ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     3. Sabbamidaṃkammatotikathāvaṇṇanā
     [783] Idāni sabbamidaṃ kammatotikathā nāma hoti. Tattha "kammunā
vattati loko"ti suttaṃ nissāya "sabbamidaṃ kammakilesavipākavaṭṭaṃ kammatova
hotī"ti yesaṃ laddhi seyyathāpi rājagirikānañceva siddhatthikānañca, te sandhāya
sabbamidanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "evaṃ sante
kammampi kammato āpajjatī"ti codetuṃ kammampi kammatoti āha. Itaro yadi
kammampi kammatova nāma taṃ kammaṃ vipākoyeva siyāti paṭikkhipati. Pubbekatahetūti
"yadi sabbamidaṃ kammato, pubbekatahetunā tena bhavitabban"ti codetuṃ pucchati,
itaro pubbekatahetuvādabhayena paṭikkhipati.
     [784] Kammavipākatoti "yadi sabbamidaṃ kammato, yaṃ atītabhave pavattassa
hetubhūtaṃ kammaṃ, tampi purimavāre 1- bhave kammatoti kammavipāko sampajjati, tena
te sabbamidaṃ kammavipākato āpajjatī"ti codetuṃ pucchati. Itaro bījato
aṅkurasseva paccuppannapavattassa kammato nibbattiṃ sandhāya paṭikkhipati. Dutiyaṃ
puṭṭho tassāpi kammassa bījassa purimabījato viya purimakammato pavattattā paṭijānāti.
Pāṇaṃ haneyyātiādi "yadi sabbaṃ kammavipākato, pāṇātipātādīni kammavipākeneva
kareyyā"ti codetuṃ vuttaṃ. Itaro dussīlyacetanāpi purimakammanibbattā ekena
pariyāyena vipākoyevāti laddhiyā paṭijānāti. Atha naṃ "yadi te pāṇātipāto
kammavipākato nibbattati, pāṇātipāto viya vipākopi saphalo āpajjatī"ti
codetuṃ saphaloti āha. Itaro pāṇātipātassa nirayasaṃvattanikādibhāvato saphalataṃ
passanto paṭijānāti, kammavipākassa pana idannāma phalanti vuttaṭṭhānaṃ
apassanto paṭikkhipati. Adinnādānādīsupi eseva nayo. Gilānapaccayabhesajja-
parikkhāro saphaloti deyyadhammavasena dānaphalaṃ pucchati. Kammunā vattatīti suttaṃ
@Footnote: 1 cha.Ma. purimatare
"natthi kamman"ti akammavāditaṃ paṭikkhipitvā "atthi kamman"ti kammavādita-
kammassakataṃ dīpeti, na sabbasseva kammato nibbattiṃ, tasmā asādhakanti.
                   Sabbamidaṃkammatotikathāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 291-292. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6553              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6553              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]