ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   2. Natthiarahatoakālamaccūtikathāvaṇṇanā
     [780] Idāni natthi arahato akālamaccūtikathā nāma hoti. Tattha
"nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā
@Footnote: 1 cha.Ma. disvā
Byantībhāvaṃ vadāmī"ti 1- suttassa atthaṃ ayoniso gahetvā "arahatā nāma
sabbakammavipākaṃ paṭisaṃvedayitvāva parinibbāyitabbaṃ, tasmā natthi arahato
akālamaccū"ti yesaṃ laddhi seyyathāpi rājagirikānañceva siddhatthikānañca, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace tassa natthi
akālamaccu, arahantaghātakena nāma na bhavitabban"ti codetuṃ natthi arahantaghātakoti
āha. Itaro anantariyakammassa ceva tādisānañca puggalānaṃ sabbhāvato
paṭikkhipati.
     [781] Visaṃ na kameyyāti pañhe "yāva pubbe katakammaṃ parikkhayaṃ na
gacchati, tāva na kamatī"ti laddhiyā paṭikkhipati. Sesamettha yathāpālimeva niyyāti.
     [782] Nāhaṃ bhikkhaveti suttaṃ idaṃ sandhāya vuttaṃ:- sañcetanikānaṃ
kammānaṃ katānaṃ vipākaṃ appaṭisaṃveditvā avinditvā ananubhavitvā byantībhāvaṃ
tesaṃ kammānaṃ parivaṭumaparicchinnabhāvaṃ na vadāmi, tañca kho diṭṭhadhammavedanīyānaṃ
diṭṭheva dhamme, na tato paraṃ, upapajjavedanīyānaṃ anantaraṃ upapattiṃ upapajjitvāva,
na tato paraṃ, aparāpariyavedanīyānaṃ kammānaṃ 2- yadā vipākokāsaṃ labhanti,
tathārūpe apare 3- vā pariyāye. Evaṃ sabbathāpi saṃsārapavatte sati laddhavipākavāre
kamme na vijjati so 4- jagatippadeso, yatra ṭhito 5- mucceyya pāpakammāti.
Evaṃ sante yadetaṃ "aladdhavipākavārampi kammaṃ avassaṃ arahatā 6- paṭisaṃveditabban"ti
kappanāvasena "natthi arahato akālamaccū"ti laddhipatiṭṭhāpanaṃ kataṃ, taṃ
dukkaṭamevāti.
                 Natthiarahatoakālamaccūtikathāvaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 aṅ.dasaka. 24/217/241   2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. aparāpare  4 cha.Ma. vijjateso
@5 cha.Ma. yatthaṭṭhito   6 cha.Ma. arahato



             The Pali Atthakatha in Roman Book 55 page 289-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6525              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6525              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]