ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page272.

9. Dhammataṇhāabyākatātikathāvaṇṇanā [676-680] Idāni dhammataṇhā abyākatātikathā nāma hoti. Tattha rūpataṇhā .pe. Dhammataṇhāti imāsu chasu taṇhāsu yasmā sabbapacchimā taṇhā dhammataṇhāti vuttā, tasmā sā abyākatāti yesaṃ laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesapañhānaṃ pāliyā attho niyyāti. Kāmataṇhātiādīhi tīhi koṭṭhāsehi chapi taṇhā saṅkhipitvā dassitā, rūpādīsupi 1- chasu ārammaṇesu kāmassādavasena pavattā taṇhā kāmataṇhā, "bhavissati attā ca loko cā"ti sassatadiṭṭhisahagatā taṇhā bhavataṇhā, "na bhavissatī"ti ucchedadiṭṭhisahagatā taṇhā vibhavataṇhāti. Nanu sā dhammataṇhāti padaṃ taṇhāya dhammārammaṇamārabbha pavattiṃ dīpeti, na abyākatabhāvaṃ, tasmā asādhakanti. Dhammataṇhāabyākatātikathāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 55 page 272. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6126&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6126&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]