ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page349.

3. Āyatanayamaka 1. Paṇṇattiuddesavāravaṇṇanā [1-9] Idāni mūlayamake desiteyeva kusalādidhamme āyatanavasenāpi saṅgaṇhitvā khandhayamakānantaraṃ desitassa āyatanayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pālivavatthānaṃ veditabbaṃ. Yatheva hi tattha paṇṇattivāro pavattivāro pariññāvāroti tayo mahāvārā honti, tathā idhāpi. Vacanatthopi nesaṃ tattha vuttanayeneva veditabbo. Idhāpi ca paṇṇattivāro uddesaniddesavasena dvidhā vavatthito, itare niddesavaseneva. Tattha "dvādasā- yatanānī"ti padaṃ ādiṃ katvā yāva "nāyatanā na mano"ti, tāva paṇṇattivārassa uddesavāro veditabbo. Tattha dvādasāyatanānīti ayaṃ yamakavasena pucchitabbānaṃ āyatanānaṃ uddeso. Cakkhāyatanaṃ .pe. Dhammāyatananti tesaññeva pabhedato nāmavavatthānaṃ. Yamakavasena pucchāsukhatthañcettha paṭhamaṃ paṭipāṭiyā ajjhattarūpāyatanāni vuttāni, pacchā bāhirarūpāyatanāni, pariyosāne manāyatanadhammāyatanāni. Yathā pana heṭṭhā khandhavasena, evamidha imesaṃ āyatanānaṃ vasena padasodhanavāro padasodhanamūlacakkavāro suddhāyatanavāro suddhāyatanamūlacakkavāroti cattārova nayavārā honti. Ekeko cettha anulomapaṭilomavasena duvidhoyeva. Tesaṃ attho tattha vuttanayeneva veditabbo. Yathā pana khandhayamake padasodhanavārassa anulomavāre "rūpaṃ rūpakkhandho, rūpakkhandho rūpan"tiādīni pañca yamakāni, tathā idha "cakkhu cakkhāyatanaṃ, cakkhāyatanaṃ cakkhū"tiādīni dvādasa, paṭilomavārepi "na cakkhu na cakkhāyatanaṃ, na cakkhāyatanaṃ na cakkhū"tiādīni dvādasa. Padasodhanamūlacakkavārassa panettha anulomavāre ekekāyatanamūlakāni ekādasekādasa katvā dvattiṃsasataṃ yamakāni, paṭilomavārepi dvattiṃsasatameva. Suddhāyatanavārassāpi anulomavāre

--------------------------------------------------------------------------------------------- page350.

Dvādasa, paṭilomavāre dvādasa. Suddhāyatanamūlacakkavārassāpi anulomavāre ekekāyatanamūlakāni ekādasekādasa katvā dvattiṃsasataṃ yamakāni, paṭilomavārepi dvattiṃsasatamevāti evamidha chasattatādhikehi pañcahi yamakasatehi dvipaññāsādhikehi ekādasahi pucchāsatehi caturādhikehi tevīsāya atthasatehi ca paṭimaṇḍito paṇṇattivārassa uddesavāro veditabbo. Paṇṇattiuddesavāravaṇṇanā niṭṭhitā. --------------- 1. Paṇṇattiniddesavāravaṇṇanā [10-17] Niddesavāre panassa heṭṭhā khandhayamakassa paṇṇattivāraniddese vuttanayeneva attho gahetabbo 1- aññatra visesā. Tatrāyaṃ viseso:- dibbacakkhūti dutiyavijjāñāṇaṃ. Paññācakkhūti tatiyavijjāñāṇaṃ. Dibbasotanti dutiyaabhiññāñāṇaṃ. Taṇhāsotanti taṇhāva. Avaseso kāyoti nāmakāyo rūpakāyo hatthikāyo assakāyoti evamādi. Avasesaṃ rūpanti rūpāyatanato sesaṃ bhūtupādārūpañceva piyarūpasātarūpañca. Sīlagandhotiādīni vāyanaṭṭhena sīlādīnaṃyeva nāmāni. Attharasoti- ādīnipi sādumadhuraṭṭhena atthādīnaññeva nāmāni. Avaseso dhammoti pariyattidhammādi- anekappabhedoti ayamettha viseso. Paṇṇattiniddesavāravaṇṇanā niṭṭhitā. ------------- 2. Pavattivāravaṇṇanā [18-21] Idhāpi ca pavattivārassa uppādavārādīsu tīsu antaravāresu ekekasmiṃ chaḷeva kālabhedā, tesaṃ ekekasmiṃ kāle puggalavārādayo tayo vārā, te sabbepi anulomapaṭilomanayavasena duvidhāva honti. Tattha paccuppannakāle @Footnote: 1 cha.Ma. veditabbo

--------------------------------------------------------------------------------------------- page351.

