![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
15. Paṇṇarasamavagga 1. Paccayatākathāvaṇṇanā [711-717] Idāni paccayatākathā nāma hoti. Tattha yo dhammo hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā ārammaṇānantarasamanantarapaccayena paccayo na hoti, yo vā ārammaṇapaccayena paccayo, so yasmā tesaññeva anantarasamanantarapaccayena paccayo na hoti, tasmā paccayatā vavatthitāti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpālimeva niyyātīti. Paccayatākathāvaṇṇanā niṭṭhitā. -------------The Pali Atthakatha in Roman Book 55 page 278. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6268 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6268 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]