บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Aññoanusayotikathāvaṇṇanā [700-701] Idāni añño anusayotikathā nāma hoti. Tattha yasmā puthujjano kusalābyākate citte vattamāne sānusayoti vattabbo, na pariyuṭṭhitoti, tasmā añño anusayo aññaṃ pariyuṭṭhānanti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya añño kāmarāgānusayoti pucchā sakavādissa, paṭiññā itarassa. @Footnote: 1 Ma.u. 14/67/50 Sesaṃ heṭṭhā anusayakathāyaṃ vuttanayeneva veditabbaṃ. Sānusayotiādi pana tasmiṃ samaye anusayassa appahīnattā sānusayoti vattabbataṃ anuppannattā ca pariyuṭṭhitoti avattabbataṃ dīpeti, na anusayapariyuṭṭhānānaṃ aññattaṃ, tasmā asādhakanti. Aññoanusayotikathāvaṇṇanā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 55 page 275-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6209 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6209 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]