Puggalavārassa anulomanaye yathā khandhayamake rūpakkhandhamūlakāni cattāri, vedanāk- khandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti aggahitaggahaṇena dasa yamakāni honti, evaṃ "yassa cakkhvāyatanaṃ uppajjati tassa sotāyatanaṃ uppajjati, yassa vā pana sotāyatanaṃ uppajjati tassa cakkhvāyatanaṃ uppajjati. Yassa cakkhvāyatanaṃ uppajjati tassa ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ uppajjati, yassa vā pana dhammāyatanaṃ uppajjati tassa cakkhvāyatanaṃ uppajjatī"ti evaṃ cakkhvāyatanamūlakāni ekādasa. "yassa sotāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatī"tiādinā nayena sotāyatanamūlakāni dasa, ghānāyatanamūlakāni nava, jivhāyatanamūlakāni aṭṭha, kāyāyatanamūlakāni satta, rūpāyatanamūlakāni cha, saddāyatanamūlakāni pañca, gandhāyatanamūlakāni cattāri, rasāyatanamūlakāni tīṇi, phoṭṭhabbāyatanamūlakāni dve, manāyatanamūlakaṃ ekanti aggahitaggahaṇena chasaṭṭhiyamakāni honti. Tattha cakkhvāyatanamūlakesu ekādasasu "yassa cakkhvāyatanaṃ uppajjati tassa sotāyatanaṃ ghānāyatanaṃ rūpāyatanaṃ manāyatanaṃ dhammāyatanaṃ uppajjatī"ti imāni pañceva vissajjitāni. Tesu paṭhamaṃ vissajjitabbaṃ tāva vissajjitaṃ. Dutiyaṃ kiñcāpi paṭhamena sadisavissajjanaṃ, cakkhusotāyatanānaṃ pavattiṭṭhāne pana ghānāyatanassa na ekantena pavattito "kathaṃ nu kho etaṃ vissajjetabban"ti vimatinivāraṇatthaṃ vissajjitaṃ. Rūpāyatanamanāyatanadhammāyatanehi saddhiṃ tīṇi yamakāni asadisavissajjanattā vissajjitāni. Sesesu jivhāyatanakāyāyatanehi tāva saddhiṃ dve yamakāni purimehi dvīhi saddhiṃ sadisavissajjanāni. Saddāyatanassa paṭisandhikkhaṇe anuppattito tena saddhiṃ yamakassa vissajjanameva natthi. Gandharasaphoṭṭhabbā- yatanehipi saddhiṃ tīṇi yamakāni purimehi dvīhi saddhiṃ 1- sadisavissajjanāneva @Footnote: 1 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page352.

Hontīti tantiyā lahubhāvatthaṃ saṅkhittāni. Sotāyatanamūlakesu yaṃ labbhati, taṃ purimehi sadisavissajjanamevāti ekampi pāliṃ nāruḷhaṃ. Ghānāyatanamūlakesu rūpāyatanena saddhiṃ ekaṃ manāyatanadhammāyatanehi saddhiṃ dveti tīṇi yamakāni pāliṃ āruḷhāni, sesāni ghānāyatanayamakena saddhiṃ 1- sadisavissajjanattā nāruḷhāni. Tathā jivhāyatanakāyāyatanamūlakāni rūpāyatanamūlakesu manāyatana- dhammāyatanehi saddhiṃ dveyeva vissajjitāni. Gandharasaphoṭṭhabbehi pana saddhiṃ tīṇi rūpāyatanamanāyatanehi saddhiṃ sadisavissajjanāni. Yatheva heṭṭhā 2- "sarūpakānaṃ acittakānan"tiādi vuttaṃ, tathā idhāpi "sarūpakānaṃ agandhakānaṃ arasakānaṃ aphoṭṭhabbakānan"ti yojanā veditabbā. Gandhādīni cettha āyatanabhūtāneva adhippetāni, tasmā "sarūpakānaṃ sagandhāyatanānan"ti āyatanavasenettha attho daṭṭhabbo. Saddāyatanamūlakāni atthābhāvato pāliṃ nāruḷhāneva. Gandharasaphoṭṭhabba- mūlakāni cattāri tīṇi dve ca heṭṭhimehi saddhiṃ 1- sadisavissajjanattā pāliṃ nāruḷhāni. Manāyatanamūlakaṃ vissajjitamevāti evametāni paccuppannakāle puggalavārassa anulomanaye katipayayamakavissajjaneneva chasaṭṭhiyamakāni vissajjitāni nāma hontīti veditabbāni. Yathā ca puggalavāre, evaṃ okāsavārepi puggalokāsavārepi chasaṭṭhīti paccuppannakāle tīsu vāresu anulomanaye aṭṭhanavutisatayamakāni honti. Yathā ca anulomanaye, evaṃ paṭilomanayepīti sabbānipi paccuppannakāle channavutādhikāni tīṇi yamakasatāni honti. Tesu dvenavutādhikāni satta pucchāsatāni caturāsītyādhikāni ca paṇṇarasa atthasatāni hontīti veditabbāni. Evaṃ sesesupi pañcasu kālabhedesūti sabbānipi chasattatādhikāni tevīsatiyamakasatāni, tato diguṇā pucchā, tato diguṇā atthāti @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. hettha

--------------------------------------------------------------------------------------------- page353.

