ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       3. Pariññāvāravaṇṇanā
     [206-208] Tadanantaraṃ 3- pariññāvārepi chaḷeva kālabhedā, anuloma-
paṭilomato dveyeva nayā, puggalavāro okāsavāro puggalokāsavāroti
imesu pana tīsu puggalavārova labbhati, na itare dve. Kiṃkāraṇā?  sadisa-
vissajjanatāya. Yo hi koci puggalo yattha katthaci ṭhāne rūpakkhandhañce parijānāti,
vedanākkhandhampi parijānātiyeva. Vedanākkhandhañce parijānāti, rūpakkhandhampi
@Footnote: 1 cha.Ma. uppannañcāpi  2 cha.Ma. ṭhānesu  3 cha.Ma. tadanantare
Parijānātiyeva. Rūpakkhandhañce na parijānāti, vedanākkhandhampi na parijānātiyeva.
Vedanākkhandhañce na parijānāti, rūpakkhandhampi na parijānātiyeva. Tasmā
tesupi "yattha rūpakkhandhaṃ parijānāti tattha vedanākkhandhaṃ parijānātī"ti-
ādivasena pucchaṃ katvā āmantātveva vissajjanaṃ kātabbaṃ siyāti
sadisavissajjanatāya te idha na labbhantīti veditabbā.
     Athavā pariññākiccaṃ nāma puggalasseva hoti, no okāsassa, puggalova
parijānituṃ samattho, no okāsoti puggalavāro cettha 1- gahito, na okāsavāro.
Tassa pana aggahitattā tadanantaro puggalokāsavāro labbhamānopi na gahito.
2- Yo panesa paccuppanne kāle puggalavāro gahito, tattha 2- rūpakkhandhamūlakāni
cattāri, vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ
ekanti heṭṭhā vuttanayeneva anulomanaye aggahitaggahaṇena dasa yamakāni
paṭilomanaye dasāti vīsati, tathā sesesupīti ekekasmiṃ kāle vīsati vīsati katvā
chasu kālesu vīsayamakasataṃ cattāḷīsāni dve pucchāsatāni asītyādhikāni cattāri
atthasatāni ca hontīti idamettha pālivavatthānaṃ.
     Atthavinicchaye panettha atītānāgatapaccuppannasaṅkhātā tayo addhā pavattivāre
viya cutipaṭisandhivasena na labbhanti, pavatte cittakkhaṇavaseneva labbhanti.
Tenevettha "yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānātī"tiādīsu
pucchāsu "āmantā"ti vissajjanaṃ kataṃ. Lokuttaramaggasmiñhi 3- nibbānārammaṇena
cittena pañcasu khandhesu pariññākiccanipphattiyā 4- yaṅkiñci ekaṃ khandhaṃ
parijānanto itarampi parijānātīti vuccati. Evamettha "parijānātī"ti pañhesu
anulomanaye pariññākiccassa matthakappattaṃ aggamaggasamaṅgiṃ sandhāya "āmantā"ti
@Footnote: 1 cha.Ma. puggalavārovettha   2-2 cha.Ma. yo panesa puggalavāro gahito, tattha
@paccuppannakāle   3 cha.Ma. lokuttaramaggakkhaṇasmiñhi    4 cha.Ma..... nibbattiyā
Vuttanti veditabbaṃ. Paṭilomanaye pana "na parijānātī"ti pañhesu puthujjanādayo
sandhāya āmantāti vuttaṃ, "parijānitthā"ti imasmimpana atītakālavāre
maggānantare aggaphale ṭhitopi pariññākiccassa niṭṭhitattā parijānitthayeva nāma.
     [209] Yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānitthāti
pañhena aggamaggasamaṅgiṃ pucchati. Yasmā panesa khandhapañcakaṃ parijānātiyeva
nāma, na tāva niṭṭhitapariññākicco, tasmā "no"ti paṭisedho kato. Dutiyapañhe
pana parijānitthāti arahattaṃ 1- pucchati. Yasmā pana so niṭṭhitapariññākicco.
Natthi tassa pariññeyyaṃ nāma, tasmā "no"ti paṭisedho kato. Paṭilomanaya-
vissajjane panettha arahā rūpakkhandhaṃ na parijānātīti arahato pariññāya abhāvena
vuttaṃ. Aggamaggasamaṅgī vedanākkhandhaṃ na parijānitthāti arahattamaggaṭṭhassa
aniṭṭhitapariññākiccatāya vuttaṃ. Na kevalañca vedanākkhandhameva, ekadhammampi so
na parijānittheva. Idaṃ pana pucchāvasena vuttaṃ. No ca rūpakkhandhanti idampi
pucchāvaseneva vuttaṃ, aññampi pana so khandhaṃ na 2- parijānāti.
     [210-211] Yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānissatīti
ettha yasmā maggaṭṭhapuggalo ekacittakkhaṇiko, tasmā so parijānissatīti
saṅkhyaṃ na gacchati. Tena vuttaṃ "no"ti. Te rūpakkhandhañca na parijānitthāti
pucchāsabhāgena vuttaṃ, na parijāniṃsūti panettha attho. Iminā upāyena sabbattha
atthavinicchayo veditabboti.
                      Pariññāvāravaṇṇanā niṭṭhitā.
                       Khandhayamakavaṇṇanā samattā.
                           -----------
@Footnote: 1 cha.Ma. arahantaṃ    2 cha.Ma. ayaṃ saddo na dissati



             The Pali Atthakatha in Roman Book 55 page 346-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7800              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7800              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1603              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]