ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         2. Pavattivāravaṇṇanā
     [50-205] Idāni yassa rūpakkhandhotiādinā nayena pavattivāro
āraddho. Kasmā panettha uddesavāro na vuttoti? heṭṭhā dassitanayattā.
Paṇṇattivārasmiñhi uddesavāre nayo dassito, tena pana nayena sakkā so
idha avuttopi jānitunti taṃ avatvā niddesavārova āraddho. Imasmiṃ pana
pavattivārasaṅkhāte mahāvāre uppādavāro nirodhavāro uppādanirodhavāroti tayo
antaravārā honti. Tesu paṭhamo dhammānaṃ uppādalakkhaṇassa dīpitattā uppādavāroti
vuccati, dutiyo tesaññeva nirodhalakkhaṇassa dīpitattā nirodhavāroti vuccati, tatiyo
ubhinnampi lakkhaṇānaṃ dīpitattā uppādanirodhavāroti vuccati. Uppādavārena
cettha dhammānaṃ uppajjanākārova dīpito, nirodhavārena "uppannaṃ nāma niccaṃ
natthī"ti tesaññeva aniccatā dīpitā, uppādanirodhavārena tadubhayaṃ.
     Tattha uppādavāre tāva tiṇṇaṃ addhānaṃ vasena cha kālabhedā honti:-
paccuppanno atīto anāgato paccuppannenātīto paccuppannenānāgato

--------------------------------------------------------------------------------------------- page338.

Atītenānāgatoti. Tesu yassa rūpakkhandho uppajjatīti paccuppannābhidhānavasena paccuppanno veditabbo, so paccuppannānaṃ dhammānaṃ paccakkhato gahetabbattā ativiya suviññeyyoti paṭhamaṃ vutto. Yassa rūpakkhandho uppajjitthāti atītābhidhāna- vasena atīto veditabbo, so paccakkhato anubhūtapubbānaṃ atītadhammānaṃ anumānena anāgatehi suviññeyyatarattā dutiyaṃ vutto. Yassa rūpakkhandho uppajjissatīti anāgatābhidhānavasena anāgato veditabbo, so paccakkhato ca anubhūtapubbavasena ca gahitadhammānumānena "anāgatepi evarūpā dhammā uppajjissantī"ti gahetabbato tatiyaṃ vutto. Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjitthāti paccup- pannena saddhiṃ atītābhidhānavasena paccuppannenātīto veditabbo, so missakesu tīsu suviññeyyatarattā catutthaṃ vutto. Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjissatīti paccuppannena saddhiṃ anāgatābhidhānavasena paccuppannenānāgato veditabbo, so paccakkhato gahetabbānaṃ dhammānaṃ atthitāya atthato suviññeyyataroti pañcamaṃ vutto. Yassa rūpakkhandho uppajjittha tassa vedanākkhandho uppajjissatīti atītena saddhiṃ anāgatābhidhānavasena atītenānāgato veditabbo, so purimehi duviññeyyoti chaṭṭhaṃ vutto. Evametesu chasu kālabhedesu yvāyaṃ paṭhamo paccuppanno, tattha puggalato okāsato puggalokāsatoti tayo vārā honti. Tesu yassāti puggalavasena khandhānaṃ uppattidīpano puggalavāro, yatthāti okāsavasena khandhānaṃ uppattidīpano okāsavāro, yassa yatthāti puggalokāsavasena khandhānaṃ uppattidīpano puggalokāsavāro. Ime pana tayopi vārā paṭhamaṃ anulomanayena niddisitvā pacchā paṭilomanayena niddiṭṭhā. Tesu "uppajjati uppajjittha uppajjissatī"ti vacanato uppattidīpano anulomanayo, "nuppajjati nuppajjittha nuppajjissatī"ti vacanato anuppattidīpano paṭilomanayo.

--------------------------------------------------------------------------------------------- page339.

