ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            9. Dhammayamaka
                      1. Paṇṇattiuddesavāravaṇṇanā
     [1-16] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ mātikaṃ
ṭhapetvā cittayamakānantaraṃ desitassa dhammayamakassa vaṇṇanā hoti. Tattha
khandhayamake vuttanayeneva pālivavatthānaṃ veditabbaṃ. Yatheva 1- hi tattha paṇṇatti-
vārādayo tayo mahāvārā avasesā antaravārā ca honti, tathā idhāpi. "yo
kusaladhammaṃ bhāveti so akusaladhammaṃ pajahatī"ti āgatattā panettha pariññāvāro
bhāvanāvāro nāmāti veditabbo. Tattha yasmā abyākato dhammo neva bhāvetabbo,
na pahātabbo, tasmā taṃ padameva na uddhaṭaṃ. Paṇṇattivāre panettha tiṇṇaṃ
kusalādīnaṃ dhammānaṃ vasena padasodhanavāro padasodhanamūlacakkavāro suddhadhammavāro
suddhadhammamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā.
                      1. Paṇṇattiniddesavāravaṇṇanā
     [17-32] Paṇṇattivāraniddese pana kusalā kusaladhammāti kusalānaṃ
ekantena kusaladhammattā "āmantā"ti vuttaṃ. Sesavissajjanesupi eseva nayo.
@Footnote: 1 cha.Ma. yathā

--------------------------------------------------------------------------------------------- page385.

Avasesā dhammā na akusalā dhammāti avasesā dhammā akusalā na honti, dhammā pana hontīti attho. Iminā nayena sabbavissajjanāni veditabbāni. Paṇṇattivāravaṇṇanā niṭṭhitā. ------------ 2. Pavattivāravaṇṇanā [33-34] Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye "yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjanti, yassa vā pana akusalā dhammā uppajjanti tassa kusalā dhammā uppajjantī"ti kusaladhammamūlakāni dev yamakāni, akusaladhammamūlakaṃ ekanti tīṇi yamakāni honti. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ:- imassa hi dhammayamakassa pavattimahāvāre "uppajjanti nirujjhantī"ti imesu uppāda- nirodhesu kusalākusaladhammā tāva ekantena pavattiyaṃyeva labbhanti, na cutipaṭisandhīsu. Abyākatadhammā pana pavatte ca cutipaṭisandhīsu cāti tīsupi kālesu labbhanti. Evamettha yaṃ yattha yattha labbhati, tassa vasena tattha tattha vinicchayo veditabbo. Tatridaṃ nayamukhaṃ:- kusalākusalānaṃ tāva ekakkhaṇe anuppajjanato "no"ti paṭisedho kato. Abyākato cāti cittasamuṭṭhānarūpavasena vuttaṃ. [35-36] Yattha kusalā dhammā nuppajjantīti asaññībhavaṃ 1- sandhāya vuttaṃ. Tenevettha "āmantā"ti vissajjanaṃ kataṃ. Uppajjantīti idampi asaññībhavaṃyeva sandhāya vuttaṃ. Abyākatānaṃ pana anuppattiṭṭhānassa abhāvā "natthī"ti paṭikkhepo kato. @Footnote: 1 cha.Ma. asaññabhavaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page386.

[49] Dutiye akusaleti bhavaṃ assādetvā uppannesu nikantijavanesu dutiye javanacitte. Dutiye citte vattamāneti paṭisandhito dutiye bhavaṅgacitte vattamāne, saha vā paṭisandhiyā bhavaṅgaṃ vipākacittavasena 1- ekameva katvā bhavanikantiyā āvajjanacitte. Tañhi kiriyācittattā abyākatajātiyaṃ vipākato dutiyaṃ nāma hoti. [57] Yassa cittassa anantarā aggamagganti gotrabhūcittaṃ sandhāya vuttaṃ. Kusalā dhammā uppajjissantīti te aggamaggadhammeyeva sandhāya vuttaṃ. [79] Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇeti idaṃ cittajātivasena vuttaṃ. Tajjātikassa hi ekāvajjanena uppannassa tato orimacittassa uppādakkhaṇepi etaṃ lakkhaṇaṃ labbhateva. [99] Nirodhavārepi kusalākusalānaṃ ekato anirujjhanato "no"ti vuttaṃ. Iminā nayamukhena sabbattha vinicchayo veditabboti. Dhammayamakavaṇṇanā samattā. -----------


             The Pali Atthakatha in Roman Book 55 page 384-386. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8662&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8662&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=189              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=814              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=814              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]