ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       10. Aniccatākathāvaṇṇanā
     [628] Idāni aniccatākathā nāma hoti. Tattha "aniccānaṃ rūpādīnaṃ
aniccatāpi rūpādayo viya parinipphannā"ti yesaṃ laddhi seyyathāpi andhakānaṃ,
te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te rūpādayo
viya aniccatā parinipphannā, tassāpi aññāya parinipphannāya aniccatāya
bhavitabban"ti codetuṃ tāya aniccatāyātiādimāha. Itaro dvinnaṃ aniccatāya ekato
Abhāvena paṭikkhipitvā puna yasmā sā aniccatā niccā na hoti, teneva
aniccena saddhiṃ antaradhāyati, tasmā paṭijānāti. Athassa sakavādī lesokāsaṃ
adatvā yā tena dutiyā aniccatā paṭiññātā, tāyapi tato parāyapīti
paramparavasena anupacchedadosaṃ āropento tāya tāyevātiādimāha. Jarā
parinipphannātiādi yasmā uppannassa jarāmaraṇato aññā aniccatā nāma
natthi, tasmā aniccatāvibhāgānuyuñjanavasena vuttaṃ. Tatrapi paravādino purimanayeneva
paṭiññā ca paṭikkhepo ca veditabbā. 1-
     [629] Rūpaṃ parinipphannantiādi yesaṃ sā aniccatā, tehi saddhiṃ
saṃsandanatthaṃ vuttaṃ. Tattha "yathā parinipphannānaṃ rūpādīnaṃ aniccatājarāmaraṇāni
atthi, evaṃ parinipphannānaṃ aniccatādīnaṃ tāni natthī"ti maññamāno ekantena
paṭikkhipatiyevāti.
                      Aniccatākathāvaṇṇanā niṭṭhitā.
                      Ekādasamo vaggo samatto.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 260-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5869              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5869              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]