ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page35.

2. Niddesavaṇṇanā 1. Ekakaniddesavaṇṇanā [1] Idāni yathāṭhapitaṃ mātikaṃ ādito paṭṭhāya vibhajitvā dassetuṃ katamo ca puggalo samayavimuttotiādimāha. Tattha idhāti imasmiṃ sattaloke. Ekacco puggaloti eko puggalo. Kālena kālanti ettha bhummavasena attho veditabbo, ekekasmiṃ kāleti vuttaṃ hoti. Samayena samayanti idaṃ purimasseva vevacanaṃ. Aṭṭha vimokkheti rūpāvacarārūpāvacarā aṭṭha samāpattiyo. Tāsañhi paccanīkadhammehi vimuccanato vimokkhoti nāmaṃ. Kāyenāti vimokkhasahajātena nāmakāyena. Phusitvā viharatīti paṭilabhitvā iriyati. Katamasmiṃ panesa kāle vimokkhe phusitvā viharatīti? samāpattiṃ samāpajjitukāmassa hi kālo nāma atthi, akālo nāma atthi. Tattha pātova sarīrapaṭijagganakālo vattakaraṇakālo ca samāpajjanassa akālo nāma. Sarīrampana paṭijaggitvā vattaṃ katvā vasanaṭṭhānaṃ pavisitvā nisinnassa yāva piṇḍāya gamanakālo nāgacchati, etasmiṃ antare samāpajjanassa kālo nāma. Piṇḍāya gamanakālaṃ pana sallakkhetvā nikkhantassa cetiyavandanakālo bhikkhusaṃghaparivutassa vitakkamāḷake ṭhānakālo piṇḍāya gamanakālo gāme caraṇakālo āsanasālāya yāgupivanakālo 1- vattakaraṇakāloti ayampi samāpajjanassa akālo nāma. Āsanasālāya pana vivitte okāse sati yāva bhattakālo nāgacchati, etasmimpi antare samāpajjanassa kālo nāma. Bhattaṃ pana bhuñjanakālo vihāragamanakālo pattacīvarapaṭisāmanakālo divāvattakaraṇakālo paripucchādānakāloti ayampi samāpajjanassa akālo nāma. Yo akālo, sveva asamayo, taṃ sabbampi ṭhapetvā avasese kāle avasese samaye 2- vuttappakāre aṭṭha vimokkhe @Footnote: 1 cha.Ma. yāgupānakālo 2 cha.Ma. avasese kāle kāle samaye samaye

--------------------------------------------------------------------------------------------- page36.

Sahajātanāmakāyena paṭilabhitvā viharanto "idhekacco puggalo .pe. Viharatī"ti vuccati. Apicesa saphassakehi sahajātanāmadhammehi sahajātadhamme phusetiyeva 1- nāma, upacārena appanaṃ phusetiyeva nāma, purimāya appanāya aparaṃ appanaṃ phusetiyeva. Yena hi saddhiṃ ye dhammā sahajātā, tena te paṭiladdhā nāma honti. Phassenāpi phuṭṭhāyeva nāma honti. Upacārampi appanāya paṭilābhakāraṇameva. Tathā purimā appanā aparaappanāya. Tatrassa evaṃ sahajātehi sahajātānaṃ phusanā veditabbā:- paṭhamajjhānañhi vitakkādīhi pañcaṅgikaṃ. Tasmiṃ ṭhapetvā tāni aṅgāni sesā atirekapaṇṇāsadhammā cattāro khandhā nāma honti. Tena nāmakāyena paṭhamajjhāna- samāpattivimokkhaṃ phusitvā paṭilabhitvā viharati. Dutiyajjhānaṃ pītisukhacittekaggatāhi tivaṅgikaṃ. Tatiyajjhānaṃ sukhacittekaggatāhi duvaṅgikaṃ. Catutthajjhānaṃ upekkhā- cittekaggatāhi duvaṅgikaṃ. Tathā ākāsānañcāyatanaṃ .pe. Nevasaññānāsaññāyatanañca. Tattha ṭhapetvā tāni aṅgāni sesā atirekapaṇṇāsadhammā cattāro khandhā nāma honti. Tena nāmakāyena nevasaññānāsaññāyatanasamāpattivimokkhaṃ phusitvā paṭilabhitvā viharati. Paññāya cassa disvāti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya catusaccadhamme passitvā. Ekacce āsavā parikkhīṇā hontīti upaḍḍhupaḍḍhā paṭhamamaggādivajjhā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimuttoti ettha aṭṭhasamāpattilābhī puthujjano 2- tena nāmakāyena phusitvā viharatīti vattuṃ vaṭṭati. Pāliyaṃ pana "ekacce āsavā parikkhīṇā"ti vuttaṃ. Puthujjanassa ca khīṇā āsavā nāma natthi, tasmā so na gahito. Aṭṭhasamāpattilābhī khīṇāsavopi tena nāmakāyena phusitvā viharatīti vattuṃ vaṭṭati. Tassa pana aparikkhīṇā āsavā @Footnote: 1 cha.Ma. phusatiyeva 2 Ma. aṭṭhasamāpattilābhiṃ puthujjanaṃ

--------------------------------------------------------------------------------------------- page37.

Nāma natthi, tasmā so na gahito. Samayavimuttoti pana tiṇṇaṃ sotāpanna- sakadāgāmianāgāmīnaṃyevetaṃ nāmanti veditabbaṃ. [2] Asamayavimuttoti niddese pana 1- purimasadisaṃ vuttanayeneva veditabbaṃ. Asamayavimuttoti panettha sukkhavipassakakhīṇāsavassetaṃ nāmaṃ. Sukkhavipassakā pana sotāpannasakadāgāmianāgāmino aṭṭhasamāpattilābhino ca khīṇāsavā puthujjanā ca imasmiṃ duke na labbhanti, dukamuttakapuggalā nāma honti, tasmā satthā attano buddhasubuddhatāya heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā saddhiṃ piṭṭhivaṭṭakehi tantiṃ āropento sabbepi ariyapuggalātiādimāha. Tattha ariye vimokkheti kilesehi ārakattā ariyeti saṅkhyaṃ 2- gate lokuttaravimokkhe. Idaṃ vuttaṃ hoti:- bāhirānañhi aṭṭhannaṃ samāpattīnaṃ samāpajjantassa samayopi atthi asamayopi atthi. Maggavimokkhena vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa nipajjantassa khādantassa bhuñjantassa maggaphalapaṭivedho nāma na hotīti natthi. Iti maggavimokkhena vimuccanassa samayo vā asamayo vā natthīti heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā imaṃ piṭṭhivaṭṭakaṃ tantiṃ āropesi dhammarājā. Samāpattilābhī puthujjano imāyapi tantiyā aggahitova. Taṃ bhajāpiyamāno pana samāpattivikkhambhitānaṃ kilesānaṃ vasena samayavimuttabhāvaṃ bhajeyya. [3] Kuppadhammādiniddesesu 3- yassa adhigato samāpattidhammo kuppati nassatīti 4- so kuppadhammo. Rūpasahagatānanti rūpanimittasaṅkhātena rūpena sahagatānaṃ, tena saddhiṃ pavattānaṃ na vinā rūpārammaṇānaṃ catunnaṃ rūpāvacaraj- jhānānanti attho. Arūpasahagatānanti rūpato aññaṃ na rūpanti arūpaṃ, arūpena sahagatānaṃ, tena saddhiṃ pavattānaṃ na vinā arūpārammaṇānaṃ catunnaṃ @Footnote: 1 cha.Ma. asamayavimuttaniddese 2 cha.Ma. saṅkhaṃ @3 cha.Ma. kuppadhammākuppadhammaniddese 4 cha.Ma. nassati

--------------------------------------------------------------------------------------------- page38.

