ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         2. Pavattivāravaṇṇanā
     [50-205] Idāni yassa rūpakkhandhotiādinā nayena pavattivāro
āraddho. Kasmā panettha uddesavāro na vuttoti? heṭṭhā dassitanayattā.
Paṇṇattivārasmiñhi uddesavāre nayo dassito, tena pana nayena sakkā so
idha avuttopi jānitunti taṃ avatvā niddesavārova āraddho. Imasmiṃ pana
pavattivārasaṅkhāte mahāvāre uppādavāro nirodhavāro uppādanirodhavāroti tayo
antaravārā honti. Tesu paṭhamo dhammānaṃ uppādalakkhaṇassa dīpitattā uppādavāroti
vuccati, dutiyo tesaññeva nirodhalakkhaṇassa dīpitattā nirodhavāroti vuccati, tatiyo
ubhinnampi lakkhaṇānaṃ dīpitattā uppādanirodhavāroti vuccati. Uppādavārena
cettha dhammānaṃ uppajjanākārova dīpito, nirodhavārena "uppannaṃ nāma niccaṃ
natthī"ti tesaññeva aniccatā dīpitā, uppādanirodhavārena tadubhayaṃ.
     Tattha uppādavāre tāva tiṇṇaṃ addhānaṃ vasena cha kālabhedā honti:-
paccuppanno atīto anāgato paccuppannenātīto paccuppannenānāgato
Atītenānāgatoti. Tesu yassa rūpakkhandho uppajjatīti paccuppannābhidhānavasena
paccuppanno veditabbo, so paccuppannānaṃ dhammānaṃ paccakkhato gahetabbattā
ativiya suviññeyyoti paṭhamaṃ vutto. Yassa rūpakkhandho uppajjitthāti atītābhidhāna-
vasena atīto veditabbo, so paccakkhato anubhūtapubbānaṃ atītadhammānaṃ anumānena
anāgatehi suviññeyyatarattā dutiyaṃ vutto. Yassa rūpakkhandho uppajjissatīti
anāgatābhidhānavasena anāgato veditabbo, so paccakkhato ca anubhūtapubbavasena
ca gahitadhammānumānena "anāgatepi evarūpā dhammā uppajjissantī"ti gahetabbato
tatiyaṃ vutto.
     Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjitthāti paccup-
pannena saddhiṃ atītābhidhānavasena paccuppannenātīto veditabbo, so missakesu tīsu
suviññeyyatarattā catutthaṃ vutto. Yassa rūpakkhandho uppajjati tassa vedanākkhandho
uppajjissatīti paccuppannena saddhiṃ anāgatābhidhānavasena paccuppannenānāgato
veditabbo, so paccakkhato gahetabbānaṃ dhammānaṃ atthitāya atthato
suviññeyyataroti pañcamaṃ vutto. Yassa rūpakkhandho uppajjittha tassa vedanākkhandho
uppajjissatīti atītena saddhiṃ anāgatābhidhānavasena atītenānāgato veditabbo,
so purimehi duviññeyyoti chaṭṭhaṃ vutto.
     Evametesu chasu kālabhedesu yvāyaṃ paṭhamo paccuppanno, tattha puggalato
okāsato puggalokāsatoti tayo vārā honti. Tesu yassāti puggalavasena
khandhānaṃ uppattidīpano puggalavāro, yatthāti okāsavasena khandhānaṃ
uppattidīpano okāsavāro, yassa yatthāti puggalokāsavasena khandhānaṃ
uppattidīpano puggalokāsavāro. Ime pana tayopi vārā paṭhamaṃ anulomanayena
niddisitvā pacchā paṭilomanayena niddiṭṭhā. Tesu "uppajjati uppajjittha
uppajjissatī"ti vacanato uppattidīpano anulomanayo, "nuppajjati nuppajjittha
nuppajjissatī"ti vacanato anuppattidīpano paṭilomanayo.