Idamettha uppādavāre pālivavatthānaṃ. Nirodhavārauppādanirodhavāresupi eseva nayoti sabbasmimpi pavattivāre aṭṭhavīsāni ekasattatiyamakasatāni, tato diguṇā pucchā, tato diguṇā atthā veditabbā. Pāli pana manāyatanaṃ dhammāyatanañca ekasadisaṃ, nānaṃ natthi. Upari pana "vāre saṅkhepo hotī"tiādīni vatvā tattha tattha saṅkhittā. Tasmā yaṃ tattha tattha saṅkhittaṃ, taṃ sabbaṃ asammuyhantehi sallakkhetabbaṃ. Atthavinicchaye panettha idaṃ nayamukhaṃ:- sacakkhukānaṃ asotakānanti apāye jātibadhiraṃ opapātikaṃ sandhāya vuttaṃ. So hi sacakkhuko asotako hutvā upapajjati. Yathāha "kāmadhātuyā upapattikkhaṇe kassaci aparāni dasāyatanāni pātubhavanti, opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ opapātikānaṃ nerayikānaṃ jaccabadhirānaṃ upapattikkhaṇe dasāyatanāni pātubhavanti cakkhvāyatanaṃ rūpaghānagandhajivhārasakāyaphoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanan"ti. Sacakkhukānaṃ sasotakānanti sugatiduggatīsu paripuṇṇāyatane ca opapātike rūpībrahmāno ca sandhāya vuttaṃ. Te hi sacakkhukā sasotakā hutvā upapajjanti. Yathāha "kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavanti, kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ opapātikānaṃ nerayikānaṃ paripuṇṇāyatanānaṃ. Rūpadhātuyā upapattikkhaṇe pañcāyatanāni pātubhavanti cakkhvāyatanaṃ rūpasotamanāyatanaṃ dhammāyatanan"ti. Aghānakānanti brahmapārisajjādayo sandhāya vuttaṃ. Te hi sacakkhukā aghānakā hutvā upapajjanti. Kāmadhātuyā pana aghānako opapātiko natthi. Yadi bhaveyya, "kassaci aṭṭha āyatanāni pātubhavantī"ti vadeyya. Yo gabbhaseyyako pana aghānako siyā, so "sacakkhukānan"ti vacanato idha anadhippeto. Sacakkhukānaṃ

--------------------------------------------------------------------------------------------- page354.

Saghānakānanti jaccabadhirampi paripuṇṇāyatanampi opapātikaṃ sandhāya vuttaṃ. Saghānakānaṃ acakkhukānanti jaccandhampi jaccabadhirampi opapātikaṃ sandhāya vuttaṃ. Saghānakānaṃ sacakkhukānanti paripuṇṇāyatanameva opapātikaṃ sandhāya vuttaṃ. Sarūpakānaṃ acakkhukānanti ettha jaccandhajaccabadhiraopapātikesu aññataropi gabbhaseyyakopi labbhatiyeva. Sacittakānaṃ acakkhukānanti ettha heṭṭhā vuttehi jaccandhādīhi tīhi saddhiṃ arūpinopi labbhanti. Acakkhukānanti ettha purimapade vuttehi catūhi saddhiṃ asaññasattāpi labbhanti. Sarūpakānaṃ aghānakānanti ettha gabbhaseyyakā ca asaññasattā ca sesarūpībrahmāno ca labbhanti. Sacittakānaṃ aghānakānanti ettha gabbhaseyyakā ca rūpārūpībrahmāno ca labbhanti. Acittakānaṃ arūpakānanti padesu pana ekavokāracatuvokārasattāva labbhantīti iminā nayena sabbesu puggalavāresu puggalavibhāgo veditabbo. [22-254] Okāsavāre yattha cakkhāyatananti rūpībrahmaloke 1- pucchati, teneva āmantāti vuttaṃ. Tasmiñhi tale niyamato tāni āyatanāni paṭisandhiyaṃ uppajjanti. Idamettha nayamukhaṃ, iminā nayamukhena sakalepi pavattivāre attho veditabbo. Pariññāvāro khandhayamake vuttanayoyevāti. Pavattivāravaṇṇanā niṭṭhitā. Āyatanayamakavaṇṇanā samattā. --------------


             The Pali Atthakatha in Roman Book 55 page 349-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7852&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7852&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1712              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1874              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]