ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     9. Tatiyasaññāvedayitakathāvaṇṇanā
     [732] Idāni yasmā "asuko maraṇadhammo, asuko na maraṇadhammo"ti
sattānaṃ maraṇadhammatāya niyamo natthīti saññāvedayitanirodhaṃ samāpannopi kālaṃ
kareyyāti yesaṃ laddhi seyyathāpi rāgirikānaṃ, tesaṃ samāpannāyapi maraṇadhammatāya
maraṇasamayañca amaraṇasamayañca dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Atha
naṃ yasmā kālaṃ karontassa nāma maraṇantikehi phassādīhi bhavitabbaṃ, tasmā
tenākārena codetuṃ atthītiādimāha.
     Aphassakassa kālakiriyātiādīni puṭṭho sesasatte sandhāya paṭikkhipati.
Visaṃ kameyyātiādīni puṭṭho samāpattiānubhāvaṃ sandhāya paṭikkhipati. Dutiyavāre
sarīrapakatiṃ sandhāya paṭijānāti. Evaṃ sante pana samāpattiānubhāvo nāma na
hoti, teneva na nirodhaṃ samāpannoti anuyuñjati.
@Footnote: 1 cha.Ma. purimakathāsadisamevāti

--------------------------------------------------------------------------------------------- page282.

[733-734] Na kālaṃ kareyyāti pucchā paravādissa. Atthi so niyāmoti paravādissa pañhe pana yasmā evarūpo niyāmo nāma natthi, tasmā paṭikkhipati. Cakkhuviññāṇasamaṅgītiādi sakavādinā "niyāme asantepi samayeneva 1- marati, na asamayenā"ti dassetuṃ vuttaṃ. Tatrāyamadhippāyo:- yadi niyāmābhāvena kālakiriyā bhaveyya, cakkhuviññāṇasamaṅginopi bhaveyya, tato "pañcahi viññāṇehi na cavati na upapajjatī"ti suttavirodho siyā. Yathā pana cakkhuviññāṇasamaṅgissa kālakiriyā na hoti, tathā nirodhasamāpannassāpīti. Tatiyasaññāvedayitakathāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 281-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6340&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6340&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]