ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           20. Vīsatimavagga
                        1. Asañciccakathāvaṇṇanā
     [857-862] Idāni asañciccakathā nāma hoti. Tattha "anantariyavatthūni
nāma garūni bhāriyāni, tasmā asañciccāpi tesu vatthūsupi vikopitesu anantariko
hotī"ti yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya
asañciccāti pucchā sakavādissa, laddhivasena paṭiññā itarassa. Atha naṃ "yasmā
anantariyakammaṃ nāma kammapathappattaṃ, yadi ca asañcicca kammapathabhedo siyā,
avasesā pāṇātipātādayopi asañcicca bhaveyyun"ti codanatthaṃ asañcicca pāṇaṃ

--------------------------------------------------------------------------------------------- page310.

Hantvātiādimāha. Itaro tathārūpāya laddhiyā abhāvena paṭikkhipati. Sesaṃ yathāpālimeva niyyāti. Na vattabbaṃ mātughātakoti pucchā paravādissa, rogatikicchākārādikāle 1- asañcicca ghātaṃ sandhāya paṭiññā sakavādissa. Nanu mātā jīvitā voropitāti pañhepi asañcicca voropitaṃ sandhāya paṭiññā sakavādisseva. Evaṃ adhippāyampana aggahetvā hañcīti laddhipatiṭṭhāpanaṃ itarassa, taṃ ayoniso patiṭṭhāpitattā appatiṭṭhitameva. Pitughātakādīsupi eseva nayo. Saṃghabhedake pana dhammasaññiṃ sandhāya saṃghabhedo anantarikoti pucchā sakavādissa, "saṃghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī"ti vacanaṃ ayoniso gahetvā paṭiññā paravādissa. Puna sabbeti puṭṭho sakapakkhe dhammasaññiṃ sandhāya paṭikkhipati, parapakkhe dhammasaññiṃ sandhāya paṭijānāti. Dhammasaññīti pañhadvayepi eseva nayo. Nanu vuttaṃ bhagavatāti suttaṃ ekanteneva dhammavādissa anantarikabhāva- dassanatthaṃ vuttaṃ. Āpāyiko nerayikoti gāthāyapi adhammavādīyeva adhippeto. Itaro pana adhippāyaṃ aggahetvā laddhiṃ patiṭṭhāpeti. Sā ayoniso patiṭṭhāpitattā appatiṭṭhitāyevāti. Asañciccakathāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 55 page 309-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6971&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6971&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]