Tattha paccuppannakāle tāva puggalavārassa anulomanaye "yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjati, yassa vā pana vedanākkhandho uppajjati tassa rūpakkhandho uppajjati. Yassa rūpakkhandho uppajjati tassa saññākkhandho saṅkhārakkhandho viññāṇakkhandho uppajjati, yassa vā pana viññāṇakkhandho uppajjati tassa rūpakkhandho uppajjatī"ti evaṃ rūpakkhandhamūlakāni cattāri yamakāni, "yassa vedanākkhandho uppajjati tassa saññākkhandho uppajjatī"tiādinā nayena vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti aggahitaggahaṇena dasa yamakāni honti. Tattha rūpakkhandhamūlakesu catūsu ādito ekameva vissajjitaṃ, sesāni tena sadisavissajjanānīti tantiyā lahubhāvatthaṃ saṅkhittāni. Vedanākkhandhādimūlakesupi āmantāti ekasadisameva vissajjanaṃ, tasmā tānipi tantiyā lahubhāvatthaṃ saṅkhittānevāti evametāni paccuppannakāle puggalavāre anulomanaye ekayamaka- vissajjaneneva dasa yamakāni vissajjitāni nāma hontīti veditabbāni. Yathā ca puggalavāre dasa, evaṃ okāsavāre dasa, puggalokāsavāre dasāti paccuppannakāle tīsu vāresu anulomanaye tiṃsayamakāni honti. Yathā ca anulomanaye, evaṃ paṭilomanayepīti sabbānipi paccuppannakāle saṭṭhiyamakāni honti. Tesu 1- vīsapucchāsataṃ cattāḷīsāni ca dve atthasatāni hontīti veditabbāni. Evaṃ sesesupi pañcasu kālabhedesu puggalādibhedato anulomapaṭilomanayavasena cha cha vāRā. Ekekasmiṃ vāre dasa dasa katvā saṭṭhī saṭṭhī yamakānīti tīṇi yamakasatāni, tāni purimehi saddhiṃ saṭṭhādhikāni tīṇi yamakasatāni vīsādhikāni satta pucchāsatāni cattāḷīsāni ca cuddasa atthasatāni honti. Idantāva uppādavāre pālivavatthānaṃ. Yathā ca uppādavāre, tathā nirodhavārepi uppādanirodhavārepīti sabbasmimpi @Footnote: 1 Ma. tesaṃ

--------------------------------------------------------------------------------------------- page340.

Pavattimahāvāre asītiyamakasahassaṃ saṭṭhisatādhikāni dve pucchāsahassāni vīsatitisatādhikāni 1- ca cattāri atthasahassāni veditabbāni. Pāli pana uppādavāre nirodhavāre ca tīsu asammissakakālabhedesu tasmiṃ tasmiṃ vāre ekameva 2- yamakaṃ vissajjetvā saṅkhittā. Tīsu missakakālabhedesu "yassa vedanākkhandho uppajjati tassa saññākkhandho uppajjitthā"tiādinā nayena vedanākkhandhādimūlakesupi ekaṃ yamakaṃ vissajjitaṃ. Uppādanirodhavāre pana chasupi kālabhedesu tampi vissajjitameva. Sesāni tena samānavissajjanattā saṅkhittānīti idaṃ sakalepi pavattimahāvāre pālivavatthānaṃ. Atthavinicchayatthaṃ panassa idaṃ lakkhaṇaṃ veditabbaṃ:- imasmiñhi pavatti- mahāvāre catunnaṃ pañhānaṃ pañca vissajjanāni sattavīsatiyā ṭhānesu pakkhipitvā atthavinicchayo veditabbo. Tattha purepañho pacchāpañho paripuṇṇapañho moghapañhoti ime cattāro pañhā nāma. Ekekasmiñhi yamake dve dve pucchā, ekekapucchāyapi dve dve padāni. Tattha yāya pucchāya vissajjane ekeneva padena gahitakkhandhassa uppādo vā nirodho vā labbhati, ayaṃ purepañho nāma. Yāya pana pucchāya vissajjane dvīhipi padehi gahitakkhandhānaṃ uppādo vā nirodho vā labbhati, ayaṃ pacchāpañho nāma. Yāya pana pucchāya vissajjane ekenāpi padena gahitakkhandhassa dvīhipi padehi gahitakkhandhānaṃ uppādo vā nirodho vā labbhati, ayaṃ paripuṇṇapañho nāma. Yāya pana pucchāya vissajjane paṭikkhepo vā paṭisedho vā labbhati, ayaṃ moghapañho nāma. Yasmā panesa adassiyamāno na sakkā jānituṃ, tasmā naṃ dassayissāma. "yattha rūpakkhandho nuppajjati tattha vedanākkhandho nuppajjatī"ti pucchāya tāva uppajjatīti imasmiṃ vissajjane ekeneva padena gahitassa vedanākkhandhassa @Footnote: 1 cha.Ma. vīsaṃ tisatādhikāni 2 cha.Ma. ekekameva

--------------------------------------------------------------------------------------------- page341.

