![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Nirayapālakathāvaṇṇanā [866] Idāni nirayapālakathā nāma hoti. Tattha "niraye nerayikakammāneva nirayapālarūpena 1- vadhenti, natthi nirayapālā nāma sattā"ti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi tattha nirayapālā na siyuṃ, kammakaraṇāpi 2- na bhaveyyuṃ. Karaṇikesu hi sati karaṇā"ti codetuṃ natthi nirayesūtiādimāha. [867-868] Atthi manussesūti paccakkhena ñāpanatthaṃ vuttaṃ. Yathā hi manussesu sati karaṇikesu karaṇā, evaṃ tatthāpīti ayamettha adhippāyo. Atthi nirayesūti pucchā paravādissa, paṭiññā itarassa. Na vessabhū nopi ca pettirājāti paravādinā sakasamayato suttaṃ ābhataṃ. Tampana sāsanāvacarikanti sakavādinā anuññātaṃ. Tattha vessabhūti eko devo. Pettirājāti pittivisaye petamahiddhiko. Somādayo pākaṭāeva. Idaṃ vuttaṃ hoti:- attano kammehi ito panuṇṇaṃ 3- paralokaṃ pattaṃ purisaṃ na ete vessabhūādayo hananti. Yehi pana so kammehi @Footnote: 1 cha.Ma. nirayapālarūpavasena 2 cha.Ma. kammakāraṇāpi 3 cha.Ma. paṇunnaṃ Tattha panuṇṇo, tāni sakāni kammāniyeva naṃ tattha hanantīti kammassakataṃ dīpeti, na nirayapālānaṃ abhāvaṃ. Sakavādinā pana tamenaṃ bhikkhaveti ābhatāni suttapadāni nītatthānevāti. Nirayapālakathāvaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 55 page 311-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7009 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7009 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]