Arūpāvacarajjhānānanti attho. Na nikāmalābhīti pañcahākārehi āciṇṇavasitāya icchitākārena aladdhattā na nikāmalābhī, appaguṇasamāpattikoti attho. Na akicchalābhīti kicchalābhī dukkhalābhī. Yo āgamanamhi kilese vikkhambhento, upacāraṃ pāpento, appanaṃ pāpento, cittamañjūsaṃ labhanto dukkhena kicchena sasaṅkhārena sappayogena kilamanto taṃ sampadaṃ pāpuṇituṃ sakkoti, so na akicchalābhī nāma. Na akasiralābhīti avipulalābhī, samāpattiṃ appetvā addhānaṃ pharituṃ na sakkoti, ekaṃ dve cittavāre vattetvā sahasāva vuṭṭhātīti attho. Yatthicchakanti yasmiṃ okāse samāpattiṃ appetvā nisīdituṃ icchati. Yadicchakanti kasiṇajjhānaṃ vā ānāpānajjhānaṃ vā brahmavihārajjhānaṃ vā asubhajjhānaṃ vāti yaṃ yaṃ samāpattiṃ appetvā nisīdituṃ icchati. Yāvaticchakanti addhānaparicchedena yattakaṃ kālaṃ icchati. Idaṃ vuttaṃ hoti:- yattha yattha yaṃ yaṃ samāpattiṃ yattakaṃ addhānaṃ samāpajjitumpi vuṭṭhātumpi icchati, tattha tattha taṃ taṃ samāpattiṃ tattakaṃ addhānaṃ samāpajjitumpi vuṭṭhātumpi na sakkoti. Candaṃ vā suriyaṃ vā ulloketvā "imasmiṃ cande vā suriye vā ettakaṃ ṭhānaṃ gate vuṭṭhahissāmī"ti paricchinditvā jhānaṃ samāpanno yathāparicchedena vuṭṭhātuṃ na sakkoti, antarāva vuṭṭhāti samāpattiyā appaguṇatāyāti. Pamādamāgammāti pamādaṃ paṭicca. Ayaṃ vuccatīti ayameva tividho 1- puggalo kuppadhammoti vuccati. Idampana aṭṭhasamāpattilābhino puthujjanassa sotāpannassa sakadāgāminoti tiṇṇaṃ puggalānaṃ nāmaṃ, etesañhi samādhipāripanthikā vipassanāpāripanthikā 2- ca dhammā na suvikkhambhitā na suvikkhālitā, tena tesaṃ samāpatti nassati parihāyati. Sā ca kho neva sīlabhedena nāpattivītikkamena. Nāgarikapokkhadhammo 3- panesa appamattakenapi kiccakaraṇīyena vā vattabhedamattakena vā nassati. @Footnote: 1 cha.Ma. ayaṃ evaṃvidho 2 cha.Ma. vipassanāpāribandhakā, Sī. vipassanāparipanthakā @3 cha.Ma. na garukamokkhadhammo

--------------------------------------------------------------------------------------------- page39.

Tatridaṃ vatthuṃ:- eko kira thero samāpattiṃ valañjeti, tasmiṃ piṇḍāya gāmaṃ paviṭṭhe dārakā pariveṇe kīḷitvā pakkamiṃsu. Thero āgantvā "pariveṇaṃ sammajjitabban"ti cintetvā asammajjitvā vihāraṃ pavisitvā "samāpattiṃ appessāmī"ti nisīdi. So appetuṃ asakkonto "kinnu kho āvaraṇan"ti sīlaṃ āvajjento appamattakampi vītikkamaṃ adisvā "vattabhedo nu kho atthī"ti olokento pariveṇassa asammajjanabhāvaṃ 1- ñatvā sammajjitvā pavisitvā nisīdanto samāpattiṃ appentova nisīdi. [4] Akuppadhammaniddeso vuttappaṭipakkhavaseneva veditabbo. Akuppadhammoti idampana aṭṭhasamāpattilābhino anāgāmissa ceva khīṇāsavassa cāti dvinnaṃ puggalānaṃ nāmaṃ. Tesañhi samādhipāripanthikā vipassanāpāripanthikā ca dhammā suvikkhambhitā suvikkhālitā. Tena tesaṃ *- bhassasaṅgaṇikārāmatādikiccena vā aññena vā yena kenaci attano anurūpena pamādena vītināmentānampi samāpatti na kuppati na nassati. Sukkhavipassakā pana sotāpannasakadāgāmianāgāmikhīṇāsavā imasmiṃ duke na labbhanti, dukamuttakapuggalā nāma honti, tasmā satthā attano buddhasubuddhatāya heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā imasmimpi duke saddhiṃ piṭṭhivaṭṭakehi tantiṃ āropento sabbepi ariyapuggalāti- ādimāha. Aṭṭhannañhi samāpattīnaṃ kuppanaṃ nassanaṃ bhaveyya, lokuttaradhammassa pana sakiṃ paṭividdhassa kuppanaṃ nassanaṃ nāma natthi, taṃ sandhāyetaṃ vuttaṃ. [5] Parihānadhammāparihānadhammaniddesāpi kuppadhammākuppadhammaniddesavaseneva veditabbā. Kevalañhi idha puggalassa pamādaṃ paṭicca dhammānaṃ parihānampi aparihānampi gahitanti idaṃ pariyāyadesanāmattameva nānaṃ. Sesaṃ sabbattha tādisameva. @Footnote: 1 cha.Ma. asamaṭṭhabhāvaṃ * bhassantī saddaṃ karonti etthāti bhassoti yojanā

--------------------------------------------------------------------------------------------- page40.

[7] Cetanābhabbaniddese cetanābhabboti cetanāya aparihāniṃ āpajjituṃ bhabbo. Sace anusañcetetīti sace samāpajjati. Samāpattiñhi samāpajjanto anusañceteti nāma, so na parihāyati, itaro parihāyati. [8] Anurakkhanābhabbaniddese anurakkhanābhabboti anurakkhanāya aparihāniṃ āpajjituṃ bhabbo. Sace anurakkhatīti sace anupakāre dhamme pahāya upakāradhamme sevanto samāpajjati. Evañhi paṭipajjanto anurakkhati nāma, so na parihāyati, itaro parihāyati. Ime dvepi samāpattiṃ ṭhapetuṃ thāvaraṃ kātuṃ paṭibalā, cetanābhabbato pana anurakkhanābhabbova balavataro. Cetanābhabbo hi upakārānupakāre dhamme na jānāti, ajānanto upakāradhamme nudati nīharati, anupakāradhamme sevati, so te sevanto samāpattito parihāyati. Anurakkhanābhabbo pana upakārānupakāre dhamme jānāti, jānanto anupakāradhamme nudati nīharati, upakāradhamme sevati, so te sevanto samāpattito na parihāyati. Yathā hi dve khettapālā eko paṇḍurogena sarogo akkhamo sītādīnaṃ, eko arogo sītādīnaṃ saho. Sarogo heṭṭhā kuṭiṃ na otarati, rattārakkhaṃ divārakkhaṃ vijahati, tassa divā suvakapotamorādayo 1- khettaṃ otaritvā sālisīsaṃ khādanti, rattiṃ migasūkarādayo pavisitvā khalaṃ tacchitaṃ viya tacchetvā 2- gacchanti. So attano pamattakāraṇā puna bījamattampi na labhati. Itaro rattārakkhaṃ divārakkhaṃ na vijahati, so attano appamattakaraṇā ekakarīsato cattāripi aṭṭhapi sakaṭāni labhati. Tattha sarogakhettapālo viya cetanābhabbo, arogo viya anurakkhanābhabbo daṭṭhabbo. Sarogassa attano pamādena puna bījamattassāpi alabhanaṃ viya @Footnote: 1 cha.Ma. sukamorādayo, Sī. suvamorādayo 2 cha.Ma. chetvā

--------------------------------------------------------------------------------------------- page41.

