ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page358.

6. Saṅkhārayamaka 1. Paṇṇattivāravaṇṇanā [1] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṅgaṇhitvā saccayamakānantaraṃ desitassa saṅkhārayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo tayo mahāvārā antaravārādayo ca avasesappabhedā veditabbā. Ayampanettha viseso:- paṇṇattivāre tāva yathā heṭṭhā khandhādayo dhamme uddisitvā "rūpaṃ rūpakkhandho, cakkhuṃ cakkhvāyatanaṃ, cakkhuṃ cakkhudhātu, dukkhaṃ dukkhasaccan"ti padasodhanavāro āraddho, tathā anārabhitvā "assāsapassāsā kāyasaṅkhāro"ti paṭhamaṃ tayopi saṅkhārā vibhajitvā dassitā. Tattha kāyassa saṅkhāro kāyasaṅkhāro. "assāsapassāsā kāyikā ete dhammā kāyapaṭibaddhā"ti 1- hi vacanato kāraṇabhūtassa karajakāyassa phalabhūto eva saṅkhāroti kāyasaṅkhāro. Aparo nayo:- saṅkhariyatīti saṅkhāro. Kena saṅkhariyatīti? kāyena. Ayañhi vāto viya bhastāya karajakāyena saṅkhariyatīti evampi kāyassa saṅkhāroti kāyasaṅkhāro, kāyena kato assāsapassāsavātoti attho. "pubbeva kho āvuso visākha vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakka- vicārā vacīsaṅkhāro"ti 2- vacanato pana saṅkharotīti saṅkhāro. Kiṃ saṅkharoti? vaciṃ. Vaciyā saṅkhāroti vacīsaṅkhāro. Vacībhedasamuṭṭhāpakassa vitakkavicāradvayassetaṃ nāmaṃ. "saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā"ti 3- vacanatoyeva pana tatiyapadepi saṅkhariyatīti saṅkhāro. Kena saṅkhariyatīti? cittena. Karaṇatthe sāmivacanaṃ katvā cittassa saṅkhāroti cittasaṅkhāro. Sabbesampi cittasamuṭṭhānānaṃ cetasikadhammānametaṃ adhivacanaṃ. Vitakkavicārānaṃ pana vacīsaṅkhārabhāvena visuṃ gahitattā "ṭhapetvā vitakkavicāre"ti vuttaṃ. @Footnote: 1 Ma.mū. 12/463/413, saṃ.saḷā. 18/562/361 (syā) @2 Ma.mū. 12/463/413 3 Ma.mū. 12/463/413, saṃ.saḷā. 18/562/361 (syā)

--------------------------------------------------------------------------------------------- page359.

