ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

                         2. Pavattivaravannana
     [50-205] Idani yassa rupakkhandhotiadina nayena pavattivaro
araddho. Kasma panettha uddesavaro na vuttoti? hettha dassitanayatta.
Pannattivarasminhi uddesavare nayo dassito, tena pana nayena sakka so
idha avuttopi janitunti tam avatva niddesavarova araddho. Imasmim pana
pavattivarasankhate mahavare uppadavaro nirodhavaro uppadanirodhavaroti tayo
antaravara honti. Tesu pathamo dhammanam uppadalakkhanassa dipitatta uppadavaroti
vuccati, dutiyo tesanneva nirodhalakkhanassa dipitatta nirodhavaroti vuccati, tatiyo
ubhinnampi lakkhananam dipitatta uppadanirodhavaroti vuccati. Uppadavarena
cettha dhammanam uppajjanakarova dipito, nirodhavarena "uppannam nama niccam
natthi"ti tesanneva aniccata dipita, uppadanirodhavarena tadubhayam.
     Tattha uppadavare tava tinnam addhanam vasena cha kalabheda honti:-
paccuppanno atito anagato paccuppannenatito paccuppannenanagato
Atitenanagatoti. Tesu yassa rupakkhandho uppajjatiti paccuppannabhidhanavasena
paccuppanno veditabbo, so paccuppannanam dhammanam paccakkhato gahetabbatta
ativiya suvinneyyoti pathamam vutto. Yassa rupakkhandho uppajjitthati atitabhidhana-
vasena atito veditabbo, so paccakkhato anubhutapubbanam atitadhammanam anumanena
anagatehi suvinneyyataratta dutiyam vutto. Yassa rupakkhandho uppajjissatiti
anagatabhidhanavasena anagato veditabbo, so paccakkhato ca anubhutapubbavasena
ca gahitadhammanumanena "anagatepi evarupa dhamma uppajjissanti"ti gahetabbato
tatiyam vutto.
     Yassa rupakkhandho uppajjati tassa vedanakkhandho uppajjitthati paccup-
pannena saddhim atitabhidhanavasena paccuppannenatito veditabbo, so missakesu tisu
suvinneyyataratta catuttham vutto. Yassa rupakkhandho uppajjati tassa vedanakkhandho
uppajjissatiti paccuppannena saddhim anagatabhidhanavasena paccuppannenanagato
veditabbo, so paccakkhato gahetabbanam dhammanam atthitaya atthato
suvinneyyataroti pancamam vutto. Yassa rupakkhandho uppajjittha tassa vedanakkhandho
uppajjissatiti atitena saddhim anagatabhidhanavasena atitenanagato veditabbo,
so purimehi duvinneyyoti chattham vutto.
     Evametesu chasu kalabhedesu yvayam pathamo paccuppanno, tattha puggalato
okasato puggalokasatoti tayo vara honti. Tesu yassati puggalavasena
khandhanam uppattidipano puggalavaro, yatthati okasavasena khandhanam
uppattidipano okasavaro, yassa yatthati puggalokasavasena khandhanam
uppattidipano puggalokasavaro. Ime pana tayopi vara pathamam anulomanayena
niddisitva paccha patilomanayena niddittha. Tesu "uppajjati uppajjittha
uppajjissati"ti vacanato uppattidipano anulomanayo, "nuppajjati nuppajjittha
nuppajjissati"ti vacanato anuppattidipano patilomanayo.
     Tattha paccuppannakale tava puggalavarassa anulomanaye "yassa rupakkhandho
uppajjati tassa vedanakkhandho uppajjati, yassa va pana vedanakkhandho
uppajjati tassa rupakkhandho uppajjati. Yassa rupakkhandho uppajjati tassa
sannakkhandho sankharakkhandho vinnanakkhandho uppajjati, yassa va pana
vinnanakkhandho uppajjati tassa rupakkhandho uppajjati"ti evam rupakkhandhamulakani
cattari yamakani, "yassa vedanakkhandho uppajjati tassa sannakkhandho
uppajjati"tiadina nayena vedanakkhandhamulakani tini, sannakkhandhamulakani
dve, sankharakkhandhamulakam ekanti aggahitaggahanena dasa yamakani honti.
