ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                6. Navattabbaṃsaṃghodakkhiṇaṃpaṭiggaṇhātītikathāvaṇṇanā
     [791-792] Idāni na vattabbaṃ saṃgho dakkhiṇaṃ paṭiggaṇhātītikathā
nāma hoti. Tattha "paramatthato maggaphalāneva saṃgho, maggaphalehi añño saṃgho
@Footnote: 1 cha. pavattapariyāpannabhāvaṃ, Ma. parivattapariyāpannabhāvaṃ
Nāma natthi, maggaphalāni ca na kiñci paṭiggaṇhanti, tasmā na vattabbaṃ saṃgho
dakkhiṇaṃ paṭiggaṇhātī"ti yesaṃ laddhi seyyathāpi etarahi mahāpuññavādīsaṅkhātānaṃ
vetullakānaṃ, te sandhāya na vattabbanti pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "yadi saṃgho na paṭiggaṇheyya, na naṃ satthā āhuneyyotiādīhi
thomeyyā"ti codetuṃ nanu saṃgho āhuneyyotiādimāha. Saṃghassa dānaṃ
dentīti "ye te saṃghassa denti, te paṭiggāhakesu asati  kassa dadeyyun"ti
codanatthaṃ vuttaṃ. Āhutiṃ jātavedovāti suttaṃ parasamayato āgataṃ. Tattha mahāmeghanti
meghavuṭṭhiṃ sandhāya vuttaṃ. Vuṭṭhiñhi medanī paṭiggaṇhāti, na meghameva. Maggo
paṭiggaṇhātīti "maggaphalāni saṃgho"ti laddhiyā vadati, na ca maggaphalāneva saṃgho,
maggaphalapātubhāvaparisuddhe pana khandhe upādāya paññattā aṭṭha puggalā saṃgho,
tasmā asādhakanti. 1-
              Navattabbaṃsaṃghodakkhiṇaṃpaṭiggaṇhātītikathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 293-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6617              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6617              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]