     Tattha paccuppannakāle tāva puggalavārassa anulomanaye "yassa rūpakkhandho
uppajjati tassa vedanākkhandho uppajjati, yassa vā pana vedanākkhandho
uppajjati tassa rūpakkhandho uppajjati. Yassa rūpakkhandho uppajjati tassa
saññākkhandho saṅkhārakkhandho viññāṇakkhandho uppajjati, yassa vā pana
viññāṇakkhandho uppajjati tassa rūpakkhandho uppajjatī"ti evaṃ rūpakkhandhamūlakāni
cattāri yamakāni, "yassa vedanākkhandho uppajjati tassa saññākkhandho
uppajjatī"tiādinā nayena vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni
dve, saṅkhārakkhandhamūlakaṃ ekanti aggahitaggahaṇena dasa yamakāni honti.
     Tattha rūpakkhandhamūlakesu catūsu ādito ekameva vissajjitaṃ, sesāni tena
sadisavissajjanānīti tantiyā lahubhāvatthaṃ saṅkhittāni. Vedanākkhandhādimūlakesupi
āmantāti ekasadisameva vissajjanaṃ, tasmā tānipi tantiyā lahubhāvatthaṃ
saṅkhittānevāti evametāni paccuppannakāle puggalavāre anulomanaye ekayamaka-
vissajjaneneva dasa yamakāni vissajjitāni nāma hontīti veditabbāni. Yathā ca
puggalavāre dasa, evaṃ okāsavāre dasa, puggalokāsavāre dasāti paccuppannakāle
tīsu vāresu anulomanaye tiṃsayamakāni honti. Yathā ca anulomanaye, evaṃ
paṭilomanayepīti sabbānipi paccuppannakāle saṭṭhiyamakāni honti. Tesu 1-
vīsapucchāsataṃ cattāḷīsāni ca dve atthasatāni hontīti veditabbāni. Evaṃ
sesesupi pañcasu kālabhedesu puggalādibhedato anulomapaṭilomanayavasena cha cha
vāRā. Ekekasmiṃ vāre dasa dasa katvā saṭṭhī saṭṭhī yamakānīti tīṇi yamakasatāni,
tāni purimehi saddhiṃ saṭṭhādhikāni tīṇi yamakasatāni vīsādhikāni satta pucchāsatāni
cattāḷīsāni ca cuddasa atthasatāni honti. Idantāva uppādavāre pālivavatthānaṃ.
Yathā ca uppādavāre, tathā nirodhavārepi uppādanirodhavārepīti sabbasmimpi
@Footnote: 1 Ma. tesaṃ
Pavattimahāvāre asītiyamakasahassaṃ saṭṭhisatādhikāni dve pucchāsahassāni
vīsatitisatādhikāni 1- ca cattāri atthasahassāni veditabbāni.
     Pāli pana uppādavāre nirodhavāre ca tīsu asammissakakālabhedesu tasmiṃ
tasmiṃ vāre ekameva 2- yamakaṃ vissajjetvā saṅkhittā. Tīsu missakakālabhedesu
"yassa vedanākkhandho uppajjati tassa saññākkhandho uppajjitthā"tiādinā
nayena vedanākkhandhādimūlakesupi ekaṃ yamakaṃ vissajjitaṃ. Uppādanirodhavāre pana
chasupi kālabhedesu tampi vissajjitameva. Sesāni tena samānavissajjanattā
saṅkhittānīti idaṃ sakalepi pavattimahāvāre pālivavatthānaṃ.
     Atthavinicchayatthaṃ panassa idaṃ lakkhaṇaṃ veditabbaṃ:- imasmiñhi pavatti-
mahāvāre catunnaṃ pañhānaṃ pañca vissajjanāni sattavīsatiyā ṭhānesu pakkhipitvā
atthavinicchayo veditabbo. Tattha purepañho pacchāpañho paripuṇṇapañho
moghapañhoti ime cattāro pañhā nāma. Ekekasmiñhi yamake dve dve pucchā,
ekekapucchāyapi dve dve padāni. Tattha yāya pucchāya vissajjane ekeneva
padena gahitakkhandhassa uppādo vā nirodho vā labbhati, ayaṃ purepañho nāma.