Cetanābhabbassa upakārānupakāradhamme ajānitvā upakāre pahāya anupakāre sevantassa samāpattiyā parihānaṃ, itarassa attano appamādena ekakarīsamattato catuaṭṭhasakaṭauddharaṇaṃ viya anurakkhanābhabbassa upakārānupakāradhamme jānitvā anupakāre pahāya upakāre sevantassa samāpattiyā aparihānaṃ veditabbaṃ, evaṃ cetanābhabbato anurakkhanābhabbova samāpattiṃ thāvaraṃ kātuṃ balavataroti veditabbo. [9] Puthujjananiddese tīṇi saññojanānīti diṭṭhisaññojanasīlabbataparāmāsa- saññojanavicikicchāsaññojanāni. Etāni hi phalakkhaṇe pahīnāni nāma honti. Ayampana phalakkhaṇepi na hotīti dasseti. Tesaṃ dhammānanti tesaṃ saññojanadhammānaṃ. Maggakkhaṇasmiñhi tesaṃ pahānāya paṭipanno nāma hoti. Ayampana maggakkhaṇepi na hoti. Ettāvatā vissaṭṭhakammaṭṭhāno thūlabālaputhujjanova idha kathitoti veditabbo. [10] Gotrabhūniddese yesaṃ dhammānanti yesaṃ gotrabhūñāṇena saddhiṃ uppannānaṃ paropaṇṇāsakusaladhammānaṃ. Ariyadhammassāti lokuttaramaggassa. Avakkanti hotīti okkanti nibbatti pātubhāvo hoti. Ayaṃ vuccatīti ayaṃ nibbānārammaṇena ñāṇena sabbaṃ puthujjanasaṅkhaṃ puthujjanagottaṃ puthujjanamaṇḍalaṃ puthujjanapaññattiṃ atikkamitvā ariyasaṅkhaṃ ariyagottaṃ ariyamaṇḍalaṃ ariyapaññattiṃ okkamanato gotrabhūpuggalo nāma vuccati. [11] Bhayūparataniddese bhayena uparatoti bhayūparato. Satta hi 1- sekkhā puthujjanā ca bhāyitvā pāpato oramanti, pāpaṃ na karonti. Tattha puthujjanā duggatibhayaṃ vaṭṭabhayaṃ kilesabhayaṃ upavādabhayanti cattāri bhayāni bhāyanti. Tesu bhāyitabbaṭṭhena duggatieva bhayaṃ duggatibhayaṃ. Sesesupi eseva nayo. Tattha puthujjano "sace tvaṃ pāpaṃ karissasi, cattāro apāyā mukhaṃ vivaritvā @Footnote: 1 cha.Ma. sattapi

--------------------------------------------------------------------------------------------- page42.

Ṭhitacchātaajagarasadisā, tesu dukkhaṃ anubhavanto kathaṃ bhavissasī"ti duggatibhayaṃ bhāyitvā pāpaṃ na karoti. Anamataggaṃ pana saṃsāravaṭṭaṃyeva vaṭṭabhayaṃ nāma. Sabbampi akusalaṃ kilesabhayaṃ nāma. Garahā pana upavādabhayaṃ nāma. Tānipi bhāyitvā puthujjano pāpaṃ na karoti. Sotāpannasakadāgāmianāgāmino pana tayo sekkhā duggatiṃ atītattā sesāni tīṇi bhayāni bhāyitvā pāpaṃ na karonti. Maggaṭṭhakasekkhā āgamanavasena vā asamucchinnabhayattā vā bhayūparatā nāma honti. Khīṇāsavo imesu catūsubhayesu ekampi na bhāyati. So hi sabbaso samucchinnabhayo, tasmā abhayūparatoti vuccati. Kimpana so upavādampi na bhāyatīti. Na bhāyati, upavādaṃ pana rakkhatīti vattuṃ vaṭṭati doṇuppalavāpigāme khīṇāsavatthero viya. [12] Abhabbāgamananiddese sammattaniyāmāgamanassa abhabboti abhabbāgamano. Kammāvaraṇenāti pañcavidhena anantariyakammena. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Vipākāvaraṇenāti ahetukaduhetukapaṭisandhiyā. Assaddhāti buddhadhammasaṃghesu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Te ṭhapetvā jambūdīpaṃ itaradīpattayavāsino veditabbā. Tesu hi manussā acchandikabhāvaṃ paviṭṭhā nāma. Duppaññāti bhavaṅgapaññārahitā. Abhabbāti appaṭiladdhamagga- phalūpanissayā. Niyāmanti magganiyāmaṃ sammattaniyāmaṃ. Okkamitunti etaṃ kusalesu dhammesu sammattasaṅkhātaṃ niyāmaṃ okkamituṃ pavisituṃ, tattha patiṭṭhātuṃ abhabbā. [13] Bhabbāgamananiddeso vuttappaṭipakkhanayena veditabbo. Evamimasmiṃ duke ye ca puggalā pañcānantarikā, ye ca niyatamicchādiṭṭhikā, yehi ca ahetukaduhetukapaṭisandhiyo 1- gahitā, ye ca buddhādīnaṃ na saddahanti, yesañca @Footnote: 1 cha.Ma.....paṭisandhi

--------------------------------------------------------------------------------------------- page43.

Kattukamyatāchando natthi, ye ca aparipuṇṇabhavaṅgapaññā, yesañca maggaphalānaṃ upanissayo natthi, te sabbepi sammattaniyāmaṃ okkamituṃ abhabbā, viparītā bhabbāti vuttā. [14] Niyatāniyataniddese anantarikāti anantariyakammasamaṅgino. Micchā- diṭṭhikāti niyatamicchādiṭṭhisamaṅgino. Sabbepi hete nirayassa atthāya niyatattā niyatā nāma. Aṭṭha pana ariyapuggalā sammābhāvāya uparūparimaggaphalatthāya ceva anupādāparinibbānatthāya ca niyatattā niyatā nāma. Avasesā pana puggalā anibaddhagatikā. Yathā "ākāse khittadaṇḍo paṭhaviyaṃ patanto aggena vā majjhena vā mūlena vā patissatī"ti na ñāyati, evameva "asukagatiyā nāma nibbattissantī"ti niyamābhāvā aniyatā nāmāti veditabbā. Yā pana uttarakurukānaṃ niyatagatikatā vuttā, na sā niyatadhammavasena. Micchattasammattaniyatadhammāyeva hi niyatā nāma, tesañca vasenāyaṃ puggalaniyamo kathitoti. [15] Paṭipannakaniddese maggasamaṅginoti maggaṭṭhakapuggalā. Te hi phalatthāya paṭipannattā paṭipannakā nāma. Phalasamaṅginoti phalapaṭilābhasamaṅgitāya phalasamaṅgino. Phalapaṭilābhato paṭṭhāya hi te phalasamāpattiṃ asamāpannāpi phale ṭhitāyeva nāma. [16] Samasīsīniddese apubbaṃ acarimanti apure apacchā, ekappahārenevāti attho. Pariyādānanti parikkhayo. Ayaṃ vuccatīti ayaṃ puggalo samasīsī nāma vuccati. So panesa tividho hoti iriyāpathasamasīsī rogasamasīsī jīvitasamasīsīti. Tattha yo caṅkamantova vipassanaṃ paṭṭhapetvā arahattaṃ patvā caṅkamantova parinibbāti 1- padumatthero viya, ṭhitakova vipassanaṃ paṭṭhapetvā arahattaṃ patvā @Footnote: 1 Sī. parinibbāyati

--------------------------------------------------------------------------------------------- page44.

