![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
1. Paṇṇattiniddesavāravaṇṇanā [26] Idāni rūpaṃ rūpakkhandhotiādinā nayena niddesavāro āraddho. Tattha rūpaṃ rūpakkhandhoti yaṅkiñci rūpanti vuccati, sabbantaṃ rūpaṃ rūpakkhandhoti vacanasodhanatthaṃ vuccati. 3- Piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandhoti yaṃ "piyarūpaṃ sātarūpan"ti ettha "rūpan"ti vuttaṃ, taṃ rūpameva, na rūpakkhandhoti attho. Rūpakkhandho rūpañceva rūpakkhandho cāti yo pana rūpakkhandho, so rūpantipi rūpakkhandhotipi vattumpi vaṭṭatīti attho. Rūpakkhandho rūpanti ettha pana yasmā rūpakkhandho niyameneva rūpanti vattabbo, tasmā āmantāti āha. Iminā upāyena sabbavissajjanesu attho veditabbo. Yo pana yattha viseso bhavissati, tattheva taṃ vaṇṇayissāma. Saññāyamake tāva diṭṭhisaññāti "papañcasaññā"ti- ādīsu āgatā diṭṭhisaññā. Saṅkhārayamake avasesā saṅkhārāti "aniccā vata @Footnote: 1 cha.Ma..... ādīsu 2 cha.Ma. ekekapucchāya 3 cha.Ma. pucchati Saṅkhārā"tiādīsu āgatā saṅkhārakkhandhato avasesā saṅkhatadhammā. Paṭilomavārepi eseva nayoti. Padasodhanavāro niṭṭhito.The Pali Atthakatha in Roman Book 55 page 335-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7545 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7545 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=175 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=692 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=692 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=692 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]