Yāya pana pucchāya vissajjane dvīhipi padehi gahitakkhandhānaṃ uppādo vā
nirodho vā labbhati, ayaṃ pacchāpañho nāma. Yāya pana pucchāya vissajjane
ekenāpi padena gahitakkhandhassa dvīhipi padehi gahitakkhandhānaṃ uppādo vā
nirodho vā labbhati, ayaṃ paripuṇṇapañho nāma. Yāya pana pucchāya vissajjane
paṭikkhepo vā paṭisedho vā labbhati, ayaṃ moghapañho nāma. Yasmā panesa
adassiyamāno na sakkā jānituṃ, tasmā naṃ dassayissāma.
     "yattha rūpakkhandho nuppajjati tattha vedanākkhandho nuppajjatī"ti pucchāya
tāva uppajjatīti imasmiṃ vissajjane ekeneva padena gahitassa vedanākkhandhassa
@Footnote: 1 cha.Ma. vīsaṃ tisatādhikāni   2 cha.Ma. ekekameva
Uppādo labbhati, iti ayañceva añño ca evarūpo pañho purepañhoti
veditabbo. "yassa rūpakkhandho uppajjittha tassa vedanākkhandho uppajjitthā"ti
pucchāya pana "āmantā"ti imasmiṃ vissajjane dvīhi padehi gahitānaṃ rūpavedanāk-
khandhānaṃ yassa kassaci sattassa atīte uppādo labbhati, iti ayañceva añño
ca evarūpo pañho pacchāpañhoti veditabbo.
     "yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjatī"ti imāya
pana paṭhamapucchāya "asaññasattaṃ upapajjantānan"tiādike imasmiṃ vissajjane
"asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati no ca tesaṃ vedanākkhandho
uppajjatī"ti imasmiṃ koṭṭhāse ekeneva padena gahitassa rūpakkhandhassāpi
uppādo labbhati, "pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati
vedanākkhandho ca uppajjatī"ti imasmiṃ koṭṭhāse dvīhipi padehi saṅgahitānaṃ
rūpavedanākkhandhānampi uppādo labbhati, iti ayañceva añño ca evarūpo
pañho paripuṇṇapañhoti veditabbo. Purepacchāpañhotipi etasseva nāmaṃ. Etassa
hi vissajjane purimakoṭṭhāse ekena padena saṅgahitassa rūpakkhandhasseva uppādo
dassito. Dutiyakoṭṭhāse dvīhi padehi saṅgahitānaṃ rūpavedanākkhandhānaṃ. 1- Iminā
nayena ca lakkhaṇena ca 1- yattha ekena padena saṅgahitassa khandhassa uppādo
vā nirodho vā labbhati, so purepañhoti vutto. Yattha dvīhipi padehi saṅgahitānaṃ
khandhānaṃ uppādo vā nirodho vā labbhati, so pacchāpañhoti vutto.
     "yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā"ti
imāya pana pucchāya "natthī"ti imasmiṃ vissajjane paṭikkhepo labbhati. "yassa
rūpakkhandho uppajjati tassa vedanākkhandho nirujjhatī"ti pucchāya "no"ti imasmiṃ
@Footnote: 1-1 cha.Ma. imināyeva ca lakkhaṇena
Vissajjane paṭisedho labbhati, tasmā ayañceva duvidho añño ca evarūpo pañho
moghapañhoti veditabbo. Chedatucchapañhotipi 1- vuccati. Evaṃ tāva cattāro
pañhā veditabbā.
