ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          Niddesavāravaṇṇanā
     [50] Idāni ye keci kusalā dhammātiādinā nayena niddesavāro
āraddho. Tattha ye kecīti anavasesavacanaṃ. Kusalā dhammāti kusalattikassa padabhājane
vuttalakkhaṇā anavajjasukhavipākā kusalasabhāvā. Sabbe te kusalamūlāti kinte
sabbeyeva kusalamūlāti pucchati. Tīṇeva kusalamūlānīti na te sabbe kusalamūlāni,
alobhādīni pana tīṇeva kusalamūlānīti attho. Avasesā kusalā dhammā na
kusalamūlāti avasesā phassādayo kusalā dhammā kusalamūlāni nāma na honti.
Athavā avasesā phassādayo kusalā dhammāyeva nāma, na kusalamūlānītipi attho.
Ye vā pana kusalamūlāti ye vā pana paṭhamapucchāya dutiyapadena kusalamūlāti
tayo alobhādayo gahitā. Sabbe te dhammā kusalāti kinte sabbe tayopi
dhammā kusalāti pucchati. Āmantāti sabbesampi kusalamūlānaṃ kusalabhāvaṃ sampaṭicchanto
āha. Ayaṃ tāva mūlanaye mūlayamakassa attho. Iminā upāyena sabbapucchāsu
vissajjananayo veditabbo. Yampana yattha visesamattaṃ atthi, tadeva vaṇṇayissāma.
     [51] Ekamūlayamake tāva sabbe te kusalamūlena ekamūlāti gaṇanaṭṭhena
ekamūlakaṃ aggahetvā samānaṭṭhena gahetabbā. Ayañhettha attho:- sabbe
@Footnote: 1 cha.Ma. appaṭikkhipitabbena   2 cha.Ma. veditabbo
Te kusalamūlena samānamūlā, yaṃ phassassa mūlaṃ, tadeva vedanādīnanti. Atha nesaṃ
tathābhāvaṃ sampaṭicchanto āmantāti āha. Kusalasamuṭṭhānanti kusalacittasamuṭṭhānarūpaṃ
dassitaṃ. Ekamūlanti alobhādinā kusalamūlena samānamūlaṃ. Yatheva hi phassādīnaṃ
alobhādayo hetupaccayattā mūlaṃ, tathā taṃsamuṭṭhānarūpassāpi, kusalalakkhaṇābhāvena
pana taṃ na kusalaṃ.
     [52] Aññamaññayamake "ye keci kusalā"ti apucchitvā ye keci kusalamūlena
ekamūlāti pucchā katā, kasmā? imināpi byañjanena tassevatthassa sambhavato.
Kusalamūlānīti idaṃ purimassa visesanaṃ. "mūlāni yāni ekato uppajjantī"ti hi
vuttaṃ, tāni pana kusalamūlānipi honti akusalābyākatamūlānipi, idha kusalamūlānīti
visesanadassanatthaṃ idaṃ 1- vuttaṃ. Aññamaññamūlāni cāti aññamaññaṃ hetupaccayena
paccayā hontīti attho. Tasseva paṭilomapucchāya "sabbe te dhammā kusalamūlena
ekamūlā"ti avatvā sabbe te dhammā kusalāti vuttaṃ, kasmā? atthavisesābhāvato.
Kusalamūlena ekamūlāti hi pucchāya katāya "mūlāni yāni ekato uppajjantī"ti
heṭṭhā vuttanayeneva vissajjanaṃ kātabbaṃ bhaveyya, evañhi sati atthavisesābhāvo
hoti. Tasmā tathā akatvā evaṃ pucchā katā. Iminā upāyena mūlamūlanayādīsupi
aññamaññamūlayamake pucchāviseso veditabbo.
     [53-55] Mūlamūlanaye sabbe te kusalamūlamūlāti sabbe te kusalamūlasaṅkhātā
mūlāti pucchati. Ekamūlamūlāti samānaṭṭhena ekameva mūlamūlaṃ etesanti ekamūlamūlā.
Aññamaññamūlamūlāti aññamaññassa mūlaṃ aññamaññamūlaṃ, aññamaññamūlaṃ hetupaccayaṭṭhena
mūlaṃ etesanti aññamaññamūlamūlā.
     [56] Mūlakanaye kusalamūlakāti hetupaccayaṭṭhena kusalaṃ mūlaṃ etesanti
kusalamūlakā.
@Footnote: 1 cha.Ma. visesadassanatthamidaṃ
     [57-61] Mūlamūlakanaye kusalamūlamūlakāti kusalānaṃ mūlaṃ kusalamūlaṃ, hetu-
paccayaṭṭheneva kusalamūlaṃ mūlaṃ etesanti kusalamūlamūlakāti. Ayantāva kusalapadaṃ
nissāya nayayamakapucchādīsu 1- visesattho.
     [62-73] Akusalapadādīsupi eseva nayo. Ayampana viseso, ahetukaṃ
akusalanti vicikicchāya ceva uddhaccena ca sampayuttaṃ mohaṃ sandhāya vuttaṃ.
     [74-85] Ahetukaṃ abyākatanti aṭṭhārasa cittuppādā rūpaṃ nibbānañca.
Abyākatamūlena na ekamūlanti idha pana ṭhapetvā sahetukaabyākatasamuṭṭhānarūpaṃ
sesaṃ labbhati. Sahetukaabyākatasamuṭṭhānarūpaṃ abyākatamūlena ekamūlaṃ hoti, taṃ
abbohārikaṃ katvā ekato labbhamānakavaseneva cetaṃ vissajjanaṃ kataṃ.
     [86-97] Nāmā dhammāti nāmasaṅkhātā dhammā, te atthato cattāro
arūpino khandhā nibbānañca. Naveva nāmamūlānīti kusalākusalābyākatamūlavasena
nava mūlāni. Ahetukaṃ nāmaṃ nāmamūlena na ekamūlanti ahetukaṃ sabbampi
aṭṭhārasacittuppādavicikicchuddhaccasampayuttamohanibbānasaṅkhātaṃ nāmaṃ nāmamūlena na
ekamūlaṃ. Na hi taṃ tena saddhiṃ uppajjati. Sahetukaṃ nāmaṃ nāmamūlenāti padepi
sahetukaṃ nāmaṃ nāmamūlenāti attho. Sesaṃ sabbattha uttānatthamevāti.
                        Mūlavāravaṇṇanā niṭṭhitā.
     [98-99] Hetuvārādīsupi imināva upāyena attho veditabbo. Mūlaṃ
hetu nidānañcāti gāthā yathāniddiṭṭhānaṃ dasannampi vārānaṃ puna uddānavaseneva
vuttāti.
                        Mūlayamakavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. nayayamakapucchāsu



             The Pali Atthakatha in Roman Book 55 page 330-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7428              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7428              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=68              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=20              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=20              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]