Uppādo labbhati, iti ayañceva añño ca evarūpo pañho purepañhoti veditabbo. "yassa rūpakkhandho uppajjittha tassa vedanākkhandho uppajjitthā"ti pucchāya pana "āmantā"ti imasmiṃ vissajjane dvīhi padehi gahitānaṃ rūpavedanāk- khandhānaṃ yassa kassaci sattassa atīte uppādo labbhati, iti ayañceva añño ca evarūpo pañho pacchāpañhoti veditabbo. "yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjatī"ti imāya pana paṭhamapucchāya "asaññasattaṃ upapajjantānan"tiādike imasmiṃ vissajjane "asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati no ca tesaṃ vedanākkhandho uppajjatī"ti imasmiṃ koṭṭhāse ekeneva padena gahitassa rūpakkhandhassāpi uppādo labbhati, "pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati vedanākkhandho ca uppajjatī"ti imasmiṃ koṭṭhāse dvīhipi padehi saṅgahitānaṃ rūpavedanākkhandhānampi uppādo labbhati, iti ayañceva añño ca evarūpo pañho paripuṇṇapañhoti veditabbo. Purepacchāpañhotipi etasseva nāmaṃ. Etassa hi vissajjane purimakoṭṭhāse ekena padena saṅgahitassa rūpakkhandhasseva uppādo dassito. Dutiyakoṭṭhāse dvīhi padehi saṅgahitānaṃ rūpavedanākkhandhānaṃ. 1- Iminā nayena ca lakkhaṇena ca 1- yattha ekena padena saṅgahitassa khandhassa uppādo vā nirodho vā labbhati, so purepañhoti vutto. Yattha dvīhipi padehi saṅgahitānaṃ khandhānaṃ uppādo vā nirodho vā labbhati, so pacchāpañhoti vutto. "yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā"ti imāya pana pucchāya "natthī"ti imasmiṃ vissajjane paṭikkhepo labbhati. "yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhatī"ti pucchāya "no"ti imasmiṃ @Footnote: 1-1 cha.Ma. imināyeva ca lakkhaṇena

--------------------------------------------------------------------------------------------- page342.

Vissajjane paṭisedho labbhati, tasmā ayañceva duvidho añño ca evarūpo pañho moghapañhoti veditabbo. Chedatucchapañhotipi 1- vuccati. Evaṃ tāva cattāro pañhā veditabbā. Pāligatiyā vissajjanaṃ paṭivacanavissajjanaṃ sarūpadassanena vissajjanaṃ paṭikkhepena vissajjanaṃ paṭisedhena vissajjananti imāni pana pañca vissajjanāni nāma. Tattha yaṃ vissajjanaṃ pālipadameva hutvā atthaṃ vissajjeti, idaṃ pāligatiyā vissajjanaṃ nāma, taṃ purepañhe labbhati. "yattha rūpakkhandho nuppajjati tattha vedanākkhandho nuppajjatī"ti hi pañhe uppajjatīti idaṃ vissajjanaṃ pālipadameva hutvā atthaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu ṭhānesu pāligatiyā vissajjanaṃ veditabbaṃ. Yampana vissajjanaṃ paṭivacanabhāvena atthaṃ vissajjeti, idaṃ paṭivacanavissajjanaṃ nāma, taṃ pacchāpañhe labbhati. "yassa rūpakkhandho uppajjittha tassa vedanākkhandho uppajjitthā"ti hi pañhe "āmantā"ti idaṃ vissajjanaṃ paṭivacanabhāvavaseneva 2- atthaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu ṭhānesu paṭivacanavissajjanaṃ veditabbaṃ. Yaṃ vissajjanaṃ sarūpena dassetvā atthaṃ vissajjeti, idaṃ sarūpadassanena vissajjanaṃ nāma, taṃ paripuṇṇapañhe labbhati. "yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjatī"ti hi pañhe "asaññasattaṃ upapajjantānan"ti idaṃ vissajjanaṃ "imesaṃ rūpakkhandho uppajjati, no ca vedanākkhandho, imesaṃ rūpakkhandho ca uppajjati vedanākkhandho cā"ti sarūpadassaneneva atthaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu ṭhānesu sarūpadassanena vissajjanaṃ veditabbaṃ. Yampana vissajjanaṃ tathārūpassa atthassābhāvato attha- paṭikkhepena pañhaṃ vissajjeti, idaṃ paṭikkhepena vissajjanaṃ nāma. Yaṃ tathārūpassa atthassa ekakkhaṇe alābhato atthapaṭisedhena 3- pañhaṃ vissajjeti, idaṃ paṭisedhena @Footnote: 1 cha.Ma. tucchapañhotipi 2 cha.Ma. paṭivacanavaseneva 3 cha.Ma. atthapaṭisedhanena

--------------------------------------------------------------------------------------------- page343.