Ṭhitakova parinibbāti koṭapabbatavihāravāsī tissatthero viya. Nisinnova vipassanaṃ paṭṭhapetvā arahattaṃ patvā nisinnova parinibbāti. Nipannova vipassanaṃ paṭṭhapetvā arahattaṃ patvā nipannova parinibbāti, ayaṃ iriyāpathasamasīsīti nāma. Yo pana ekaṃ rogaṃ patvā antorogeyeva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāti, ayaṃ rogasamasīsī nāma. Kataro jīvitasamasīsī nāma? "sīsanti terasa sīsāni. Palibodhasīsañca Taṇhā, bandhanasīsañca 1- māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṃ, kilesasīsañca 2- avijjā, adhimokkhasīsañca saddhā, paggahasīsañca viriyaṃ, upaṭṭhāna- sīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca jīvitindriyaṃ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodho"ti. 3- Tattha kilesasīsaṃ avijjaṃ arahattamaggo pariyādiyati. Pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati. Avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti. Jīvitindriyapariyādāyakaṃ cittaṃ avijjaṃ pariyādātuṃ na sakkoti. Avijjāpariyādāyakaṃ cittaṃ aññaṃ, jīvitindriyapariyādāyakaṃ cittaṃ aññaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma. Kathamidaṃ samaṃ hotīti. Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti. Sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatiyā paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā 4- parinibbāyati. Imāya vārasamatāya idaṃ ubhayasīsapariyādānampi 5- samaṃ hoti nāma. Tenāyaṃ puggalo "jīvitasamasīsī"ti vuccati. Ayameva ca idhādhippeto. @Footnote: 1 cha.Ma. vinībandhanasīsañca 2 cha.Ma. saṃkilesasīsañca 3 khu.paṭi. 31/232/150 (syā) @4 bhavaṅgaṃ otaritvā parinibbāyatotipi pāṭho atthīti yojanā @5 cha.Ma. ubhayasīsapariyādānaṃ

--------------------------------------------------------------------------------------------- page45.

[17] Ṭhitakappīniddese ṭhito kappoti ṭhitakappo, ṭhitakappo assa atthīti ṭhitakappī, kappaṃ ṭhapetuṃ samatthoti attho. Uḍḍayhanavelā assāti jhāyanakālo bhaveyya. Neva tāvāti yāva esa maggasamaṅgīpuggalo sotāpattiphalaṃ na sacchikaroti, neva tāva kappo jhāyeyya, jhāyamānopi ajjhāyitvāva tiṭṭheyya. Kappavināso hi nāma mahāvikāro mahāpayogo koṭisatasahassa- cakkavāḷassa jhāyanavasena mahālokavināso. Ayampi evaṃ mahāvināso tiṭṭheyya vāti vadati, sāsane pana dharamāne ayaṃ kappavināso nāma natthi. Kappavināse sāsanaṃ natthi. Gatakoṭike hi kāle kappavināso nāma hoti. Evaṃ santepi satthā antarāyābhāvaṃ dīpetuṃ idaṃ kāraṇaṃ āhari "idampi bhaveyya, maggasamaṅgino pana phalassa antarāyo na sakkā kātun"ti. Ayampana puggalo kappaṃ ṭhapentopi 1- kittakaṃ kālaṃ ṭhapeyyāti. Yasmiṃ vāre maggavuṭṭhānaṃ hoti, atha bhavaṅgaṃ āvajjentaṃ 2- manodvārāvajjanaṃ uppajjati, tato tīṇi anulomāni ekaṃ gotrabhūcittaṃ ekaṃ maggacittaṃ dve phalacittāni pañca paccavekkhaṇañāṇānīti ettakaṃ kālaṃ ṭhapeyya. Imampana atthaṃ bāhirāya āgantukūpamāyapi evaṃ dīpayiṃsu. Sace hi sotāpattimaggasamaṅgissa matthakūpari yojanikaṃ ekaghanaselaṃ tivaṭṭāya rajjuyā bandhitvā olambeyya, ekasmiṃ vaṭṭe chinne dvīhi olambeyya, dvīsu chinnesu ekena olambetheva. 3- Tasmimpi chinne abbhakūṭaṃ viya ākāse tiṭṭheyya. Na tveva tassa puggalassa maggānantarassa 4- antarāyaṃ kareyyāti. Ayampana dīpanā parittā. Purimāva mahantā. Na kevalaṃ pana sotāpattimaggaṭṭhova kappaṃ ṭhapeti, itare maggasamaṅginopi ṭhapentiyeva. Tena bhagavā heṭṭhā gahitañca aggahitañca sabbaṃ saṅkaḍḍhitvā saddhiṃ piṭṭhivaṭṭakapuggalehi imaṃ tantiṃ āropesi "sabbepi maggasamaṅgino puggalā ṭhitakappino"ti. @Footnote: 1 cha.Ma. ṭhapento 2 cha.Ma. āvaṭṭentaṃ @3 cha.Ma. olambeyyeva 4 cha.Ma. maggānantaraphalassa

--------------------------------------------------------------------------------------------- page46.

[18] Ariyaniddese kilesehi ārakattā ariyā. Sadevakena lokena araṇīyattā ariyā, ariyaṭṭho nāma parisuddhaṭṭhoti parisuddhattāpi ariyā. Sesā aparisuddhatāya anariyā. [19] Sekkhaniddese maggasamaṅgino maggakkhaṇe phalasamaṅgino ca phalakkhaṇe adhisīlasikkhādikā tissopi sikkhā sikkhantiyevāti sekkhā. Arahatā pana arahatta- phalakkhaṇe tisso sikkhā sikkhitā, puna tassa sikkhanakiccaṃ natthīti asekkhā. Iti satta ariyā sikkhantīti sekkhā. Khīṇāsavā aññassa santike sīlādīnaṃ sikkhitattā sikkhitāsekkhā nāma. Buddhapaccekabuddhā sayambhūtatāya asikkhitāsekkhā nāma. Sesā puggalā neva sikkhanti na sikkhitāti nevasekkhānāsekkhā nāma. 1- [20] Tevijjaniddese paṭhamaṃ pubbenivāsadibbacakkhuñāṇāni nibbattetvā pacchā arahattaṃ pattopi paṭhamaṃ arahattaṃ patvā pacchā pubbenivāsadibbacakkhu- ñāṇāni nibbattakopi 2- tevijjoyeva nāma. Suttantakathā pana pariyāyadesanā, abhidhammakathā nippariyāyadesanāti imasmiṃ ṭhāne āgamanīyameva dhuraṃ, tasmā paṭhamaṃ dve vijjā nibbattetvā pacchā arahattaṃ pattova idhādhippeto. Chaḷabhiññepi eseva nayo. [22] Sammāsambuddhaniddese pubbe ananussutesūti pacchimabhave sacca- paṭivedhato pubbe aññassa kassaci santike assutapubbesu. Tato purimapurimesu pana bhavesu sabbaññubodhisattā buddhasāsane pabbajitvā tīṇi piṭakāni uggahetvā gatapaccāgatavattaṃ āruyha kammaṭṭhānaṃ anulomagotrabhuṃ āhacca ṭhapenti, tasmā pacchimabhavasmiṃyeva anācariyakabhāvaṃ sandhāyetaṃ vuttaṃ. Tathā 3- hi tathāgato pūritapāramittā aññassa santike sāmaṃ ananussutesu saṅkhatadhammesu 4- @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma....ñāṇanibbattakopi @3 cha.Ma. tadā 4 cha.Ma. saṅkhatāsaṅkhatadhammesu

--------------------------------------------------------------------------------------------- page47.