     Pāligatiyā vissajjanaṃ paṭivacanavissajjanaṃ sarūpadassanena vissajjanaṃ
paṭikkhepena vissajjanaṃ paṭisedhena vissajjananti imāni pana pañca vissajjanāni
nāma. Tattha yaṃ vissajjanaṃ pālipadameva hutvā atthaṃ vissajjeti, idaṃ pāligatiyā
vissajjanaṃ nāma, taṃ purepañhe labbhati. "yattha rūpakkhandho nuppajjati tattha
vedanākkhandho nuppajjatī"ti hi pañhe uppajjatīti idaṃ vissajjanaṃ pālipadameva
hutvā atthaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu ṭhānesu pāligatiyā
vissajjanaṃ veditabbaṃ. Yampana vissajjanaṃ paṭivacanabhāvena atthaṃ vissajjeti,
idaṃ paṭivacanavissajjanaṃ nāma, taṃ pacchāpañhe labbhati. "yassa rūpakkhandho
uppajjittha tassa vedanākkhandho uppajjitthā"ti hi pañhe "āmantā"ti
idaṃ vissajjanaṃ paṭivacanabhāvavaseneva 2- atthaṃ vissajjiyamānaṃ gataṃ, tasmā
evarūpesu ṭhānesu paṭivacanavissajjanaṃ veditabbaṃ. Yaṃ vissajjanaṃ sarūpena dassetvā
atthaṃ vissajjeti, idaṃ sarūpadassanena vissajjanaṃ nāma, taṃ paripuṇṇapañhe labbhati.
"yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjatī"ti hi pañhe
"asaññasattaṃ upapajjantānan"ti idaṃ vissajjanaṃ "imesaṃ rūpakkhandho uppajjati,
no ca vedanākkhandho, imesaṃ rūpakkhandho ca uppajjati vedanākkhandho cā"ti
sarūpadassaneneva atthaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu ṭhānesu sarūpadassanena
vissajjanaṃ veditabbaṃ. Yampana vissajjanaṃ tathārūpassa atthassābhāvato attha-
paṭikkhepena pañhaṃ vissajjeti, idaṃ paṭikkhepena vissajjanaṃ nāma. Yaṃ tathārūpassa
atthassa ekakkhaṇe alābhato atthapaṭisedhena 3- pañhaṃ vissajjeti, idaṃ paṭisedhena
@Footnote: 1 cha.Ma. tucchapañhotipi  2 cha.Ma. paṭivacanavaseneva  3 cha.Ma. atthapaṭisedhanena
Vissajjanaṃ nāma, taṃ moghapañhe labbhati. "yassa rūpakkhandho nuppajjittha tassa
vedanākkhandho nuppajjitthā"ti hi pañhe "natthī"ti idaṃ vissajjanaṃ evarūpo
nāma satto natthīti atthapaṭikkhepena pañhaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu
ṭhānesu paṭikkhepena vissajjanaṃ veditabbaṃ. "yassa rūpakkhandho uppajjati tassa
vedanākkhandho nirujjhatī"ti pañhe pana "noti"ti idaṃ vissajjanaṃ ekasmiṃ
paṭisandhikkhaṇe uppādena saddhiṃ nirodho nāma na labbhatīti atthapaṭisedhena 1-
pañhaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu ṭhānesu paṭisedhena vissajjanaṃ
veditabbaṃ.