     Tattha rupakkhandhamulakesu catusu adito ekameva vissajjitam, sesani tena
sadisavissajjananiti tantiya lahubhavattham sankhittani. Vedanakkhandhadimulakesupi
amantati ekasadisameva vissajjanam, tasma tanipi tantiya lahubhavattham
sankhittanevati evametani paccuppannakale puggalavare anulomanaye ekayamaka-
vissajjaneneva dasa yamakani vissajjitani nama hontiti veditabbani. Yatha ca
puggalavare dasa, evam okasavare dasa, puggalokasavare dasati paccuppannakale
tisu varesu anulomanaye timsayamakani honti. Yatha ca anulomanaye, evam
patilomanayepiti sabbanipi paccuppannakale satthiyamakani honti. Tesu 1-
visapucchasatam cattalisani ca dve atthasatani hontiti veditabbani. Evam
sesesupi pancasu kalabhedesu puggaladibhedato anulomapatilomanayavasena cha cha
vaRa. Ekekasmim vare dasa dasa katva satthi satthi yamakaniti tini yamakasatani,
tani purimehi saddhim satthadhikani tini yamakasatani visadhikani satta pucchasatani
cattalisani ca cuddasa atthasatani honti. Idantava uppadavare palivavatthanam.
Yatha ca uppadavare, tatha nirodhavarepi uppadanirodhavarepiti sabbasmimpi
@Footnote: 1 Ma. tesam
Pavattimahavare asitiyamakasahassam satthisatadhikani dve pucchasahassani
visatitisatadhikani 1- ca cattari atthasahassani veditabbani.
     Pali pana uppadavare nirodhavare ca tisu asammissakakalabhedesu tasmim
tasmim vare ekameva 2- yamakam vissajjetva sankhitta. Tisu missakakalabhedesu
"yassa vedanakkhandho uppajjati tassa sannakkhandho uppajjittha"tiadina
nayena vedanakkhandhadimulakesupi ekam yamakam vissajjitam. Uppadanirodhavare pana
chasupi kalabhedesu tampi vissajjitameva. Sesani tena samanavissajjanatta
sankhittaniti idam sakalepi pavattimahavare palivavatthanam.
     Atthavinicchayattham panassa idam lakkhanam veditabbam:- imasminhi pavatti-
mahavare catunnam panhanam panca vissajjanani sattavisatiya thanesu pakkhipitva
atthavinicchayo veditabbo. Tattha purepanho pacchapanho paripunnapanho
moghapanhoti ime cattaro panha nama. Ekekasminhi yamake dve dve puccha,
ekekapucchayapi dve dve padani. Tattha yaya pucchaya vissajjane ekeneva
padena gahitakkhandhassa uppado va nirodho va labbhati, ayam purepanho nama.
Yaya pana pucchaya vissajjane dvihipi padehi gahitakkhandhanam uppado va
nirodho va labbhati, ayam pacchapanho nama. Yaya pana pucchaya vissajjane
ekenapi padena gahitakkhandhassa dvihipi padehi gahitakkhandhanam uppado va
nirodho va labbhati, ayam paripunnapanho nama. Yaya pana pucchaya vissajjane
patikkhepo va patisedho va labbhati, ayam moghapanho nama. Yasma panesa
adassiyamano na sakka janitum, tasma nam dassayissama.
     "yattha rupakkhandho nuppajjati tattha vedanakkhandho nuppajjati"ti pucchaya
tava uppajjatiti imasmim vissajjane ekeneva padena gahitassa vedanakkhandhassa
@Footnote: 1 cha.Ma. visam tisatadhikani   2 cha.Ma. ekekameva
Uppado labbhati, iti ayanceva anno ca evarupo panho purepanhoti
veditabbo. "yassa rupakkhandho uppajjittha tassa vedanakkhandho uppajjittha"ti
pucchaya pana "amanta"ti imasmim vissajjane dvihi padehi gahitanam rupavedanak-
khandhanam yassa kassaci sattassa atite uppado labbhati, iti ayanceva anno
ca evarupo panho pacchapanhoti veditabbo.
