ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       7. Pariyāpannakathāvaṇṇanā
     [703-705] Idāni pariyāpannakathā nāma hoti. Tattha yasmā
kāmarāgo kāmadhātuṃ anuseti, kāmadhātupariyāpannoti ca vuccati, tasmā rūparāgāpi 3-
rūpadhātuarūpadhātuyo anusenti, rūpadhātuarūpadhātupariyāpannāyeva ca nāma hontīti
yesaṃ laddhi seyyathāpi andhakānañceva samitiyānañca, te sandhāya rūparāgoti
pucchā sakavādissa, paṭiññā itarassa. Tattha anusetīti yathā kāmarāgo
@Footnote: 1 saṃ.saḷā. 18/197/141 (syā)    2 cha.Ma. "heṭṭhā vuttanayattā"ti pāṭho na dissati
@* pāli. manasikarissāmāti subhatova āgacchati   3 cha.Ma. rūparāgārūparāgāpi
Kāmavitakkasaṅkhātaṃ kāmadhātuṃ sahajātavasena anuseti, kinte evaṃ rūparāgopi
rūpadhātunti pucchati. Pariyāpannoti yathā ca so tividhāya kāmadhātuyā kilesakāmavasena
pariyāpannattā kāmadhātupariyāpanno, kinte evaṃ rūparāgopi rūpadhātupariyāpannoti
pucchati. Itaro panassa adhippāyaṃ asallakkhento kevalaṃ laddhivasena
āmantāti paṭijānāti. Atha naṃ tamatthaṃ sallakkhāpetuṃ kusalavipākakiriyāsaṅkhātehi
samāpattesiyādīhi saṃsandetvā 1- pucchituṃ samāpattesiyotiādimāha. Sesamettha
yathāpālimeva niyyāti. Nanu kāmarāgotiādivacanampi kāmarāgasseva kāmadhātuyaṃ
anusayabhāvañca pariyāpannatañca dīpeti, na itaresaṃ itaradhātūsūti.
                     Pariyāpannakathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 276-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6230              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6230              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]