ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            8. Cittayamaka
                          uddesavāravaṇṇanā
     [1-62] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ
labbhamānavasena ekadesameva saṅgaṇhitvā anusayayamakānantaraṃ desitassa cittayamakassa
atthavaṇṇanā hoti. Tattha pālivavatthānaṃ tāva veditabbaṃ:- imasmiñhi cittayamake
mātikāṭhapanaṃ ṭhapitamātikāya vissajjananti dve vārā honti. Tattha mātikāṭhapane
puggalavāro dhammavāro puggaladhammavāroti āditova tayo suddhikamahāvārā
honti.
     Tattha "yassa cittaṃ uppajjati na nirujjhatī"ti evaṃ puggalavasena cittassa
uppajjananirujjhanādibhedaṃ dīpento gato puggalavāro nāma. "yaṃ cittaṃ uppajjati
na nirujjhatī"ti evaṃ dhammavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento
gato dhammavāro nāma. "yassa yaṃ cittaṃ uppajjati na nirujjhatī"ti evaṃ
ubhayavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggaladhammavāro
nāma. Tato "yassa sarāgaṃ cittan"ti soḷasannaṃ padānaṃ vasena apare
sarāgādipadavisesitā soḷasa puggalavārā, soḷasa dhammavārā, soḷasa puggala-
dhammavārāti aṭṭhacattāḷīsaṃ missakavārā honti. Te sarāgādipadamattaṃ dassetvā
saṅkhittā. Tato "yassa kusalacittan"tiādinā nayena chasaṭṭhidvisatasaṅkhātānaṃ 1-
abhidhammamātikāpadānaṃ vasena apare kusalādipadavisesitā chasaṭṭhidvisatā puggalavārā,
chasaṭṭhidvisatā dhammavārā, chasaṭṭhidvisatā puggaladhammavārāti aṭṭhanavutisattasatā
missakavārā honti. Tepi kusalādipadamattaṃ dassetvā saṅkhittāyeva. Yāni
panettha 2- sadisavissajjanādīni 3- padāni cittena saddhiṃ na yujjanti, tāni
moghapucchāvasena gahitāni. 4-
     Tesu pana tīsu vāresu sabbapaṭhame suddhikapuggalamahāvāre uppādanirodha-
kālasambhedavāro uppāduppannavāro nirodhuppannavāro uppādavāro
nirodhavāro uppādanirodhavāro uppajjamānanirodhavāro uppajjamānuppannavāro
nirujjhamānuppannavāro uppannuppādavāro atītānāgatavāro uppannuppajjamāna-
vāro niruddhanirujjhamānavāro atikkantakālavāroti cuddasa antaravāRā. Tesu
uppādavāre 5- nirodhavāre 5- uppādanirodhavāreti 5- imesu tīsu vāresu anuloma-
paṭilomavasena cha cha katvā aṭṭhārasa yamakāni, uppannuppādavāre atītānāgatakālavasena
@Footnote: 1 cha.Ma...... saṅkhānaṃ  2 cha.Ma. yānipettha
@3 cha.Ma. sanidassanādīni   4 cha.Ma. ṭhapitāni   5 cha.Ma.... vāro
Anulomato dve, paṭilomato dveti cattāri yamakāni, sesesu ādito niddiṭṭhesu
tīsu, anantare niddiṭṭhesu tīsu, sattamaaṭṭhamanavamesu 1- avasāne niddiṭṭhesu
catūsūti dasasu vāresu anulomato ekaṃ, paṭilomato ekanti dve dve katvā
vīsati yamakāni. Evaṃ sabbesupi cuddasasu antaravāresu dvecattāḷīsayamakāni
caturāsītipucchā aṭṭhasaṭṭhiatthasataṃ hoti. Yathā ca ekasmiṃ suddhikapuggalamahāvāre,
tathā suddhikadhammavārepi suddhikapuggaladhammavārepīti tīsu mahāvāresu chabbīsatiyamakasataṃ
tato diguṇā pucchā tato diguṇā atthā ca veditabbā. Idaṃ pana vārattayaṃ
sarāgādivasena soḷasaguṇaṃ kusalādivasena chasaṭṭhidvisataguṇaṃ katvā imasmiṃ
cittayamake anekāni yamakasahassāni tato diguṇā pucchā tato diguṇā atthā
ca hontīti. Pāṭho pana saṅkhittoti. Evaṃ tāva imasmiṃ cittayamake pālivavatthānaṃ
veditabbaṃ.
                      Mātikāṭhapanavaṇṇanā niṭṭhitā.
                           -----------
                      Niddesa 1. Puggalavāravaṇṇanā
     [63] Idāni ṭhapitānukkamena mātikaṃ vissajjetuṃ 2- yassa cittaṃ uppajjati
na nirujjhati tassa cittaṃ nirujjhissatītiādikaṃ 2- āraddhaṃ. Tattha uppajjatīti
uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na
nirujjhati. Tassa cittanti tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissati
nuppajjissatīti pucchati. Tesaṃ cittanti yesaṃ paricchinnavaṭṭadukkhānaṃ khīṇāsavānaṃ
sabbapacchimassa cuticittassa uppādakkhaṇo vattati, etesaṃ tadeva cuticittaṃ
uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhatīti. 3- Idāni
pana bhaṅgaṃ patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhiṃ katvā 4-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2-2 cha.Ma. yassa cittaṃ uppajjati na nirujjhatītiādi
@3 cha.Ma. iti-saddo na dissati     4 cha.Ma. appaṭisandhikattā
Aññaṃ nuppajjissati. Itaresanti pacchimacittasamaṅgiṃ khīṇāsavaṃ ṭhapetvā
avasesānaṃ sekkhāsekkhaputhujjanānaṃ. Nirujjhissati ceva uppajjissati cāti yantaṃ
uppādakkhaṇappattaṃ, taṃ nirujjhissateva, aññaṃ pana tasmiṃ vā aññasmiṃ vā attabhāve
uppajjissati ceva nirujjhissati cāti. 1- Dutiyapucchāvissajjanepi tathārūpasseva
khīṇāsavassa cittaṃ sandhāya āmantāti vuttaṃ. Nuppajjati nirujjhissatīti bhaṅgakkhaṇe
arahato pacchimacittampi sesānaṃ bhijjamānacittampi. Tato paṭṭhāya pana arahato
tāva 2- cittaṃ na nirujjhissatīti sakkā vattuṃ, uppajjissatīti pana na sakkā.
