ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       10. Aniccatākathāvaṇṇanā
     [628] Idāni aniccatākathā nāma hoti. Tattha "aniccānaṃ rūpādīnaṃ
aniccatāpi rūpādayo viya parinipphannā"ti yesaṃ laddhi seyyathāpi andhakānaṃ,
te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te rūpādayo
viya aniccatā parinipphannā, tassāpi aññāya parinipphannāya aniccatāya
bhavitabban"ti codetuṃ tāya aniccatāyātiādimāha. Itaro dvinnaṃ aniccatāya ekato

--------------------------------------------------------------------------------------------- page261.

Abhāvena paṭikkhipitvā puna yasmā sā aniccatā niccā na hoti, teneva aniccena saddhiṃ antaradhāyati, tasmā paṭijānāti. Athassa sakavādī lesokāsaṃ adatvā yā tena dutiyā aniccatā paṭiññātā, tāyapi tato parāyapīti paramparavasena anupacchedadosaṃ āropento tāya tāyevātiādimāha. Jarā parinipphannātiādi yasmā uppannassa jarāmaraṇato aññā aniccatā nāma natthi, tasmā aniccatāvibhāgānuyuñjanavasena vuttaṃ. Tatrapi paravādino purimanayeneva paṭiññā ca paṭikkhepo ca veditabbā. 1- [629] Rūpaṃ parinipphannantiādi yesaṃ sā aniccatā, tehi saddhiṃ saṃsandanatthaṃ vuttaṃ. Tattha "yathā parinipphannānaṃ rūpādīnaṃ aniccatājarāmaraṇāni atthi, evaṃ parinipphannānaṃ aniccatādīnaṃ tāni natthī"ti maññamāno ekantena paṭikkhipatiyevāti. Aniccatākathāvaṇṇanā niṭṭhitā. Ekādasamo vaggo samatto. -----------


             The Pali Atthakatha in Roman Book 55 page 260-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5869&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5869&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]