"idaṃ dukkhaṃ .pe. Ayaṃ dukkhanirodhagāminīpaṭipadā"ti attapaccakkhena ñāṇena sāmaṃ 1- cattāri saccāni abhisambujjhati. Tatthāti tasmiṃ 2- catusaccasambodhisaṅkhāte arahattamagge. Sabbaññutaṃ pāpuṇāti balesu ca vasībhāvanti sabbaññutañāṇe ceva 3- balesu ca ciṇṇavasībhāvaṃ pāpuṇāti. Buddhānañhi sabbaññutañāṇassa ceva dasabalañāṇassa ca adhigamanato paṭṭhāya 4- aññaṃ kātabbaṃ nāma natthi. Yathā pana ubhatosujātassa khattiyakumārassa abhisekappattito paṭṭhāya "idaṃ nāmissariyaṃ anāgatan"ti na vattabbaṃ, sabbaṃ āgatameva hoti, evameva buddhānaṃ arahattamaggassa āgamanato paṭṭhāya "ayannāma guṇo na āgato na paṭividdho na paccakkho"ti na vattabbo, sabbepi sabbaññuguṇā āgatā paṭividdhā paccakkhakatāva honti. Ayaṃ vuccatīti ayaṃ evaṃ pāramī- pūraṇasiddhānubhāvena ariyamaggena paṭividdhasabbaññuguṇo puggalo sammāsambuddhoti vuccati. [23] Paccekabuddhaniddesepi pubbe ananussutesūti padassa 5- pubbe vuttanayeneva attho veditabbo. Paccekabuddho hi pacchimabhave anācariyako attukkaṃsikañāṇeneva paṭividdhasacco sabbaññutañāṇe ceva 3- balesu ca ciṇṇavasībhāvaṃ na pāpuṇāti. [24] Ubhatobhāgavimuttaniddese aṭṭha vimokkhe kāyena phusitvā viharatīti aṭṭha samāpattiyo sahajātanāmakāyena paṭilabhitvā viharati. Paññāya cassa disvāti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā khīṇā honti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ubhatobhāgavimutto nāmāti vuccati. Ayañhi dvīhi bhāgehi dve vāre vimuttoti @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. tattha cāti tasmiñca @3 cha.Ma. sabbaññutaññāṇañceva 4 Ma. adhigamatthāya 5 cha.Ma. pade

--------------------------------------------------------------------------------------------- page48.

Ubhatobhāgavimutto. Tatrāyaṃ theravādo:- tipiṭakacūḷanāgatthero tāva āha "samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttoti ubhatobhāgehi dve vāre vimutto"ti. Tipiṭakamahādhammarakkhitatthero "nāmanissitako eso"ti vatvā:- "acci yathā vātavegena khittaṃ 1- (upasīvāti bhagavā) atthaṃ paleti na upeti saṅkhaṃ evaṃ munī nāmakāyā vimutto atthaṃ paleti na upeti saṅkhan"ti 2- vatvā suttaṃ āharitvā "nāmakāyato ca rūpakāyato ca vimuttattā 3- ubhatobhāgavimutto"ti āha. Tipiṭakacūḷābhayatthero panāha "samāpattiyā vikkhambhana- vimokkhena ekavāraṃ vimutto, maggena samucchedavimokkhena ekavāraṃ vimuttoti ubhatobhāgavimutto"ti. Ime pana tayopi therā paṇḍitā, tiṇṇampi vāde kāraṇaṃ dissatīti tiṇṇampi vādaṃ tantiṃ katvā ṭhapayiṃsu. Saṅkhepato pana arūpasamāpattiyā rūpakāyato vimutto maggena nāmakāyato vimuttoti ubhohi bhāgehi vimuttattā ubhatobhāgavimutto. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattappattānaṃ catunnaṃ nirodhā vuṭṭhāya arahattappattassa anāgāmino ca vasena pañcavidho hoti. Tattha purimā cattāro samāpattisīsaṃ nirodhaṃ na samāpajjantīti pariyāyena ubhatobhāgavimuttā nāma. Aṭṭhasamāpattilābhī anāgāmī taṃ samāpajjitvā tato vuṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pattoti nippariyāyena ubhatobhāgavimuttaseṭṭho nāma. Nanu ca arūpā- vacarajjhānampi upekkhācittekaggatāhi duvaṅgikaṃ rūpācavaracatutthajjhānampi, tasmā @Footnote: 1 cha.Ma. khittā 2 khu.su. 25/1081/539 3 cha.Ma. suvimuttattā

--------------------------------------------------------------------------------------------- page49.

Tampi padaṭṭhānaṃ katvā arahattappattena ubhatobhāgavimuttena bhavitabbanti. Na bhavitabbaṃ. Kasmā? rūpakāyato avimuttattā. Tañhi kilesakāyatova vimuttaṃ, Na rūpakāyato, tasmā tato vuṭṭhāya arahattappatto ubhatobhāgavimutto nāma na hoti. Arūpāvacarampana nāmakāyato ca vimuttaṃ rūpakāyato cāti tadeva pādakaṃ katvā arahattappatto ubhatobhāgavimutto nāma 1- hotīti veditabbo. [25] Paññāvimuttaniddese paññāya vimuttoti paññāvimutto. So sukkhavipassako catūhi jhānehi vuṭṭhāya arahattappattā cattāro cāti pañcavidho hoti. Etesu hi ekopi aṭṭhavimokkhalābhī na hoti. Teneva na heva kho aṭṭha vimokkhetiādimāha. Arūpāvacarajjhānesu pana ekasmiṃ sati ubhatobhāgavimuttoyeva nāma hotīti. [26] Kāyasakkhiniddese ekacce āsavāti heṭṭhimamaggattayavajjhā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo kāyasakkhīti vuccati. So hi phuṭṭhantaṃ sacchikarotīti kāyasakkhī. Jhānapphalaṃ 2- paṭhamaṃ phusati pacchā nirodhanibbānaṃ sacchikarotītipi kāyasakkhī. So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hotīti. [27] Diṭṭhippattaniddese idaṃ dukkhanti idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhaṃ. Dukkhasamudayādīsupi eseva nayo. Yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ pañcupādānakkhandhe "dukkhe saccan"ti yāthāvasarasato pajānāti. Taṇhā pana dukkhaṃ samudeti 3- janeti nibbatteti pabhāveti, tato taṃ dukkhaṃ samudeti, tasmā naṃ "ayaṃ dukkhasamudayo"ti yathābhūtaṃ pajānāti. Yasmā pana idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhanti vūpasamanti appavattiṃ gacchanti, tasmā naṃ "ayaṃ dukkhanirodho"ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo taṃ dukkhaṃ nirodhaṃ gacchati, tena taṃ "ayaṃ dukkhanirodhagāminīpaṭipadā"ti @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. jhānaphassaṃ 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page50.