     "yassa rupakkhandho uppajjati tassa vedanakkhandho uppajjati"ti imaya
pana pathamapucchaya "asannasattam upapajjantanan"tiadike imasmim vissajjane
"asannasattam upapajjantanam tesam rupakkhandho uppajjati no ca tesam vedanakkhandho
uppajjati"ti imasmim kotthase ekeneva padena gahitassa rupakkhandhassapi
uppado labbhati, "pancavokaram upapajjantanam tesam rupakkhandho ca uppajjati
vedanakkhandho ca uppajjati"ti imasmim kotthase dvihipi padehi sangahitanam
rupavedanakkhandhanampi uppado labbhati, iti ayanceva anno ca evarupo
panho paripunnapanhoti veditabbo. Purepacchapanhotipi etasseva namam. Etassa
hi vissajjane purimakotthase ekena padena sangahitassa rupakkhandhasseva uppado
dassito. Dutiyakotthase dvihi padehi sangahitanam rupavedanakkhandhanam. 1- Imina
nayena ca lakkhanena ca 1- yattha ekena padena sangahitassa khandhassa uppado
va nirodho va labbhati, so purepanhoti vutto. Yattha dvihipi padehi sangahitanam
khandhanam uppado va nirodho va labbhati, so pacchapanhoti vutto.
     "yassa rupakkhandho nuppajjittha, tassa vedanakkhandho nuppajjittha"ti
imaya pana pucchaya "natthi"ti imasmim vissajjane patikkhepo labbhati. "yassa
rupakkhandho uppajjati tassa vedanakkhandho nirujjhati"ti pucchaya "no"ti imasmim
@Footnote: 1-1 cha.Ma. iminayeva ca lakkhanena
Vissajjane patisedho labbhati, tasma ayanceva duvidho anno ca evarupo panho
moghapanhoti veditabbo. Chedatucchapanhotipi 1- vuccati. Evam tava cattaro
panha veditabba.
     Paligatiya vissajjanam pativacanavissajjanam sarupadassanena vissajjanam
patikkhepena vissajjanam patisedhena vissajjananti imani pana panca vissajjanani
nama. Tattha yam vissajjanam palipadameva hutva attham vissajjeti, idam paligatiya
vissajjanam nama, tam purepanhe labbhati. "yattha rupakkhandho nuppajjati tattha
vedanakkhandho nuppajjati"ti hi panhe uppajjatiti idam vissajjanam palipadameva
hutva attham vissajjiyamanam gatam, tasma evarupesu thanesu paligatiya
vissajjanam veditabbam. Yampana vissajjanam pativacanabhavena attham vissajjeti,
idam pativacanavissajjanam nama, tam pacchapanhe labbhati. "yassa rupakkhandho
uppajjittha tassa vedanakkhandho uppajjittha"ti hi panhe "amanta"ti
idam vissajjanam pativacanabhavavaseneva 2- attham vissajjiyamanam gatam, tasma
evarupesu thanesu pativacanavissajjanam veditabbam. Yam vissajjanam sarupena dassetva
attham vissajjeti, idam sarupadassanena vissajjanam nama, tam paripunnapanhe labbhati.