     Idāni ime cattāro pañhā imāni ca pañca vissajjanāni yesu
sattavīsatiyā ṭhānesu pakkhipitabbāni, tāni evaṃ veditabbāni:- asaññasattaṃ
upapajjantānanti ekaṃ ṭhānaṃ, asaññasatte tatthāti ekaṃ, asaññasattānanti ekaṃ,
asaññasattā cavantānanti ekaṃ, arūpaṃ upapajjantānanti ekaṃ, arūpe tatthāti ekaṃ,
arūpānanti ekaṃ, arūpā cavantānanti ekaṃ, arūpe pacchimabhavikānanti ekaṃ, arūpe
parinibbāyantānanti 2- ekaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissantīti
ekaṃ, pañcavokāraṃ upapajjantānanti ekaṃ, pañcavokāre tatthāti ekaṃ, pañcavokārā-
nanti ekaṃ, pañcavokārā cavantānanti ekaṃ, pañcavokāre pacchimabhavikānanti ekaṃ,
pañcavokāre parinibbāyantānanti ekaṃ, suddhāvāsaṃ upapajjantānanti ekaṃ,
suddhāvāse tatthāti ekaṃ, suddhāvāsānanti ekaṃ, suddhāvāse parinibbāyantānanti
ekaṃ, sabbesaṃ upapajjantānanti ekaṃ, sabbesaṃ cavantānanti ekaṃ, sabbasādhāraṇavasena
pacchimabhavikānanti ekaṃ, parinibbāyantānanti ekaṃ, catuvokāraṃ pañcavokāraṃ
upapajjantānanti ekaṃ, cavantānanti ekaṃ. Evaṃ imesaṃ catunnaṃ pañhānaṃ imāni
pañca vissajjanāni imesu sattavīsatiyā ṭhānesu pakkhipitvā imasmiṃ
@Footnote: 1 cha.Ma. atthapaṭisedhanena   2 cha.Ma. parinibbantānanti. evamuparipi
Pavattimahāvāre atthavinicchayo veditabbo. Evaṃ viditvā hi pañhaṃ vissajjentena
suvissajjito hoti, atthañca vinicchayantena suvinicchito hoti.
     Tatthāyaṃ nayo:- yassa rūpakkhandho uppajjatīti yassa puggalassa
uppādakkhaṇasamaṅgitāya rūpakkhandho uppajjati. Tassa vedanākkhandho uppajjatīti
vedanākkhandhopi tassa tasmiṃyeva khaṇe uppajjatīti pucchati. Asaññasattaṃ
upapajjantānanti acittakapaṭisandhivasena asaññasattabhavaṃ upapajjantānaṃ. Tesaṃ
rūpakkhandho uppajjatīti tesaṃ ekantena rūpakkhandho uppajjatiyeva. Pavatte
pana tattha uppannānaṃ 1- rūpakkhandho uppajjatipi nirujjhatipi, tasmā
asaññasattānanti avatvā "asaññasattaṃ upapajjantānan"ti vuttaṃ. No ca tesaṃ
vedanākkhandho uppajjatīti acittakattā pana tesaṃ vedanākkhandho nuppajjateva.
Idaṃ sattavīsatiyā ṭhānesu paṭhame ṭhāne paripuṇṇapañhassa purimakoṭṭhāse
sarūpadassanena vissajjanaṃ. Pañcavokāraṃ upapajjantānanti rūpārūpamissaka-
paṭisandhivasena pañcavokārabhavaṃ upapajjantānaṃ. Tesaṃ rūpakkhandho ca uppajjati
vedanākkhandho cāti tesaṃ ekantena rūpavedanākkhandhasaṅkhātā dvepi khandhā
uppajjantiyeva, pavatte pana tattha uppannānaṃ te khandhā uppajjantipi
nirujjhantipi, tasmā pañcavokārānanti avatvā "pañcavokāraṃ upapajjantānan"ti
vuttaṃ. Idaṃ pañcavokāraṃ upapajjantānanti ṭhāne paripuṇṇapañhassa pacchimakoṭṭhāse
sarūpadassanena vissajjanaṃ. Iminā upāyena sabbāni vissajjanāni veditabbāni.
