ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      4. Niyatassaniyāmakathāvaṇṇanā
     [663-664] Idāni niyatassa niyāmakathā nāma hoti. Tattha duvidho
niyāmo micchattaniyāmo ca anantariyakammaṃ sammattaniyāmo ca ariyamaggo, ime
dve niyāme ṭhapetvā añño niyāmo nāma natthi. Sabbepi hi sesā
tebhūmikadhammā aniyatā nāma, tehi samannāgatopi aniyatoyeva. Buddhehi pana
attano ñāṇabalena "ayaṃ satto anāgate bodhiṃ pāpuṇissatī"ti byākato
bodhisatto puññussadattā niyatoti vuccati. Iti imaṃ vohāramattaṃ gahetvā
"pacchimabhaviko bodhisatto tāya jātiyā bhabbo dhammaṃ abhisametun"ti adhippāyato 1-
"niyato niyāmaṃ okkamatī"ti yesaṃ laddhi seyyathāpi pubbaseliyāparaseliyānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Micchattaniyatotiādi aññena
niyāmena niyatassa aññaniyāmābhāvadassanatthaṃ vuttaṃ. Pubbe maggaṃ bhāvetvātiādi
niyāmappabhedadassanatthaṃ vuttaṃ. Satipaṭṭhānantiādi ekasmimpi niyāme
dhammappabhedadassanatthaṃ vuttaṃ. Bhabbo bodhisattoti vacanaṃ kevalaṃ bodhisattassa bhabbataṃ
dīpeti, na niyatassa niyāmokkamanaṃ, tasmā asādhakaṃ. So hi pubbe ekenapi
niyatadhammena aniyato bodhimūle saccadassanena niyāmaṃ okkantoti.
                    Niyatassaniyāmakathāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. adhippāyena



             The Pali Atthakatha in Roman Book 55 page 269. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6063              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6063              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]