"yassa rupakkhandho uppajjati tassa vedanakkhandho uppajjati"ti hi panhe
"asannasattam upapajjantanan"ti idam vissajjanam "imesam rupakkhandho uppajjati,
no ca vedanakkhandho, imesam rupakkhandho ca uppajjati vedanakkhandho ca"ti
sarupadassaneneva attham vissajjiyamanam gatam, tasma evarupesu thanesu sarupadassanena
vissajjanam veditabbam. Yampana vissajjanam tatharupassa atthassabhavato attha-
patikkhepena panham vissajjeti, idam patikkhepena vissajjanam nama. Yam tatharupassa
atthassa ekakkhane alabhato atthapatisedhena 3- panham vissajjeti, idam patisedhena
@Footnote: 1 cha.Ma. tucchapanhotipi  2 cha.Ma. pativacanavaseneva  3 cha.Ma. atthapatisedhanena
Vissajjanam nama, tam moghapanhe labbhati. "yassa rupakkhandho nuppajjittha tassa
vedanakkhandho nuppajjittha"ti hi panhe "natthi"ti idam vissajjanam evarupo
nama satto natthiti atthapatikkhepena panham vissajjiyamanam gatam, tasma evarupesu
thanesu patikkhepena vissajjanam veditabbam. "yassa rupakkhandho uppajjati tassa
vedanakkhandho nirujjhati"ti panhe pana "noti"ti idam vissajjanam ekasmim
patisandhikkhane uppadena saddhim nirodho nama na labbhatiti atthapatisedhena 1-
panham vissajjiyamanam gatam, tasma evarupesu thanesu patisedhena vissajjanam
veditabbam.
     Idani ime cattaro panha imani ca panca vissajjanani yesu
sattavisatiya thanesu pakkhipitabbani, tani evam veditabbani:- asannasattam
upapajjantananti ekam thanam, asannasatte tatthati ekam, asannasattananti ekam,
asannasatta cavantananti ekam, arupam upapajjantananti ekam, arupe tatthati ekam,
arupananti ekam, arupa cavantananti ekam, arupe pacchimabhavikananti ekam, arupe
parinibbayantananti 2- ekam, ye ca arupam upapajjitva parinibbayissantiti
ekam, pancavokaram upapajjantananti ekam, pancavokare tatthati ekam, pancavokara-
nanti ekam, pancavokara cavantananti ekam, pancavokare pacchimabhavikananti ekam,
pancavokare parinibbayantananti ekam, suddhavasam upapajjantananti ekam,
suddhavase tatthati ekam, suddhavasananti ekam, suddhavase parinibbayantananti
ekam, sabbesam upapajjantananti ekam, sabbesam cavantananti ekam, sabbasadharanavasena
pacchimabhavikananti ekam, parinibbayantananti ekam, catuvokaram pancavokaram
upapajjantananti ekam, cavantananti ekam. Evam imesam catunnam panhanam imani
panca vissajjanani imesu sattavisatiya thanesu pakkhipitva imasmim
@Footnote: 1 cha.Ma. atthapatisedhanena   2 cha.Ma. parinibbantananti. evamuparipi
Pavattimahavare atthavinicchayo veditabbo. Evam viditva hi panham vissajjentena
suvissajjito hoti, atthanca vinicchayantena suvinicchito hoti.
     Tatthayam nayo:- yassa rupakkhandho uppajjatiti yassa puggalassa
uppadakkhanasamangitaya rupakkhandho uppajjati. Tassa vedanakkhandho uppajjatiti
vedanakkhandhopi tassa tasmimyeva khane uppajjatiti pucchati. Asannasattam
upapajjantananti acittakapatisandhivasena asannasattabhavam upapajjantanam. Tesam
rupakkhandho uppajjatiti tesam ekantena rupakkhandho uppajjatiyeva. Pavatte
pana tattha uppannanam 1- rupakkhandho uppajjatipi nirujjhatipi, tasma
asannasattananti avatva "asannasattam upapajjantanan"ti vuttam. No ca tesam
vedanakkhandho uppajjatiti acittakatta pana tesam vedanakkhandho nuppajjateva.
