![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Saḷāyatanuppattikathāvaṇṇanā [691-692] Idāni saḷāyatanuppattikathā nāma hoti. Tattha upapattesiyena paṭisandhicittena saheva opapātikānaṃ saḷāyatanaṃ uppajjati, gabbhaseyyakānaṃ ajjhattikāyatanesu manāyatanakāyāyatanāneva paṭisandhikkhaṇe uppajjanti, sesāni @Footnote: 1 cha.Ma. paṭisandhānaṃ 2 cha.Ma. mahāsaṃghikā Cattāri sattasattatirattimhi, tāni ca kho yena kammunā paṭisandhi gahitā, tasseva aññassa vā katattāti ayaṃ sakasamaye vādo. Yesaṃ pana ekakammasambhavattā sampannasākhāviṭapānaṃ rukkhādīnaṃ aṅkuro viya bījamattaṃ saḷāyatanaṃ mātukucchismiṃ paṭisandhikkhaṇeyeva uppajjatīti laddhi seyyathāpi pubbaseliyāparaseliyānaṃ, 1- te sandhāya saḷāyatananti pucchā sakavādissa, paṭiññā itarassa. Sabbaṅgapaccaṅgītiādi saḷāyatane sati evarūpo hutvā okkameyyāti codanatthaṃ vuttaṃ. Mātukucchigatassāti pucchā paravādissa. Parato mātukucchigatassa pacchā kesāti pucchā sakavādissa. Sesamettha uttānatthamevāti. Saḷāyatanuppattikathāvaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 55 page 273-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6166 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6166 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]