Yathābhūtaṃ pajānāti. Ettāvatā nānākkhaṇe saccavavatthānaṃ dassitaṃ hoti. 1- Idāni ekakkhaṇe dassetuṃ tathāgatappaveditātiādimāha. Tattha tathāgatappaveditāti mahābodhimaṇḍe nisīditvā tathāgatena paṭividdhā viditā pākaṭaṃ katā. 2- Dhammāti catusaccadhammā. Vodiṭṭhā hontīti suṭṭhu diṭṭhā honti. Vocaritāti suṭṭhu caritā, 3- tesu anena paññā suṭṭhu carāpitā hotīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo diṭṭhippattoti vuccati. Ayañhi diṭṭhantaṃ pattoti diṭṭhippatto. "dukkhā saṅkhārā, sukho nirodho"ti ñāṇaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ 4- paññāyāti diṭṭhippatto. Ayampi kāyasakkhī viya chabbidhova hoti. [28] Saddhāvimuttaniddese no ca kho yathā diṭṭhippattassāti yathā diṭṭhip- pattassa āsavā parikkhīṇā, na evaṃ saddhāvimuttassāti attho. Kimpana nesaṃ kilesappahāne nānattaṃ atthīti? natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti. Āgamanīyanānattena, diṭṭhippatto hi āgamanamhi kilese vikkhambhento appadukkhena appakasirena akilamantova vikkhambhetuṃ sakkoti, saddhāvimutto pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ sakkoti, tasmā diṭṭhippattaṃ na pāpuṇāti. Apica nesaṃ paññāyapi nānattaṃ atthiyeva. Diṭṭhip- pattassa hi upari tiṇṇaṃ maggānaṃ vipassanāñāṇaṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati, saddhāvimuttassa vipassanāñāṇaṃ no tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tasmā so diṭṭhippattaṃ na pāpuṇāti. Yathā hi dvīsu taruṇesu sippaṃ dassentesu ekassa hatthe tikhiṇo asi ekassa kuṇṭho, tikhiṇena asinā kadalī chijjamānā saddaṃ na karoti, kuṇṭhena asinā chijjamānā "kaṭakaṭā"ti saddaṃ karoti. Tattha tikhiṇena asinā saddaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. pākaṭīkatā @3 cha.Ma. sucaritā 4 cha.Ma. passitaṃ

--------------------------------------------------------------------------------------------- page51.

Akarontiyāeva kadaliyā chedanaṃ viya diṭṭhippattassa tiṇṇaṃ maggānaṃ vipassanā- ñāṇassa tikhiṇasūravippasannabhāvo, kuṇṭhena asinā saddaṃ karontiyāpi kadaliyā chedanaṃ viya saddhāvimuttassa tiṇṇaṃ maggānaṃ vipassanāñāṇassa atikhiṇāsūrappasanna- bhāvo veditabbo. Imaṃ pana nayaṃ "no"ti paṭikkhipitvā āgamanīyanānatteneva saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti sanniṭṭhānaṃ kataṃ. Āgamaṭṭhakathāsu pana vuttaṃ "etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati, tasmā yathā nāma atikhiṇena 1- asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti. Evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana tikhiṇanissitena 2- asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti. Evarūpā diṭṭhippattassa pubbabhāgamaggabhāvanā veditabbā"ti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhāvimuttoti vuccati. Ayañhi saddahanto vimuttoti saddhāvimutto. Ayampi kāyasakkhī viya chabbidhova hoti. [29] Dhammānusārīniddese paṭipannassāti iminā sotāpattimaggaṭṭho dassito. Adhimattanti balavaṃ. Paññaṃ vāhetīti paññāvāhī. Paññā imaṃ puggalaṃ vahatīti paññāvāhītipi vuttaṃ hoti. Paññāpubbaṅgamanti paññaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo dhammānusārīti vuccati. So hi paññāsaṅkhātena dhammena sarati anussaratīti dhammānusārī. Sotāpattimaggaṭṭhassetaṃ 3- nāmaṃ. Phale pana patte diṭṭhippatto nāma hoti. @Footnote: 1 Ma. nātitikhiṇena 2 cha.Ma. sunisiteneva 3 cha.Ma. sotāpattimaggaṭṭhassevetaṃ

--------------------------------------------------------------------------------------------- page52.

[30] Saddhānusārīniddese saddhaṃ vāhetīti saddhāvāhī. Saddhā imaṃ puggalaṃ vahatīti saddhāvāhītipi vuttameva. Saddhāpubbaṅgamanti saddhaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhānusārīti vuccati. So hi saddhāya sarati anussaratīti saddhānusārī. Sotāpattimaggaṭṭhassetaṃ nāmaṃ. Phale pana patte saddhāvimutto nāma hoti. Lokuttaradhammañhi nibbattentānaṃ dve dhurāni nāma, dve abhinivesā nāma, dve sīsāni nāma. Tattha saddhādhuraṃ paññādhuranti dve dhurāni nāma. Eko pana bhikkhu samathābhinivesavasena 1- abhinivisati, eko vipassanābhinivesavasenāti 2- ime dve abhinivesā nāma. Eko ca matthakaṃ pāpuṇanto ubhatobhāgavimutto hoti, eko paññāvimuttoti imāni dve sīsāni nāma. Ye keci hi lokuttaradhammaṃ nibbattenti, sabbe te ime dve dhamme dhuraṃ katvā imesu dvīsu ṭhānesu abhinivisitvā imehi dvīhi sīsehi 3- vimuccanti. Tesu yo bhikkhu aṭṭhasamāpattilābhī paññaṃ dhuraṃ katvā samathavasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, so sotāpattimaggakkhaṇe dhammānusārī nāma, parato pana chasu ṭhānesu kāyasakkhī nāma, arahattaphale patte ubhatobhāgavimutto nāma. Aparo paññameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi sotāpattimaggakkhaṇeyeva dhammānusārī nāma, parato pana chasu ṭhānesu diṭṭhippatto nāma, arahatte patte paññāvimutto nāma. Idha dve nāmāni apubbāni, tāni purimehi saddhiṃ pañca honti. Aparo aṭṭhasamāpattilābhī saddhaṃ dhuraṃ katvā samāpattivasena 4- abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ @Footnote: 1 cha.Ma. samathābhinivesena 2 cha.Ma. vipassanābhinivesenāti @3 cha.Ma. ṭhānehi 4 cha.Ma. samādhivasena

--------------------------------------------------------------------------------------------- page53.

Paṭṭhapetvā arahattaṃ pāpuṇāti, ayaṃ sotāpattimaggakkhaṇe saddhānusārī nāma, parato chasu ṭhānesu kāyasakkhīyeva nāma, arahatte patte ubhatobhāgavimuttoyeva nāma. Idha ekameva nāmaṃ apubbaṃ, tena saddhiṃ purimāni pañca cha honti. Aparo saddhameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi sotāpattimaggakkhaṇe saddhānusārī nāma, parato chasu ṭhānesu saddhāvimutto nāma, arahatte patte paññāvimutto nāma. Idhāpi ekameva nāmaṃ apubbaṃ, tena saddhiṃ purimāni cha satta honti. Ime satta puggalā loke aggadakkhiṇeyyā nāma honti. 1- [31] Sattakkhattuparamaniddese sattakkhattunti satta vāre. Sattakkhattuparamā bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Sotāpanno hotīti ettha sototi ariyamaggo. Tena samannāgato sotāpanno nāma. Yathāha:- "soto sototi hidaṃ sāriputta vuccati, katamo nu kho sāriputta sototi. Ayameva hi bhante ariyo aṭṭhaṅgiko maggo soto. Seyyathīdaṃ, sammādiṭṭhi .pe. Sammāsamādhīti. Sotāpanno sotāpannoti hidaṃ sāriputta vuccati, katamo nu kho sāriputta sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto iti vā"ti. 2- Evaṃ maggakkhaṇepi sotāpanno nāma hoti. Idha pana maggena phalassa nāmaṃ dinnanti phalakkhaṇe sotāpanno adhippeto. @Footnote: 1 cha.Ma. nāmāti 2 saṃ.Ma. 19/1001/300

--------------------------------------------------------------------------------------------- page54.