Vissajjanaṃ nāma, taṃ moghapañhe labbhati. "yassa rūpakkhandho nuppajjittha tassa vedanākkhandho nuppajjitthā"ti hi pañhe "natthī"ti idaṃ vissajjanaṃ evarūpo nāma satto natthīti atthapaṭikkhepena pañhaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu ṭhānesu paṭikkhepena vissajjanaṃ veditabbaṃ. "yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhatī"ti pañhe pana "noti"ti idaṃ vissajjanaṃ ekasmiṃ paṭisandhikkhaṇe uppādena saddhiṃ nirodho nāma na labbhatīti atthapaṭisedhena 1- pañhaṃ vissajjiyamānaṃ gataṃ, tasmā evarūpesu ṭhānesu paṭisedhena vissajjanaṃ veditabbaṃ. Idāni ime cattāro pañhā imāni ca pañca vissajjanāni yesu sattavīsatiyā ṭhānesu pakkhipitabbāni, tāni evaṃ veditabbāni:- asaññasattaṃ upapajjantānanti ekaṃ ṭhānaṃ, asaññasatte tatthāti ekaṃ, asaññasattānanti ekaṃ, asaññasattā cavantānanti ekaṃ, arūpaṃ upapajjantānanti ekaṃ, arūpe tatthāti ekaṃ, arūpānanti ekaṃ, arūpā cavantānanti ekaṃ, arūpe pacchimabhavikānanti ekaṃ, arūpe parinibbāyantānanti 2- ekaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissantīti ekaṃ, pañcavokāraṃ upapajjantānanti ekaṃ, pañcavokāre tatthāti ekaṃ, pañcavokārā- nanti ekaṃ, pañcavokārā cavantānanti ekaṃ, pañcavokāre pacchimabhavikānanti ekaṃ, pañcavokāre parinibbāyantānanti ekaṃ, suddhāvāsaṃ upapajjantānanti ekaṃ, suddhāvāse tatthāti ekaṃ, suddhāvāsānanti ekaṃ, suddhāvāse parinibbāyantānanti ekaṃ, sabbesaṃ upapajjantānanti ekaṃ, sabbesaṃ cavantānanti ekaṃ, sabbasādhāraṇavasena pacchimabhavikānanti ekaṃ, parinibbāyantānanti ekaṃ, catuvokāraṃ pañcavokāraṃ upapajjantānanti ekaṃ, cavantānanti ekaṃ. Evaṃ imesaṃ catunnaṃ pañhānaṃ imāni pañca vissajjanāni imesu sattavīsatiyā ṭhānesu pakkhipitvā imasmiṃ @Footnote: 1 cha.Ma. atthapaṭisedhanena 2 cha.Ma. parinibbantānanti. evamuparipi

--------------------------------------------------------------------------------------------- page344.

Pavattimahāvāre atthavinicchayo veditabbo. Evaṃ viditvā hi pañhaṃ vissajjentena suvissajjito hoti, atthañca vinicchayantena suvinicchito hoti. Tatthāyaṃ nayo:- yassa rūpakkhandho uppajjatīti yassa puggalassa uppādakkhaṇasamaṅgitāya rūpakkhandho uppajjati. Tassa vedanākkhandho uppajjatīti vedanākkhandhopi tassa tasmiṃyeva khaṇe uppajjatīti pucchati. Asaññasattaṃ upapajjantānanti acittakapaṭisandhivasena asaññasattabhavaṃ upapajjantānaṃ. Tesaṃ rūpakkhandho uppajjatīti tesaṃ ekantena rūpakkhandho uppajjatiyeva. Pavatte pana tattha uppannānaṃ 1- rūpakkhandho uppajjatipi nirujjhatipi, tasmā asaññasattānanti avatvā "asaññasattaṃ upapajjantānan"ti vuttaṃ. No ca tesaṃ vedanākkhandho uppajjatīti acittakattā pana tesaṃ vedanākkhandho nuppajjateva. Idaṃ sattavīsatiyā ṭhānesu paṭhame ṭhāne paripuṇṇapañhassa purimakoṭṭhāse sarūpadassanena vissajjanaṃ. Pañcavokāraṃ upapajjantānanti rūpārūpamissaka- paṭisandhivasena pañcavokārabhavaṃ upapajjantānaṃ. Tesaṃ rūpakkhandho ca uppajjati vedanākkhandho cāti tesaṃ ekantena rūpavedanākkhandhasaṅkhātā dvepi khandhā uppajjantiyeva, pavatte pana tattha uppannānaṃ te khandhā uppajjantipi nirujjhantipi, tasmā pañcavokārānanti avatvā "pañcavokāraṃ upapajjantānan"ti vuttaṃ. Idaṃ pañcavokāraṃ upapajjantānanti ṭhāne paripuṇṇapañhassa pacchimakoṭṭhāse sarūpadassanena vissajjanaṃ. Iminā upāyena sabbāni vissajjanāni veditabbāni. Idaṃ panettha uppādanirodhesu niyamalakkhaṇaṃ:- sakalepi hi imasmiṃ khandhayamake tattha tattha uppannānaṃ pavatte yāva maraṇā khandhānaṃ apariyantesu uppādanirodhesu vijjamānesupi lahuparivattānaṃ dhammānaṃ vinibbhogaṃ katvā uppādanirodhe dassetuṃ na sukaranti pavattiyaṃ uppādanirodhe anāmasitvā abhinavaṃ @Footnote: 1 cha.Ma. pavatte uppannānaṃ

