ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          13. Terasamavagga
                        1. Kappaṭṭhakathāvaṇṇanā
     [654-657] Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ "saṃghaṃ samaggaṃ
bhetvāna, kappaṃ nirayamhi paccatī"ti "sakalampi kappaṃ saṃghabhedako niraye tiṭṭhatī"ti
laddhi seyyathāpi rājagirikānaṃ, te sandhāya kappaṭṭhoti pucchā sakavādissa,
paṭiññā itarassa. Buddho ca loketi idaṃ vinā buddhuppādena saṃghabhedassa
abhāvadassanatthaṃ vuttaṃ. Kappo ca saṇṭhāti saṃgho ca bhijjatītiādi "yadi so
sakalakappaṃ tiṭṭhati, saṇṭhahanato paṭṭhāya taṃ kammaṃ katvā tattha uppajjitvā
tiṭṭheyyā"ti dassetuṃ vuttaṃ. Atītantiādi heṭṭhā vuttādhippāyameva. Kappaṭṭho
iddhimāti pañhe bhāvanāmayaṃ sandhāya paṭikkhipati, parasamaye panassa jātimayaṃ iddhiṃ
icchanti, taṃ sandhāya paṭijānāti. Chandiddhipādotiādi "jātimayāya iddhiyā
iddhimāti laddhimattametaṃ, kintena, yadi panassa iddhi atthi, ime 2- tena 3-
iddhipādā bhāvitā bhaveyyun"ti codanatthaṃ vuttaṃ. Āpāyiko nerayikoti suttaṃ
yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ
āyukappaṃ sandhāya vuttaṃ, tasmā asādhakanti.
                      Kappaṭṭhakathāvaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. sattamabhavikakathāyapi   2 cha.Ma. iminā   3 cha.Ma. nayena



             The Pali Atthakatha in Roman Book 55 page 266. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5996              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5996              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]