     Idaṃ panettha uppādanirodhesu niyamalakkhaṇaṃ:- sakalepi hi imasmiṃ
khandhayamake tattha tattha uppannānaṃ pavatte yāva maraṇā khandhānaṃ apariyantesu
uppādanirodhesu vijjamānesupi lahuparivattānaṃ dhammānaṃ vinibbhogaṃ katvā
uppādanirodhe dassetuṃ na sukaranti pavattiyaṃ uppādanirodhe anāmasitvā abhinavaṃ
@Footnote: 1 cha.Ma. pavatte uppannānaṃ
Vipākavaṭṭaṃ nipphādayamānena nānākammena nibbattānaṃ paṭisandhikhandhānaṃ uppādaṃ
dassetuṃ sukhanti paṭisandhikāle uppādavaseneva uppādavāro kathito, uppannassa
pana vipākavaṭṭassa pariyosānena nirodhaṃ dassetuṃ sukhanti maraṇakāle nirodhavasena
nirodhavāro kathito.
     Kimpanettha pavattiyaṃ uppādanirodhānaṃ anāmaṭṭhabhāve pamāṇanti? pāliyeva.
Pāliyañhi visesena uppādavārassa anāgatakālavāre "pacchimabhavikānaṃ tesaṃ
rūpakkhandho ca nuppajjissati vedanākkhandho ca nuppajjissatī"ti ayaṃ pāli
atipamāṇameva. Pacchimabhavikānañhi pavatte rūpārūpadhammānaṃ uppajjituṃ yuttabhāve
satipi "rūpakkhandho ca nuppajjissati vedanākkhandho ca nuppajjissatī"ti
sanniṭṭhānaṃ katvā vuttabhāvena pavatte uppādo na gahitoti veditabbo.
"suddhāvāse parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhittha no ca
tesaṃ tattha vedanākkhandho na nirujjhatī"ti ayampana pāli pavatte nirodhassa
anāmaṭṭhabhāve ativiya pamāṇaṃ. Suddhāvāse parinibbantānañhi cuticittassa
bhaṅgakkhaṇe ṭhitānaṃ paṭisandhito paṭṭhāya pavatte uppajjitvā niruddhasaññāk-
khandhānaṃ gaṇanapatho natthi. Evaṃ santepi "tesaṃ tattha saññākkhandho na
nirujjhitthā"ti sanniṭṭhānaṃ katvā vuttabhāvena pavatte nirodho na gahitoti
veditabbo.
     Evamettha uppādanirodhesu niyamalakkhaṇaṃ viditvā paṭisandhiuppādameva
cutinirodhameva ca gahetvā tesu tesu ṭhānesu āgatānaṃ vissajjanānaṃ atthavinicchayo
veditabbo. So pana sakkā ādivissajjane vuttanayena sabbattha viditunti
vissajjanapaṭipāṭiyā na vitthārito. Iminā pana evaṃ dinnenāpi nayena yo
etesaṃ atthavinicchayaṃ jānituṃ na sakkoti, tena ācariyaṃ 1- payirupāsitvā sādhukaṃ
sutvāpi jānitabbo.
@Footnote: 1 cha.Ma. ācariye
            Uppādassa nirodhassa         ubhinnañcāpi 1- ekato
            nayassa anulomassa           paṭilomanayassa ca.
            Vasena yāni khandhesu         yamakāni ca pañcasu
            puggalaṃ atha okāsaṃ          puggalokāsameva ca.
            Āmasitvā pavattesu         vāresu 2- kathayī jino
            tesaṃ pālivavatthānaṃ          dassitaṃ anupubbato.
            Vinicchayatthaṃ atthassa          pañhāvissajjanāni ca
            vissajjanānaṃ ṭhānāni         yāni tāni ca sabbaso.
            Dassetvā ekapañhasmiṃ       yojanāpi pakāsitā
            vitthārena gate ettha       pañhāvissajjanakkame.
            Atthaṃ vaṇṇayatā kātuṃ         kinnu sakkā ito paraṃ
            nayena iminā tasmā         atthaṃ jānantu paṇḍitāti.
                     Pavattimahāvāravaṇṇanā niṭṭhitā.
                         -------------



             The Pali Atthakatha in Roman Book 55 page 337-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7588              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7588              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1381              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1381              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]