[2-7] Idāni kāyo kāyasaṅkhāroti padasodhanavāro āraddho, tassa anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni. Padasodhanamūlacakkavāre ekekasaṅkhāramūlakāni dve dve katvā anulomanaye cha, paṭilomanaye chāti dvādasa yamakāni. Suddhasaṅkhāravāre pana yathā suddhakhandhavārādīsu "rūpaṃ khandho, khandho rūpaṃ. Cakkhu āyatanaṃ, āyatanaṃ cakkhū"tiādinā nayena yamakāni vuttāni, evaṃ "kāyo saṅkhāro, saṅkhārā kāyo"ti avatvā "kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro kāyasaṅkhāro"tiādinā nayena kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti anulome tīṇi, paṭilome tīṇīti sabbānipi suddhikavāre cha yamakāni vuttāni. Kiṃkāraṇā? suddhikaekekapadavasena atthābhāvato. Yathā hi khandhayamakādīsu rūpādivisiṭṭhānaṃ khandhānaṃ cakkhvādivisiṭṭhānañca āyatanādīnaṃ adhippetattā "rūpaṃ khandho, khandho rūpaṃ. Cakkhu āyatanaṃ, āyatanā cakkhū"ti suddhikaekekapadasodhanavasena 1- attho atthi, evamidha "kāyo saṅkhāro, saṅkhārā kāyo"ti natthi. Kāyasaṅkhāroti pana dvīhipi padehi ekova attho labbhati. Assāso vā passāso vāti suddhikaekekapadasodhanavasena 1- atthābhāvato "kāyo saṅkhāro, saṅkhārā kāyo"ti na vuttaṃ, "kāyo kāyasaṅkhāro"tiādi pana vattabbaṃ siyā, tampi kāyavacīcittapadehi idha adhippetānaṃ saṅkhārānaṃ aggahitattā na yujjati. Suddhasaṅkhāravāro hesa. Padasodhane pana vināpi atthena vacanaṃ na 2- yujjatīti tattha so nayo gahito. Idha pana kāyasaṅkhārassa vacīsaṅkhārādīhi vacīsaṅkhārassa ca cittasaṅkhārādīhi cittasaṅkhārassa ca kāyasaṅkhārādīhi aññattā "kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro kāyasaṅkhāro"ti ekekasaṅkhāramūlakāni dve dve katvā cha yamakāni yujjanti. Tesu aggahitaggahaṇena tīṇeva labbhanti. Tasmā tāneva dassetuṃ anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni vuttāni. Suddhasaṅkhāramūlacakkavāro panettha na gahitoti evaṃ paṇṇattivārassa uddesavāro veditabbo. @Footnote: 1 cha.Ma. suddhikaekekapadavasena 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page360.

[8-18] Niddesavāre panassa anulome tāva yasmā na kāyādayova kāyasaṅkhārādīnaṃ nāmaṃ, tasmā "no"ti paṭisedho kato. Paṭilome na kāyo na kāyasaṅkhāroti yo na kāyo, so kāyasaṅkhāropi na hotīti pucchati. Kāyasaṅkhāro na kāyo kāyasaṅkhāroti kāyasaṅkhāro kāyo na hoti, kāyasaṅkhāroyeva panesoti attho. Avasesanti na kevalaṃ sesasaṅkhāradvayameva, kāyasaṅkhāravinimuttaṃ pana sesaṃ sabbampi saṅkhatāsaṅkhatapaṇṇattibhedaṃ dhammajātaṃ neva kāyo na kāyasaṅkhāroti iminā upāyena sabbavissajjanesu attho veditabboti. Paṇṇattivāravaṇṇanā niṭṭhitā. -------- 2. Pavattivāravaṇṇanā [19] Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye "yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatī"ti kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti tīṇeva yamakāni labbhanti, tāni gahitāneva. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ:- imasmiñhi saṅkhārayamake "assāsa- passāsānaṃ uppādakkhaṇe vitakkavicārānaṃ uppādakkhaṇe"tiādivacanato paccuppannādi- kālabhedo pavattivasenāpi gahetabbo, na cutipaṭisandhivaseneva. "dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjatī"tiādivacanato catutthajjhānampi 1- okāsavasena gahitanti veditabbaṃ. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo. @Footnote: 1 cha.Ma. jhānampi

--------------------------------------------------------------------------------------------- page361.

