ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            Abhidhammapiṭaka
                            yamakavaṇṇanā
                           ----------
                namo tassa bhagavato arahato sammāsambuddhassa.
                            Ārambhakathā
             saṅkhepeneva devānaṃ      devadevo surālaye
             kathāvatthuppakaraṇaṃ          desayitvā raṇañjaho.
             Yamassa visayātīto         nānāyamakamaṇḍitaṃ
             abhidhammappakaraṇaṃ           chaṭṭhaṃ chaṭṭhāna desako.
             Yamakaṃ ayamāvaṭṭa 1-       nīlāmalatanūruho
             yaṃ desayi anuppatto       tassa saṃvaṇṇanākkamo
             idāni yasmā tasmāssa     hoti saṃvaṇṇanā ayanti.
                     1. Mūlayamaka uddesavāravaṇṇanā
     [1] Mūlayamakaṃ khandhayamakaṃ āyatanayamakaṃ dhātuyamakaṃ saccayamakaṃ saṅkhārayamakaṃ
anusayayamakaṃ cittayamakaṃ dhammayamakaṃ indriyayamakanti imesaṃ dasannaṃ yamakānaṃ vasena
idaṃ pakaraṇaṃ dasavidhena vibhattanti hi vuttaṃ. Tattha yesaṃ dasannaṃ yamakānaṃ vasena
idaṃ pakaraṇaṃ dasavidhena vibhattaṃ, tesañceva imassa ca pakaraṇassa nāmattho tāva
evaṃ veditabbo:- kenaṭṭhena yamakanti? yugalaṭṭhena. Yugalañhi yamakanti vuccati
@Footnote: 1 cha.Ma. ayamāvatta-
"yamakapāṭihāriyaṃ yamakasālā"tiādīsu viya. Iti yugalasaṅkhātānaṃ yamakānaṃ vasena
desitattā imesu dasasu ekekaṃ yamakannāma, imesaṃ pana yamakānaṃ samūhabhāvato
sabbametaṃ pakaraṇaṃ yamakanti veditabbaṃ.
     Tattha mūlavasena pucchāvissajjanaṃ katvā desitattā dasannaṃ tāva sabbapaṭhamaṃ
mūlayamakanti vuttaṃ. Tassa uddesavāro niddesavāroti dve vārā honti, tesu
uddiṭṭhānukkamena niddisitabbattā uddesavāro paṭhamo. Tassa ye keci kusalā
dhammā, sabbe te kusalamūlā, ye vā pana kusalamūlā, sabbe te dhammā
kusalāti idaṃ yamakaṃ ādi. Tassa kusalākusalamūlasaṅkhātānaṃ dvinnaṃ atthānaṃ vasena
atthayamakanti vā tesaññeva atthānaṃ vasena anulomapaṭilomato pavattapālidhammavasena
dhammayamakanti vā anulomapaṭilomato pavattapucchāvasena pucchāyamakanti vā tidhā
yamakabhāvo veditabbo. Sesesupi eseva nayo.
     Idāni imesaṃ yamakānaṃ vasena desite imasmiṃ mūlayamake uddesavārasseva
tāva nayayamakapucchāatthavārappabhedavasena pālivavatthānameva evaṃ veditabbaṃ:-
kusalattikamātikāyañhi "kusalā dhammā"ti idaṃ ādipadaṃ nissāya mūlanayo mūlamūlanayo
mūlakanayo mūlamūlakanayoti ime cattāro nayā honti. Tesaṃ ekekasmiṃ naye
mūlayamakaṃ ekamūlayamakaṃ aññamaññamūlayamakanti tīṇi tīṇi yamakāni. Evaṃ catūsu
nayesu dvādasa yamakāni, ekekasmiṃ yamake anulomapaṭilomavasena dve dve
pucchāti catuvīsati pucchā, ekekāya pucchāya sanniṭṭhānasaṃsayavasena dve dve
atthāti aṭṭhacattāḷīsa atthāti.