Avinipātadhammoti vinipātasaṅkhātaṃ apāyaṃ upapattivasena agamanabhāvo. 1- Niyatoti magganiyāmena niyato. Sambodhiparāyanoti bujjhanakabhāvaparāyano. So hi paṭiladdhamaggena bujjhatīti sambodhiparāyano, upari tīhi maggehi avassaṃ bujjhissatīti vā sambodhiparāyano. Deve ca manusse cāti devalokañca manussalokañca. Sandhāvitvā saṃsaritvāti paṭisandhivasena aparāparaṃ gantvā. Dukkhassantaṃ karotīti vaṭṭadukkhassa pariyantaṃ parivaṭumaṃ karoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo sattakkhattuparamo nāma vuccati. Ayampana kālena devalokassa, kālena manussalokassa vasena missakabhavena kathitoti veditabbo. [32] Kolaṃkolaniddese kulato kulaṃ gacchatīti kolaṃkolo. Sotāpatti- phalasacchikiriyato hi paṭṭhāya nīce kule upapatti nāma natthi, mahābhogakulesuyeva nibbattatīti attho. Dve vā tīṇi vā kulānīti devamanussavasena dve vā tayo vā bhave. Iti ayampi missakabhaveneva kathito, desanāmattameva cetaṃ "dve vā tīṇi vā"ti. Yāva chaṭṭhabhavā saṃsaranto pana kolaṃkolova hoti, 2- vaṭṭadukkhassa pariyantaṃ parivaṭumaṃ karoti. 2- [33] Ekabījiniddese khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa ekaṃyeva khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabījī nāma. Mānusakaṃ bhavanti idaṃ panettha desanāmattameva, devabhavaṃ nibbattetītipi pana vattuṃ vaṭṭatiyeva. Bhagavatā gahitanāmavaseneva cetāni etesaṃ nāmāni. Ettakañhi 3- ṭhānaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana ayaṃ sattakkhattuparamo, ayaṃ kolaṃkolo, ayaṃ ekabījīti natthi. @Footnote: 1 cha.Ma. anāgamanasabhāvo, Sī. anāgamanabhāvo @2-2 cha.Ma. ime pāṭhā na dissanti 3 cha.Ma. hi-saddo na dissati

--------------------------------------------------------------------------------------------- page55.

Ko pana tesaṃ etaṃ pabhedaṃ niyametīti? keci tāva therā "pubbahetu niyametī"ti vadanti. Keci "paṭhamamaggo ", keci "upari tayo maggā ", keci "tiṇṇaṃ maggānaṃ vipassanā"ti. Tattha "pubbahetu niyametī"ti vāde "paṭhamamaggassa upanissayo kato nāma hoti. Upari tayo maggā nirūpanissayā uppannā"ti vacanaṃ āpajjati. "paṭhamamaggo niyametī"ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. "upari tayo maggā niyamentī"ti vāde "paṭhamamagge anuppanneyeva upari tayo maggā uppannā"ti āpajjati. "tiṇṇaṃ maggānaṃ vipassanā niyametī"ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo, tato mandatarāya sattakkhattuparamoti. Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato, punappunaṃ vaṭṭasmiṃyeva vicarati sandissati, anāthapiṇḍikaseṭṭhī visākhā upāsikā cūḷarathamahārathadevaputtā anekavaṇṇo devaputto sakko devarājā nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya 1- chasu devalokesu nibbattā devesuyeva sodhetvā 1- akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcime, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā. Missakabhavavaseneva panettha sattakkhattuparamakolaṃkolā mānussakabhavanibbattakoyeva ca ekabījī gahitoti veditabbo. Tattha ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjati. Saddhādhureneva cattāro sattakkhattuparamā, cattāro kolaṃkolā, cattāro ekabījinoti dvādasa honti. Sace paññāya sakkā @Footnote: 1-1 cha.Ma. cha devaloke sodhetvā

--------------------------------------------------------------------------------------------- page56.

Nibbattetuṃ, "ahaṃ lokuttaradhammaṃ nibbattessāmī"ti evaṃ paññaṃ dhuraṃ katvā sattakkhattuparamādibhāvaṃ pattāpi paṭipadāvasena dvādasevāti ime catuvīsati sotāpannā ihaṭṭhakanijjhānikavaseneva imasmiṃ ṭhāne kathitāti veditabbā. [34] Sakadāgāminiddese paṭisandhivasena sakiṃ āgacchatīti sakadāgāmī. Sakidevāti ekavāraṃyeva. Imaṃ lokaṃ āgantvāti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati. Ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati, ayaṃ ekova idha gahitoti veditabbo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ heṭṭhā dhammasaṅgahaṭṭhakathāya 1- lokuttarakusalaniddese vuttameva. Imassa pana sakadāgāmino ekabījinā saddhiṃ kiṃ nānākaraṇanti. Ekabījissa ekāva paṭisandhi, sakadāgāmissa dve paṭisandhiyo. Idaṃ tesaṃ nānākaraṇanti. [35] Anāgāminiddese orambhāgiyānaṃ saññojanānanti oraṃ vuccati kāmadhātu. Yassa imāni pañca bandhanāni appahīnāni honti, so bhavagge nibbattopi gilitabaliso maccho viya dīghasuttakena pāde baddhakāko viya ca 2- tehi bandhanehi ākaḍḍhiyamāno kāmadhātuyameva patatīti 3- pañca bandhanāni orambhāgiyānīti vuccanti, heṭṭhābhāgiyāni heṭṭhākoṭṭhāsikānīti attho. Parikkhayāti tesaṃ bandhanānaṃ parikkhayena. Opapātikoti upapātayoniko. Imināssa gabbhaseyyā paṭikkhittā honti. Tattha parinibbāyīti tattha sudadhāvāsadevaloke 4- parinibbāyitā. @Footnote: 1 saṅgaṇī.A. 1/361/296 2 cha.Ma. ayaṃ saddo na dissati @3 cha.Ma. pavattatīti 4 cha.Ma. suddhāvāsaloke

--------------------------------------------------------------------------------------------- page57.

Anāvattidhammo tasmā lokāti paṭisandhiggahaṇavasena tasmā lokā idha anāvattanasabhāvo. Buddhadassanatheradassanadhammassavanānaṃ panatthāyassa āgamanaṃ anivāritaṃ. Ayaṃ vuccatīti ayaṃ evaṃvidho puggalo paṭisandhivasena puna anāgamanato anāgāmī nāma vuccati. [36] Antarāparinibbāyiniddese upapannaṃ vā samanantarāti upapanna- samanantarā vā hutvā. Appattaṃ vā vemajjhaṃ āyuppamāṇanti āyuppamāṇaṃ vemajjhaṃ appattaṃ vā hutvā ariyamaggaṃ sañjanetīti attho. Vāsaddavikappato pana vemajjhaṃ pattantipi attho veditabbo. Evaṃ tayo antarāparinibbāyino siddhā honti. Upariṭṭhimānaṃ saññojanānanti upari pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ aṭṭhannaṃ vā kilesānaṃ. Pahānāyāti etesaṃ pajahanatthāya maggaṃ sañjaneti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo āyuvemajjhassa antarāyeva parinibbāyanato antarāparinibbāyīti vuccati. [37] Upahaccaparinibbāyiniddese atikkamitvā vemajjhaṃ āyuppamāṇanti āyuppamāṇaṃ vemajjhaṃ atikkamitvā. Upahacca vā kālakiriyanti upagantvā kālakiriyaṃ, āyukkhayassa āsannaṃ 1- ṭhatvāti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo avihesu tāva kappasahassappamāṇassa āyuno pañcakappasatasaṅkhātaṃ vemajjhaṃ atikkamitvā chaṭṭhe vā kappasate sattamaṭṭhamanavamānaṃ vā aññatarasmiṃ dasameyeva vā kappasate ṭhatvā arahattaṃ patvā kilesaparinibbānena parinibbāyanato upahaccaparinibbāyīti vuccati. [38] Asaṅkhārasasaṅkhāraparinibbāyiniddesesu asaṅkhārena appadukkhena adhimattappayogaṃ akatvāva kilesaparinibbānena parinibbānadhammoti @Footnote: 1 cha.Ma. āsanne

--------------------------------------------------------------------------------------------- page58.