Idam sattavisatiya thanesu pathame thane paripunnapanhassa purimakotthase
sarupadassanena vissajjanam. Pancavokaram upapajjantananti ruparupamissaka-
patisandhivasena pancavokarabhavam upapajjantanam. Tesam rupakkhandho ca uppajjati
vedanakkhandho cati tesam ekantena rupavedanakkhandhasankhata dvepi khandha
uppajjantiyeva, pavatte pana tattha uppannanam te khandha uppajjantipi
nirujjhantipi, tasma pancavokarananti avatva "pancavokaram upapajjantanan"ti
vuttam. Idam pancavokaram upapajjantananti thane paripunnapanhassa pacchimakotthase
sarupadassanena vissajjanam. Imina upayena sabbani vissajjanani veditabbani.
     Idam panettha uppadanirodhesu niyamalakkhanam:- sakalepi hi imasmim
khandhayamake tattha tattha uppannanam pavatte yava marana khandhanam apariyantesu
uppadanirodhesu vijjamanesupi lahuparivattanam dhammanam vinibbhogam katva
uppadanirodhe dassetum na sukaranti pavattiyam uppadanirodhe anamasitva abhinavam
@Footnote: 1 cha.Ma. pavatte uppannanam
Vipakavattam nipphadayamanena nanakammena nibbattanam patisandhikhandhanam uppadam
dassetum sukhanti patisandhikale uppadavaseneva uppadavaro kathito, uppannassa
pana vipakavattassa pariyosanena nirodham dassetum sukhanti maranakale nirodhavasena
nirodhavaro kathito.
     Kimpanettha pavattiyam uppadanirodhanam anamatthabhave pamananti? paliyeva.
Paliyanhi visesena uppadavarassa anagatakalavare "pacchimabhavikanam tesam
rupakkhandho ca nuppajjissati vedanakkhandho ca nuppajjissati"ti ayam pali
atipamanameva. Pacchimabhavikananhi pavatte ruparupadhammanam uppajjitum yuttabhave
satipi "rupakkhandho ca nuppajjissati vedanakkhandho ca nuppajjissati"ti
sannitthanam katva vuttabhavena pavatte uppado na gahitoti veditabbo.
"suddhavase parinibbantanam tesam tattha sannakkhandho na nirujjhittha no ca
tesam tattha vedanakkhandho na nirujjhati"ti ayampana pali pavatte nirodhassa
anamatthabhave ativiya pamanam. Suddhavase parinibbantananhi cuticittassa
bhangakkhane thitanam patisandhito patthaya pavatte uppajjitva niruddhasannak-
khandhanam gananapatho natthi. Evam santepi "tesam tattha sannakkhandho na
nirujjhittha"ti sannitthanam katva vuttabhavena pavatte nirodho na gahitoti
veditabbo.
     Evamettha uppadanirodhesu niyamalakkhanam viditva patisandhiuppadameva
cutinirodhameva ca gahetva tesu tesu thanesu agatanam vissajjananam atthavinicchayo
veditabbo. So pana sakka adivissajjane vuttanayena sabbattha viditunti
vissajjanapatipatiya na vittharito. Imina pana evam dinnenapi nayena yo
etesam atthavinicchayam janitum na sakkoti, tena acariyam 1- payirupasitva sadhukam
sutvapi janitabbo.
@Footnote: 1 cha.Ma. acariye
            Uppadassa nirodhassa         ubhinnancapi 1- ekato
            nayassa anulomassa           patilomanayassa ca.
            Vasena yani khandhesu         yamakani ca pancasu
            puggalam atha okasam          puggalokasameva ca.
            Amasitva pavattesu         varesu 2- kathayi jino
            tesam palivavatthanam          dassitam anupubbato.
            Vinicchayattham atthassa          panhavissajjanani ca
            vissajjananam thanani         yani tani ca sabbaso.
            Dassetva ekapanhasmim       yojanapi pakasita
            vittharena gate ettha       panhavissajjanakkame.
            Attham vannayata katum         kinnu sakka ito param
            nayena imina tasma         attham janantu panditati.
                     Pavattimahavaravannana nitthita.
                         -------------



             The Pali Atthakatha in Roman Book 55 page 337-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7588&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7588&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1381              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1381              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]