Sesānaṃ uppajjissatīti sakkā vattuṃ, na nirujjhissatīti na sakkā. Tasmā noti
paṭisedho kato. Dutiyapañhe yassa cittaṃ na nirujjhissati uppajjissati, 3- so
puggaloyeva natthi, tasmā natthīti paṭikkhepo kato.
     [65-82] Uppannanti uppādasamaṅgino cetaṃ 4- nāmaṃ uppādaṃ patvā
aniruddhassāpi. Tattha uppādasamaṅgitaṃ sandhāya āmantāti, uppādaṃ patvā
aniruddhabhāvaṃ sandhāya "tesaṃ cittaṃ uppannan"ti vuttaṃ. Anuppannanti uppādaṃ
appattaṃ. Tesaṃ cittaṃ uppajjitthāti etthāpi sabbesaṃ tāva cittaṃ
khaṇapaccuppannameva hutvā uppādakkhaṇaṃ atītattā uppajjittha nāma,
nirodhasamāpannānaṃ nirodhato pubbe uppannapubbattā, asaññasattānaṃ
saññībhave uppannapubbattā. Uppajjittha ceva uppajjati cāti uppādaṃ
pattattā uppajjittha, anatītattā uppajjati nāmāti attho.
     Uppādakkhaṇe anāgatañcāti uppādakkhaṇe ca cittaṃ anāgatañca cittanti
attho.
     [83] Atikkantakālavāre uppajjamānaṃ khaṇanti uppādakkhaṇaṃ. Tattha
kiñcāpi uppādakkhaṇo uppajjamāno nāma na hoti, uppajjamānassa pana
@Footnote: 1 cha.Ma. iti-saddo na dissati   2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. uppajjissatīti        4 cha.Ma. uppādasamaṅginopetaṃ
Khaṇattā evaṃ vutto. Khaṇaṃ vītikkantaṃ atikkantakālanti na ciraṃ vītikkantaṃ,
tameva pana uppādakkhaṇaṃ vītikkantaṃ hutvā atikkantakālanti saṅkhyaṃ gacchati.
Nirujjhamānaṃ khaṇanti nirodhakkhaṇaṃ. Tattha kiñcāpi nirodhakkhaṇo nirujjhamāno nāma na
hoti, nirujjhamānassa pana khaṇattā evaṃ vutto. Khaṇaṃ vītikkantaṃ atikkantakālanti
kiṃ tassa cittaṃ evaṃ nirodhakkhaṇampi vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti
pucchati. Tattha yasmā bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā
atikkantakālaṃ hoti, nirodhakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma
na hoti, atītaṃ pana cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ
nāma, tasmā "bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ bhaṅgakkhaṇaṃ avītikkantaṃ,
atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantan"ti vissajjana-
māha. Dutiyapañhassa vissajjane yasmā atītaṃ cittaṃ ubhopi khaṇe vītikkantaṃ
hutvā atikkantakālaṃ nāma hoti, tasmā atītaṃ cittanti vuttaṃ. Paṭilomapañhassa
vissajjane yasmā uppādakkhaṇe ca cittaṃ anāgatañca cittaṃ ubhopi khaṇe khaṇaṃ
vītikkantaṃ hutvā atikkantakālaṃ nāma na hoti tesaṃ khaṇānaṃ avītikkantattā,
tasmā "uppādakkhaṇe cittaṃ anāgataṃ cittan"ti vuttaṃ. Dutiyavissajjanaṃ
pākaṭameva.
     [84-113] Dhammavārepi imināva upāyena sabbavissajjanesu attho
veditabbo. Puggaladhammavāro dhammavāragatikoyeva.
     [114-116] Sabbepi missakavārā yassa sarāgaṃ cittantiādinā nayena
mukhamattaṃ dassetvā saṅkhittā, vitthāro pana tesaṃ heṭṭhā vuttanayeneva
veditabbo. Tesu pana "yassa sarāgaṃ cittaṃ uppajjati na nirujjhati tassa cittaṃ
nirujjhissati nuppajjissatī"ti evaṃ vitthāretabbatāya pucchāva sadisā hoti.
Yasmā pana sarāgaṃ cittaṃ pacchimacittaṃ na hoti, tasmā "yassa sarāgaṃ cittaṃ
Uppajjati na nirujjhati tassa cittaṃ nirujjhissati nuppajjissatīti no"ti evaṃ
vissajjetabbattā vissajjanaṃ asadisaṃ hoti. Taṃ taṃ tassā tassā pucchāya
anurūpavasena veditabbanti.
                        Cittayamakavaṇṇanā samattā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 379-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8555              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8555              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]