ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       3. Pariññāvāravaṇṇanā
     [206-208] Tadanantaraṃ 3- pariññāvārepi chaḷeva kālabhedā, anuloma-
paṭilomato dveyeva nayā, puggalavāro okāsavāro puggalokāsavāroti
imesu pana tīsu puggalavārova labbhati, na itare dve. Kiṃkāraṇā?  sadisa-
vissajjanatāya. Yo hi koci puggalo yattha katthaci ṭhāne rūpakkhandhañce parijānāti,
vedanākkhandhampi parijānātiyeva. Vedanākkhandhañce parijānāti, rūpakkhandhampi
@Footnote: 1 cha.Ma. uppannañcāpi  2 cha.Ma. ṭhānesu  3 cha.Ma. tadanantare

--------------------------------------------------------------------------------------------- page347.

Parijānātiyeva. Rūpakkhandhañce na parijānāti, vedanākkhandhampi na parijānātiyeva. Vedanākkhandhañce na parijānāti, rūpakkhandhampi na parijānātiyeva. Tasmā tesupi "yattha rūpakkhandhaṃ parijānāti tattha vedanākkhandhaṃ parijānātī"ti- ādivasena pucchaṃ katvā āmantātveva vissajjanaṃ kātabbaṃ siyāti sadisavissajjanatāya te idha na labbhantīti veditabbā. Athavā pariññākiccaṃ nāma puggalasseva hoti, no okāsassa, puggalova parijānituṃ samattho, no okāsoti puggalavāro cettha 1- gahito, na okāsavāro. Tassa pana aggahitattā tadanantaro puggalokāsavāro labbhamānopi na gahito. 2- Yo panesa paccuppanne kāle puggalavāro gahito, tattha 2- rūpakkhandhamūlakāni cattāri, vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti heṭṭhā vuttanayeneva anulomanaye aggahitaggahaṇena dasa yamakāni paṭilomanaye dasāti vīsati, tathā sesesupīti ekekasmiṃ kāle vīsati vīsati katvā chasu kālesu vīsayamakasataṃ cattāḷīsāni dve pucchāsatāni asītyādhikāni cattāri atthasatāni ca hontīti idamettha pālivavatthānaṃ. Atthavinicchaye panettha atītānāgatapaccuppannasaṅkhātā tayo addhā pavattivāre viya cutipaṭisandhivasena na labbhanti, pavatte cittakkhaṇavaseneva labbhanti. Tenevettha "yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānātī"tiādīsu pucchāsu "āmantā"ti vissajjanaṃ kataṃ. Lokuttaramaggasmiñhi 3- nibbānārammaṇena cittena pañcasu khandhesu pariññākiccanipphattiyā 4- yaṅkiñci ekaṃ khandhaṃ parijānanto itarampi parijānātīti vuccati. Evamettha "parijānātī"ti pañhesu anulomanaye pariññākiccassa matthakappattaṃ aggamaggasamaṅgiṃ sandhāya "āmantā"ti @Footnote: 1 cha.Ma. puggalavārovettha 2-2 cha.Ma. yo panesa puggalavāro gahito, tattha @paccuppannakāle 3 cha.Ma. lokuttaramaggakkhaṇasmiñhi 4 cha.Ma..... nibbattiyā

--------------------------------------------------------------------------------------------- page348.

Vuttanti veditabbaṃ. Paṭilomanaye pana "na parijānātī"ti pañhesu puthujjanādayo sandhāya āmantāti vuttaṃ, "parijānitthā"ti imasmimpana atītakālavāre maggānantare aggaphale ṭhitopi pariññākiccassa niṭṭhitattā parijānitthayeva nāma. [209] Yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānitthāti pañhena aggamaggasamaṅgiṃ pucchati. Yasmā panesa khandhapañcakaṃ parijānātiyeva nāma, na tāva niṭṭhitapariññākicco, tasmā "no"ti paṭisedho kato. Dutiyapañhe pana parijānitthāti arahattaṃ 1- pucchati. Yasmā pana so niṭṭhitapariññākicco. Natthi tassa pariññeyyaṃ nāma, tasmā "no"ti paṭisedho kato. Paṭilomanaya- vissajjane panettha arahā rūpakkhandhaṃ na parijānātīti arahato pariññāya abhāvena vuttaṃ. Aggamaggasamaṅgī vedanākkhandhaṃ na parijānitthāti arahattamaggaṭṭhassa aniṭṭhitapariññākiccatāya vuttaṃ. Na kevalañca vedanākkhandhameva, ekadhammampi so na parijānittheva. Idaṃ pana pucchāvasena vuttaṃ. No ca rūpakkhandhanti idampi pucchāvaseneva vuttaṃ, aññampi pana so khandhaṃ na 2- parijānāti. [210-211] Yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānissatīti ettha yasmā maggaṭṭhapuggalo ekacittakkhaṇiko, tasmā so parijānissatīti saṅkhyaṃ na gacchati. Tena vuttaṃ "no"ti. Te rūpakkhandhañca na parijānitthāti pucchāsabhāgena vuttaṃ, na parijāniṃsūti panettha attho. Iminā upāyena sabbattha atthavinicchayo veditabboti. Pariññāvāravaṇṇanā niṭṭhitā. Khandhayamakavaṇṇanā samattā. ----------- @Footnote: 1 cha.Ma. arahantaṃ 2 cha.Ma. ayaṃ saddo na dissati


             The Pali Atthakatha in Roman Book 55 page 346-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7800&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7800&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1603              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]