     Tattha ye keci kusalā dhammāti kusalesu "kusalā nu kho, na kusalā nu
kho"ti sandehābhāvato imasmiṃ pade sanniṭṭhānattho veditabbo. Sabbe te
kusalamūlāti "sabbe te kusalā dhammā kusalamūlā nu kho, nanu kho"ti evaṃ
vimativasena pucchitattā imasmiṃ pade saṃsayattho veditabbo. So ca kho veneyyānaṃ
Saṃsayaṭṭhāne saṃsayadīpanatthaṃ vutto, tathāgatassa pana saṃsayo nāma natthi. Ito
paresupi pucchāpadesu eseva nayo.
     Yathā ca kusalapadaṃ nissāya ime cattāro nayā, ekekasmiṃ naye tiṇṇaṃ
tiṇṇaṃ yamakānaṃ vasena dvādasa yamakāni, ekekasmiṃ yamake dvinnaṃ dvinnaṃ
pucchānaṃ vasena catuvīsati pucchā, ekekāya pucchāya dvinnaṃ dvinnaṃ atthānaṃ
vasena aṭṭhacattāḷīsa atthā ca honti, akusalapadaṃ nissāyapi tatheva, abyākatapadaṃ
nissāyapi tatheva, tīṇipi padāni ekato katvā niddiṭṭhaṃ nāmapadaṃ nissāyapi tathevāti
kusalattikamātikāya catūsu padesu sabbesupi 1- soḷasanayā aṭṭhacattāḷīsayamakāni
channavutipucchā dvenavutisataatthā ca uddesavasena vuttāti veditabbā.
Ettāvatā mūlavāro nāma paṭhamaṃ uddiṭṭho hoti.
     Tato paraṃ ye keci kusalā dhammā, sabbe te kusalahetūtiādayo tasseva
mūlavārassa vevacanavasena nava vārā uddiṭṭhā. Iti mūlavāro hetuvāro nidānavāro
sambhavavāro pabhavavāro samuṭṭhānavāro āhāravāro ālambaṇavāro 2- paccayavāro
samudayavāroti sabbepi dasa vārā honti. Tattha mūlavāre āgataparicchedeneva
sesesupi nayādayo veditabbāti sabbesupi dasasu vāresu saṭṭhisatanayā asītyādhikāni
cattāri yamakasatāni saṭṭhayādhikāni navapucchāsatāni vīsādhikāni ekūnavīsati
atthasatāni ca uddiṭṭhānīti veditabbāni. Evaṃ tāva uddesavāre nayayamakapucchā-
atthavārappabhedavasena pālivavatthānametaṃ veditabbaṃ.
     Mūlaṃ hetu nidānañcāti gāthā dasannampi vārānaṃ uddānagāthā nāma.
Tattha mūlādīni sabbānipi kāraṇavevacanāneva. Kāraṇañhi patiṭṭhānaṭṭhena mūlaṃ,
attano phalanipphādanatthaṃ hinoti pavattatīti hetu, handa naṃ gaṇhathāti dassentaṃ
viya attano phalaṃ nidetīti nidānaṃ, etasmā phalaṃ sambhavatīti 3- sambhavo, phalaṃ 4-
@Footnote: 1 cha.Ma. sabbepi   2 cha.Ma. ārammaṇavāro
@3 cha.Ma. sambhotīti  4 cha.Ma. ayaṃ pāṭho na dissati
Pabhavatīti pabhavo, samuṭṭhāti ettha phalaṃ etena vā samuṭṭhātīti samuṭṭhānaṃ,
attano phalaṃ āharatīti āhāro, appaṭikkhipitabbaṭṭhena 1- attano phalena
ālambiyatīti ālambaṇaṃ, etaṃ paṭicca appaṭikkhipitvā phalaṃ eti pavattatīti
paccayo, etasmā phalaṃ samudetīti samudayo. Evametesaṃ padānaṃ vacanattho
veditabboti. 2-
                      Uddesavāravaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 327-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7355              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7355              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]