--------------------------------------------------------------------------------------------- page345.

Vipākavaṭṭaṃ nipphādayamānena nānākammena nibbattānaṃ paṭisandhikhandhānaṃ uppādaṃ dassetuṃ sukhanti paṭisandhikāle uppādavaseneva uppādavāro kathito, uppannassa pana vipākavaṭṭassa pariyosānena nirodhaṃ dassetuṃ sukhanti maraṇakāle nirodhavasena nirodhavāro kathito. Kimpanettha pavattiyaṃ uppādanirodhānaṃ anāmaṭṭhabhāve pamāṇanti? pāliyeva. Pāliyañhi visesena uppādavārassa anāgatakālavāre "pacchimabhavikānaṃ tesaṃ rūpakkhandho ca nuppajjissati vedanākkhandho ca nuppajjissatī"ti ayaṃ pāli atipamāṇameva. Pacchimabhavikānañhi pavatte rūpārūpadhammānaṃ uppajjituṃ yuttabhāve satipi "rūpakkhandho ca nuppajjissati vedanākkhandho ca nuppajjissatī"ti sanniṭṭhānaṃ katvā vuttabhāvena pavatte uppādo na gahitoti veditabbo. "suddhāvāse parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhittha no ca tesaṃ tattha vedanākkhandho na nirujjhatī"ti ayampana pāli pavatte nirodhassa anāmaṭṭhabhāve ativiya pamāṇaṃ. Suddhāvāse parinibbantānañhi cuticittassa bhaṅgakkhaṇe ṭhitānaṃ paṭisandhito paṭṭhāya pavatte uppajjitvā niruddhasaññāk- khandhānaṃ gaṇanapatho natthi. Evaṃ santepi "tesaṃ tattha saññākkhandho na nirujjhitthā"ti sanniṭṭhānaṃ katvā vuttabhāvena pavatte nirodho na gahitoti veditabbo. Evamettha uppādanirodhesu niyamalakkhaṇaṃ viditvā paṭisandhiuppādameva cutinirodhameva ca gahetvā tesu tesu ṭhānesu āgatānaṃ vissajjanānaṃ atthavinicchayo veditabbo. So pana sakkā ādivissajjane vuttanayena sabbattha viditunti vissajjanapaṭipāṭiyā na vitthārito. Iminā pana evaṃ dinnenāpi nayena yo etesaṃ atthavinicchayaṃ jānituṃ na sakkoti, tena ācariyaṃ 1- payirupāsitvā sādhukaṃ sutvāpi jānitabbo. @Footnote: 1 cha.Ma. ācariye

--------------------------------------------------------------------------------------------- page346.

Uppādassa nirodhassa ubhinnañcāpi 1- ekato nayassa anulomassa paṭilomanayassa ca. Vasena yāni khandhesu yamakāni ca pañcasu puggalaṃ atha okāsaṃ puggalokāsameva ca. Āmasitvā pavattesu vāresu 2- kathayī jino tesaṃ pālivavatthānaṃ dassitaṃ anupubbato. Vinicchayatthaṃ atthassa pañhāvissajjanāni ca vissajjanānaṃ ṭhānāni yāni tāni ca sabbaso. Dassetvā ekapañhasmiṃ yojanāpi pakāsitā vitthārena gate ettha pañhāvissajjanakkame. Atthaṃ vaṇṇayatā kātuṃ kinnu sakkā ito paraṃ nayena iminā tasmā atthaṃ jānantu paṇḍitāti. Pavattimahāvāravaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 55 page 337-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7588&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7588&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1381              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1381              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]