ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          12. Dvādasamavagga
                      1. Saṃvarokammantikathāvaṇṇanā
     [630-632] Idāni saṃvaro kammantikathā nāma hoti. Tattha "cakkhunā
rūpaṃ disvā nimittaggāhī hoti na nimittaggāhī hotī"ti suttaṃ nissāya
"saṃvaropi asaṃvaropi kamman"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa.
     Atha naṃ yā sakasamaye cetanā "kamman"ti vuttā yathā sā kāyavacīmanodvāresu
pavattamānā kāyakammādināmaṃ labhati, tathā "yadi te saṃvaro kammaṃ, sopi
@Footnote: 1 cha.Ma. veditabbo
Cakkhundriyādīsu pavattamāno cakkhukammādināmaṃ labheyyā"ti codetuṃ cakkhundriya-
saṃvaro cakkhukammantiādimāha. Itaro tādisaṃ suttapadaṃ apassanto catūsu dvāresu
paṭikkhipitvā pañcame kāyadvāre pasādakāyaṃ sandhāya paṭikkhipati, viññattikāyaṃ
sandhāya paṭijānāti. So hi pasādakāyampi viññattikāyampi kāyindriyantveva
icchati. Manodvāre vipākadvāraṃ sandhāya paṭikkhipati, kammadvāraṃ sandhāya
paṭijānāti. Asaṃvarepi eseva nayo. "cakkhunā rūpaṃ disvā"ti suttaṃ tesu
dvāresu saṃvarāsaṃvarameva dīpeti, na tassa kammabhāvaṃ, tasmā asādhakanti.
                    Saṃvarokammantikathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 261-262. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5889              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5889              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]