Asaṅkhāraparinibbāyī. Sasaṅkhārena dukkhena kasirena adhimattappayogaṃ katvāva kilesa- parinibbānena parinibbānadhammoti sasaṅkhāraparinibbāyī. [40] Uddhaṃsotaniddese uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto. Uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Avihā cuto atappaṃ gacchatītiādīsu avihe kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati. Tatrāpi dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati. Tatrāpi cattāri kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ gacchati. Tatrāpi aṭṭha kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā akaniṭṭhaṃ gacchati, tattha vasanto ariyamaggaṃ sañjanetīti attho. Imesampana anāgāmīnaṃ pabhedajānanatthaṃ uddhaṃsotoakaniṭṭhagāmīnaṃ catukkaṃ veditabbaṃ:- tattha yo avihāto paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsotoakaniṭṭhagāmī nāma. Yo pana heṭṭhā tayo devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo pana ito akaniṭṭhameva gantvā parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu devalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti evamete aṭṭhacattāḷīsaṃ anāgāmino honti. Kathaṃ? avihesu 1- tāva tayo antarāparinibbāyino, eko upahacca- parinibbāyī, eko uddhaṃsoto, te asaṅkhāraparinibbāyino pañca, sasaṅkhāra- parinibbāyino pañcāti dasa honti. Tathā atappāsudassāsudassīsūti cattāro @Footnote: 1 cha.Ma. avihe

--------------------------------------------------------------------------------------------- page59.

Dasakā cattāḷīsaṃ, akaniṭṭhe pana uddhaṃsoto natthi, tayo pana antarāparinibbāyino, eko upahaccaparinibbāyī, te asaṅkhāraparinibbāyino cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha. Evaṃ aṭṭhacattāḷīsaṃ honti. Te sabbepi ayapappaṭikopamāya 1- dīpitā:- divasaṃ santattānampi hi ārakaṇṭakapipphalikanakhacchedanānaṃ ayomukhe haññamāne pappaṭikā uppajjitvāva parinibbāyati, 2- evarūpo paṭhamo antarāparinibbāyī veditabbo. Kasmā? uppannasamanantarāva kilesaparinibbāyanato. 3- Tato mahantatare ayomukhe haññamāne pappaṭikā ākāsaṃ ullaṅghitvā parinibbāyati, 2- evarūpo dutiyo antarāparinibbāyī veditabbo. 4- Kasmā? vemajjhaṃ appatvā parinibbāyanato. Tato mahantatare ayomukhe haññamāne pappaṭikā ākāsaṃ ullaṅghitvā nivattamānā paṭhaviyaṃ anupahaccatalā hutvā parinibbāyati, evarūpo tatiyo antarāparinibbāyī veditabbo. 4- Kasmā? vemajjhaṃ patvā anupahacca parinibbāyanato. Tato mahantatare ayomukhe haññamāne pappaṭikā ākāsaṃ ullaṅghitvā paṭhaviyaṃ patitvā upahaccatalā hutvā parinibbāyati, 2- evarūpo upahaccaparinibbāyī veditabbo. Kasmā? kālakiriyaṃ upagantvā āyugatiṃ khepetvā parinibbāyanato. Tato mahantatare ayomukhe haññamāne pappaṭikā paritte tiṇakaṭṭhe patitvā taṃ parittaṃ tiṇakaṭṭhaṃ jhāpetvā parinibbāyati, 2- evarūpo asaṅkhāraparinibbāyī veditabbo. Kasmā? appayogena lahusāya gatiyā parinibbāyanato. Tato mahantatare ayomukhe haññamāne pappaṭikā vipule tiṇakaṭṭhapuñje patitvā taṃ vipulaṃ tiṇakaṭṭhapuñjaṃ jhāpetvā parinibbāyati, 2- evarūpo sasaṅkhāraparinibbāyī veditabbo. Kasmā? sappayogena alahusāya gatiyā parinibbāyanato. Aparā mahantesu tiṇakaṭṭhapuñjesu patati, @Footnote: 1 cha.Ma. papaṭikopamāya 2 cha.Ma. nibbāyati @3 cha.Ma. kilesaparinibbānena parinibbāyanato 4 cha.Ma. daṭṭhabbo

--------------------------------------------------------------------------------------------- page60.

Tattha mahantesu tiṇakaṭṭhapuñjesu jhāyamānesu vītaccitaṅgāro vā jālā vā uppajjitvā 1- kammārasālaṃ jhāpetvā gāmanigamanagararaṭṭhaṃ jhāpetvā samuddantaṃ patvā parinibbāyati, 2- evarūpo uddhaṃsoto akaniṭṭhagāmī daṭṭhabbo. Kasmā? anekabhavabījavipphāraṃ phussa phussa byantīkatvā parinibbāyanato. Yasmā pana ārakaṇṭakādibhedaṃ khuddakampi mahantampi ayokapālameva, tasmā sutte sabbavāresu ayokapālantveva vuttaṃ. 3- Yathāha:- idha bhikkhave bhikkhu evaṃ paṭipanno hoti "no cassa, no ca me siyā, na bhavissati, na me bhavissati, yadatthi yaṃ bhūtaṃ, taṃ pajahāmī"ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na sajjati. 4- Atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi bhikkhave divasasantatte 5- ayokapāle haññamāne pappaṭikā nibbattitvā nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Antarāparinibbāyī hoti. Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Antarāparinibbāyī hoti. Seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā @Footnote: 1 cha.Ma. uppatitvā 2 cha.Ma. nibbāyati 3 aṅ.sattaka.23/52/71 (syā) @4 cha.Ma. na rajjati 5 cha.Ma. divasaṃ santatte

--------------------------------------------------------------------------------------------- page61.

Uppatitvā nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Antarāparinibbāyī hoti. Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Antarāparinibbāyī hoti. Seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā anupahaccatalaṃ nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Antarāparinibbāyī hoti. Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Upahaccaparinibbāyī hoti. Seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā upahaccatalaṃ nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Upahaccaparinibbāyī hoti. Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Parikkhayā asaṅkhāraparinibbāyī hoti. Seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā paritte tiṇapuñaje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Parikkhayā asaṅkhāraparinibbāyī hoti. Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Sasaṅkhāraparinibbāyī hoti. Seyyathāpi bhikkhave

--------------------------------------------------------------------------------------------- page62.

Divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya .pe. Tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya .pe. Tameva mahantaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā gacchampi daheyya, 1- dāyampi 1- daheyya, gacchampi dahitvā dāyampi dahitvā haritantaṃ vā 2- selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe. Parikkhayā uddhaṃsoto hoti akaniṭṭhagāmīti. [41-44] Sotāpattiphalasacchikiriyāya paṭipannādiniddesā uttānatthāva. Ayaṃ vuccati puggalo arahāti ettha pana dvādasa arahanto veditabbā. Kathaṃ? Tayo hi vimokkhā suññato animitto appaṇihitoti. Tattha suññatavimokkhena vimutto khīṇāsavo paṭipadāvasena catubbidho hoti, tathā animittaappaṇihita- vimokkhehīti evaṃ dvādasa arahanto veditabbā. Iti ime dvādasa arahanto viya dvādaseva sakadāgāmino, catuvīsati sotāpannā, aṭṭhacattāḷīsaṃ anāgāminoti @Footnote: 1 cha.Ma. dāyampīti vanampīti yojanā 2 cha.Ma. haritantaṃ vā pathantaṃ vā

--------------------------------------------------------------------------------------------- page63.

Ettakā puggalā ito muccitvā bahiddhā nuppajjanti, imasmiṃyeva sabbaññubuddhasāsane uppajjantīti. Ekakaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 35-63. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=729&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=729&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2771              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]