ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page333.

2. Khandhayamaka 1. Paṇṇattiuddesavāravaṇṇanā [1] Idāni mūlayamake desiteyeva kusalādidhamme khandhavasena saṅgaṇhitvā mūlayamakānantaraṃ desitassa khandhayamakassa vaṇṇanā hoti. Tattha pālivavatthānaṃ tāva evaṃ veditabbaṃ:- imasmiñhi khandhayamake tayo mahāvārā honti paṇṇattivāro pavattivāro pariññāvāroti. Tesu paṇṇattivāro khandhānaṃ nāmābhidhānasodhanavaseneva katattā 1- paṇṇattivāroti vuccati. Pavattivāro tena sodhitanāmābhidhānānaṃ khandhānaṃ uppādanirodhavasena pavattiṃ sodhayamāno gato, tasmā pavattivāroti vuccati. Pariññāvāro iminānukkamena pavattānaṃ khandhānaṃ saṅkhepeneva tisso pariññā dīpayamāno gato, tasmā pariññāvāroti vuccati. Tattha paṇṇattivāro uddesaniddesavasena dvīhākārehi vavatthito. Itaresupi visuṃ uddesavāro natthi, ādito paṭṭhāya pucchāvissajjanavasena ekadhā vavatthito. 2- Tattha pañcakkhandhāti padaṃ ādikaṃ katvā yāva na khandhā na saṅkhārāti padaṃ, tāva paṇṇattivārassa uddesavāro veditabbo. Pucchāvārotipi tasseva nāmaṃ. Tattha pañcakkhandhāti ayaṃ yamakavasena pucchitabbānaṃ khandhānaṃ uddeso. Rūpakkhandho .pe. Viññāṇakkhandhoti tesaññeva pabhedato nāmavavatthānaṃ. [2-3] Idāni imesaṃ khandhānaṃ vasena padasodhanavāro padasodhanamūla- cakkavāro suddhakhandhavāro suddhakhandhamūlacakkavāroti cattāro nayavārā honti. Tattha rūpaṃ rūpakkhandho, rūpakkhandho rūpantiādinā nayena padameva sodhetvā kato 3- padasodhanavāro nāma, so anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre "rūpaṃ rūpakkhandho, rūpakkhandho rūpan"tiādīni pañca yamakāni, @Footnote: 1 cha.Ma. gatattā 2 cha.Ma. vavatthitā 3 cha.Ma. gato

--------------------------------------------------------------------------------------------- page334.

Paṭilomavārepi "na rūpaṃ na rūpakkhandho, na rūpakkhandho na rūpan"tiādīni pañceva. Tato paraṃ tesaññeva padasodhanavāre sodhitānaṃ khandhānaṃ "rūpaṃ rūpakkhandho, khandhā vedanākkhandho"tiādinā nayena ekekakkhandhamūlakāni cattāri cattāri cakkāni bandhitvā kato 1- padasodhanamūlakānaṃ cakkānaṃ atthitāya padasodhanamūlacakkavāro nāma, sopi anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre "rūpaṃ rūpakkhandho, khandhā vedanākkhandho"tiādīni ekekakkhandhamūlakāni cattāri cattāri katvā vīsati yamakāni, paṭilomavārepi "na rūpaṃ na rūpakkhandho, na khandhā na vedanākkhandho"tiādīni vīsatimeva. Tato paraṃ rūpaṃ khandho, khandhā rūpantiādinā nayena suddhakhandhavaseneva gato suddhakhandhavāro nāma. Tattha khandhā rūpantiādīsu khandhā rūpakkhandho, khandhā vedanākkhandhoti attho gahetabbo. Kasmā? niddesavāre evaṃ vibhajitattā. 2- Tattha hi "rūpaṃ khandhoti, āmantā. Khandhā rūpakkhandhoti? rūpakkhandho rūpañceva rūpakkhandho ca, 3- avasesā khandhā na rūpakkhandho"ti evaṃ "khandhā rūpan"tiādīnaṃ khandhā rūpakkhandhotiādinā nayena padaṃ uddharitvā attho vibhatto. Teneva ca kāraṇenesa suddhakhandhavāroti vutto. Vacanasodhane viya hi ettha na khandhāti vacanaṃ 4- pamāṇaṃ. Yathā yathā pana suddhakhandhā labbhanti, tathā tathā atthova pamāṇaṃ. Parato āyatanayamakādīsupi eseva nayo. Esopi ca suddhakhandhavāro anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre "rūpaṃ khandho, khandhā rūpan"tiādīni pañca yamakāni, paṭilomavārepi "na rūpaṃ na khandho, na khandhā na rūpan"tiādīni pañceva. Tato paraṃ tesaññeva suddhakhandhānaṃ rūpaṃ khandho, khandhā vedanātiādinā nayena ekekakkhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato @Footnote: 1 cha.Ma. gato 2 cha.Ma. bhājitattā @3 cha.Ma. rūpakkhandho khandho ceva rūpakkhandho ca 4 cha.Ma. na vacanaṃ

--------------------------------------------------------------------------------------------- page335.

Suddhakhandhamūlakānaṃ cakkānaṃ atthitāya suddhakhandhamūlacakkavāro nāma. Tattha khandhā vedanātiādīnaṃ 1- khandhā vedanākkhandhotiādinā nayena attho veditabbo. Itarathā niddesavārena saddhiṃ virodho hoti. Sopi anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre "rūpaṃ khandho, khandhā vedanā"tiādīni ekekakkhandhamūlakāni cattāri cattāri katvā vīsati yamakāni, paṭilomavārepi "na rūpaṃ na khandho, na khandhā na vedanā"tiādīni vīsatimeva. Evaṃ tāva ekena yamakasatena dvīhi pucchāsatehi ekekanayapucchāya 2- sanniṭṭhānasaṃsayavasena dve dve atthe katvā catūhi ca atthasatehi paṭimaṇḍito paṇṇattivārassa uddesavāro veditabboti. Paṇṇattiuddesavāravaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 333-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7489&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7489&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=650              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]