ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      7. Accantaniyāmakathāvaṇṇanā
     [847] Idāni accantaniyāmakathā nāma hoti. Tattha yesaṃ "sakiṃ nimuggo
nimuggova hotī"ti 2- suttaṃ nissāya "atthi puthujjanassa accantaniyāmatā"ti
laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Mātughātakotiādi "niyatamicchādiṭṭhikassa ca mātughātakādīnañca
samāne micchattaniyāme mātughātakādīhipi te accantaniyatehi bhavitabban"ti
codanatthaṃ vuttaṃ. Itaro "niyatamicchādiṭṭhiko saṃsārakhāṇuko bhavantarepi niyatova,
ime pana ekasmiññeva attabhāve"ti laddhiyā na hevanti paṭikkhipati.
     [848] Vicikicchā uppajjeyyāti "ayaṃ niyato vā no vā"ti evaṃ
uppajjeyyāti vuccati. 3- Itaro anuppattikāraṇaṃ apassanto paṭijānāti.
Nuppajjeyyāti puṭṭho pana yaṃ diṭṭhiṃ āsevanto niyāmaṃ okkanto, tattha
@Footnote: 1 cha.Ma. iṭṭhapākampi   2 aṅ.sattaka. 23/15/10 (syā)  3 cha.Ma. pucchati
Anuppattiṃ sandhāya paṭijānāti. Tato pahīnāti puṭṭho maggena appahīnattā paṭikkhipati,
taṃ diṭṭhiṃ ārabbha asamudācārato paṭijānāti. Atha naṃ yasmā pahānaṃ nāma
vinā ariyamaggena natthi, tasmā tassa vasena codetuṃ sotāpattimaggenātiādimāha.
So ekamaggenāpi appahīnattā paṭikkhipati. Puna katamenāti puṭṭho micchāmaggaṃ
sandhāya akusalenātiādimāha.
     [849] Ucchedadiṭṭhi uppajjeyyāti dutiyaniyāmuppattiṃ pucchati. Itaro
yasmā "yepi te ukkaṇṇavassa aññā 1- natthikavādā akiriyavādā ahetukavādā"ti 2-
vacanato tissopi niyatamicchādiṭṭhiyo ekassa uppajjanti, tasmā paṭijānāti.
     [850] Atha naṃ "na ca nāma so accantaniyāmo"ti codanatthaṃ hañcītiādimāha.
Accantaniyatassa hi dutiyaniyāmo niratthako. Nuppajjeyyāti pañhe yaṃ
sassatadiṭṭhiyā sassatanti gahitaṃ, tadeva ucchijjatīti 3- gahetvā anuppattiṃ
sandhāya paṭijānāti. Pahīnāti puṭṭho maggena appahīnattā paṭikkhipati,
vuttanayena anuppajjanato paṭijānāti. Sassatadiṭṭhi uppajjeyyātiādīsupi
eseva nayo. Sesaṃ vicikicchāvāre vuttanayameva.
     [851-852] Na vattabbanti pucchā paravādissa, tassa 4- suttassa
atthitāya paṭiññā sakavādissa. Na pana so bhavantarepi nimuggova. Imasmiṃyeva
hi bhave abhabbo so taṃ diṭṭhiṃ pajahitunti ayamettha adhippāyo, tasmā
asādhakametanti. Sabbakālaṃ ummujjitvā nimujjatītiādi vacanamatte abhinivesaṃ
akatvā attho pana 5- pariyesitabboti dassanatthaṃ vuttanti.
                    Accantaniyāmakathāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha. okkalā vayabhiññā, pāli. ukkalā vassabhaññā   2 Ma.u. 14/143/127
@3 cha.Ma. ucchijjissatīti  4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. ayaṃ saddo na dissati



             The Pali Atthakatha in Roman Book 55 page 307-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6921              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6921              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]