![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
[38] Suddhakhandhavāre rūpaṃ khandhoti yaṅkiñci rūpanti vuttaṃ, sabbantaṃ khandhoti pucchati. Tattha yasmā piyarūpasātarūpasaṅkhātaṃ vā rūpaṃ hotu bhūtupādārūpaṃ vā, sabbaṃ pañcasu khandhesu saṅgahaṃ gacchateva, tasmā āmantāti paṭijānāti. Dutiyapade "khandhā rūpan"ti pucchitabbe yasmā rūpanti vacanena rūpakkhandhova adhippeto, tasmā vacanaṃ anādiyitvā atthavasena pucchanto khandhā rūpakkhandhoti āha. Iminā nayena sabbapadesu attho veditabbo. Parato āyatanayamakādīnaṃ niddesavārepi eseva nayo. Saññā khandhoti etthāpi diṭṭhisaññā vā hotu saññāeva vā, sabbāyapi khandhabhāvato āmantāti vuttaṃ. Saṅkhārā khandhoti padepi eseva nayo. Khandhavinimuttako hi saṅkhāro nāma natthi. [39] Paṭilome na rūpaṃ na khandhoti yaṃ dhammajātaṃ rūpaṃ na hoti, taṃ khandhopi na hotīti pucchati. Vissajjane panassa rūpaṃ ṭhapetvā avasesā khandhā @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti Na rūpaṃ khandhāti rūpato aññe vedanādayo khandhā rūpameva na honti, khandhā pana hontīti attho. Rūpañca khandhe ca ṭhapetvā avasesāti pañcakkhandhavinimuttaṃ nibbānañceva paññatti ca. Ito paresupi avasesāti padesu eseva nayoti. Suddhakhandhavāro niṭṭhito.The Pali Atthakatha in Roman Book 55 page 336-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7567 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7567 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=189 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=771 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=814 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=814 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]