Tatridaṃ nayamukhaṃ:- vinā vitakkavicārehīti dutiyatatiyavasena 1- vuttaṃ. Tesanti tesaṃ dutiyatatiyajjhānasamaṅgīnaṃ. Kāmāvacarānanti kāmāvacare uppannasattānaṃ. Rūpāvacaradevānaṃ pana assāsapassāsā natthi, arūpāvacarānampi rūpameva natthi. Vinā assāsapassāsehīti rūpārūpabhavesu nibbattasattānaṃ vitakkavicāruppattiṃ sandhāya vuttaṃ. [21] Paṭhamajjhāne kāmāvacareti kāmāvacarabhūmiyaṃ uppanne paṭhamajjhāne. Aṅgamattavasena cettha paṭhamajjhānaṃ gahetabbaṃ, na appanāvaseneva. Anappanāp- pattepi hi savitakkasavicāracitte idaṃ saṅkhāradvayaṃ uppajjateva. [24] Cittassa bhaṅgakkhaṇeti idaṃ kāyasaṅkhārassa ekantacittasamuṭṭhānattā vuttaṃ. Uppajjamānameva hi cittaṃ rūpaṃ vā arūpaṃ vā samuṭṭhāpeti, na bhijjamānaṃ. [37] Suddhāvāsānaṃ dutiye citte vattamāneti paṭisandhito dutiye bhavaṅgacitte. Kāmañcetaṃ paṭisandhicitte vattamāne tesaṃ tattha nuppajjittheva, yāva pana abbokiṇṇaṃ vipākacittaṃ pavattati, tāva nuppajjittheva nāmāti dassanatthametaṃ vuttaṃ. Yassa vā jhānassa vipākacittena te nibbattā, taṃ satasopi sahassasopi 2- uppajjamānaṃ paṭhamacittameva. Vipākacittena pana visadisaṃ bhavanikantiyā āvajjanacittaṃ dutiyacittaṃ nāma, taṃ sandhāyetaṃ vuttanti veditabbaṃ. [44] Pacchimacittasamaṅgīnanti sabbapacchimena appaṭisandhikacittena samaṅgī- bhūtānaṃ khīṇāsavānaṃ. Avitakkaavicāraṃ pacchimacittanti rūpāvacarānaṃ dutiyajjhānikādi- cuticittavasena arūpāvacarānañca catutthajjhānikacuticittavasenetaṃ vuttaṃ. Tesanti tesaṃ pacchimacittasamaṅgīādīnaṃ. [79] Yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhatīti ettha niyamato kāyasaṅkhārassa cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato āmantāti paṭivacanaṃ dinnaṃ, na cittasaṅkhārassa kāyasaṅkhārena saddhiṃ. Kiṃkāraṇā? cittasaṅkhāro @Footnote: 1 cha.Ma. dutiyatatiyajjhānavasena 2 satasopīti satenapi. sahassasopiti sahassenapīti yojanā

--------------------------------------------------------------------------------------------- page362.

Hi kāyasaṅkhārena vināpi uppajjati ca nirujjhati ca, kāyasaṅkhāro pana cittasamuṭṭhāno assāsapassāsavāto. Cittasamuṭṭhānarūpañca cittassa uppādakkhaṇe uppajjitvā yāva aparāni 1- soḷasa cittāni uppajjanti, tāva tiṭṭhati. Tesaṃ soḷasannaṃ sabbapacchimena saddhiṃ nirujjhatīti yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Na kassaci cittassa uppādakkhaṇe vā ṭhitikkhaṇe vā nirujjhati, nāpi ṭhitikkhaṇe vā bhaṅgakkhaṇe vā uppajjati. Esā cittasamuṭṭhānarūpassa dhammatāti niyamato cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato āmantāti vuttaṃ. Yampana vibhaṅgappakaraṇassa sīhalaṭṭhakathāyaṃ "cittasamuṭṭhānarūpaṃ sattarasamassa cittassa uppādakkhaṇe nirujjhatī"ti vuttaṃ, taṃ imāya pāliyā virujjhati. Aṭṭhakathāto ca pāliyeva balavatarāti pāliyaṃ vuttameva pamāṇaṃ. [128] Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhatīti ettha yasmā kāyasaṅkhāro cittassa uppādakkhaṇe uppajjati, na ca tasmiṃ khaṇe vitakkavicārā nirujjhanti, tasmā noti paṭisedho katoti iminā nayamukhena sabbattha vinicchayo 2- veditabbo. Pariññāvāro pākatikoyevāti. Pavattivāravaṇṇanā niṭṭhitā. Saṅkhārayamakavaṇṇanā samattā. ---------


             The Pali Atthakatha in Roman Book 55 page 358-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8059&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8059&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=573              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2967              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2967              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]