ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          10. Indriyayamaka
     idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena
ekadesaṃ saṅgaṇhitvā dhammayamakānantaraṃ desitassa indriyayamakassa vaṇṇanā
hoti. Tattha khandhayamakādīsu vuttanayeneva pālivavatthānaṃ veditabbaṃ. Idhāpi hi
paṇṇattivārādayo tayo mahāvārā avasesā antaravārā ca saddhiṃ kālappabhedādīhi
khandhayamakādīsu āgatasadisāva. Indriyānaṃ pana bahutāya dhātuyamakatopi bahutarāni
yamakāni honti. Yathā pana heṭṭhā puggalavārādīsu cakkhvāyatanacakkhudhātumūlake
@Footnote: 1 cha.Ma. vipākavasena
Naye cakkhvāyatanacakkhudhātūhi saddhiṃ jivhāyatanakāyāyatanāni na yojitāni,
jivhāyatanakāyāyatanamūlakāni ca yamakāneva na gahitāni, tathā idhāpi cakkhundriyamūlake
naye jivhindriyakāyindriyāni na yojitāni, jivhindriyakāyindriyamūlakāni ca
yamakāneva na gahitāni. Tesaṃ aggahaṇe kāraṇaṃ tattha vuttanayeneva veditabbaṃ.
Manindriyaṃ pana yathā cakkhundriyādimūlakehi, tatheva itthindriyādimūlakehipi
saddhiṃ yasmā yojanaṃ gacchati, tasmā nikkhittapaṭipāṭiyā ayojetvā sabbehipi
cakkhundriyamūlakādīhi saddhiṃ pariyosāne yojitanti veditabbaṃ. Cakkhundriyena
saddhiṃ itthindriyapurisindriyajīvitindriyāni yojitāni. Sukhindriya-
dukkhindriyadomanassindriyāni paṭisandhiyaṃ natthīti na gahitāni, somanassindriya-
upekkhindriyāni paṭisandhiyaṃ uppattisabbhāvato gahitāni, tathā saddhindriyādīni
pañca. Lokuttarāni tīṇi paṭisandhiyaṃ abhāveneva na gahitāni. Iti yāni gahitāni, tesaṃ
vasenettha cakkhundriyamūlake naye yamakagaṇanā veditabbā. Yathā cettha, evaṃ sabbattha,
yāni pana na gahitāni, tesaṃ vasena yamakāni na gaṇetabbāni, gaṇentena
vā moghapucchāvasena gaṇetabbānīti evaṃ tāva sabbavāresu pālivavatthānameva
veditabbaṃ.
                          Pavattivāravaṇṇanā
     [1-86] Atthavinicchaye panettha idaṃ nayamukhaṃ:- sacakkhukānaṃ na itthīnanti
brahmapārisajjādīnañceva rūpīnaṃ purisanapuṃsakānañca vasena vuttaṃ. Tesañhi
itthindriyaṃ nuppajjati. Sacakkhukānaṃ na purisānanti rūpībrahmānañceva
itthīnapuṃkānañca vasena vuttaṃ. Tesañhi purisindriyaṃ nuppajjati. Acakkhukānaṃ
upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjatīti ekavokāracatuvokārakāmadhātusatte
sandhāya vuttaṃ. Sacakkhukānaṃ vinā somanassenāti upekkhāsahagatānaṃ catunnaṃ
mahāvipākapaṭisandhīnaṃ
Vasena vuttaṃ. Sacakkhukānaṃ vinā upekkhāyāti somanassasahagatapaṭisandhikānaṃ vasena vuttaṃ.
Upekkhāya acakkhukānanti ahetukapaṭisandhivasena vuttaṃ. Ahetukānanti ahetu-
kapaṭisandhicittena saddhiṃ saddhindriyādīnaṃ abhāvato vuttaṃ. Tattha hi ekanteneva
saddhāsatipaññāyo natthi, samādhiviriyāni pana indriyappattāni na honti.
Sahetukānaṃ acakkhukānanti gabbhaseyyakavasena ceva arūpīvasena ca vuttaṃ. Añño
hi sahetuko acakkhuko nāma natthi. Sacakkhukānaṃ ahetukānanti apāye opapātika-
vasena vuttaṃ. Sacakkhukānaṃ ñāṇavippayuttānanti kāmadhātuyaṃ duhetukapaṭisandhikānaṃ
vasena vuttaṃ. Sacakkhukānaṃ ñāṇasampayuttānanti rūpībrahmāno ceva kāmāvacaradeva-
manusse ca sandhāya vuttaṃ. Ñāṇasampayuttānaṃ acakkhukānanti arūpino ca
tihetukagabbhaseyyake ca sandhāya vuttaṃ.
     [190] Jīvitindriyamūlake vinā somanassena upapajjantānanti dvepi
jīvitindriyāni sandhāya vuttaṃ. Pavatte somanassavippayuttacittassa uppādakkha-
ṇeti arūpajīvitindriyaṃ sandhāya vuttaṃ. Iminā nayena sabbatthāpi paṭisandhipavatti-
vasena jīvitindriyayojanā veditabbā. Somanassindriyādimūlakesupi paṭisandhipavatti-
vaseneva attho gahetabbo. Paṭilomanaye pana nirodhavāre ca etesañceva aññesañca
dhammānaṃ yathālābhavasena cutipaṭisandhipavattesu tīsupi uppādānuppādanirodhānirodhā 1-
veditabbā.
     [281] Anāgatavāre eteneva bhāvenāti etena purisabhāveneva, antarā
itthībhāvaṃ anāpajjitvā purisapaṭisandhiggahaṇenevāti attho. Katici bhave dassetvā
parinibbāyissantīti katici paṭisandhiyo gahetvā itthībhāvaṃ appatvāva
parinibbāyissantīti attho. Dutiyapucchāyapi eseva nayo.
     [361] Paccuppannena atītavāre suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe
manindriyañca nuppajjitthāti cittayamake viya uppādakkhaṇātikkamavasena atthaṃ
@Footnote: 1 cha.Ma. uppādanirodhā
Aggahetvā tasmiṃ bhave anuppannapubbavasena gahetabboti. Iminā nayamukhena
sabbasmimpi pavattivāre atthavinicchayo veditabbo.
                       Pavattivāravaṇṇanā niṭṭhitā.
                           -----------
                          Pariññāvāravaṇṇanā
     [435-482] Pariññāvāre pana cakkhumūlakādīsu ekameva cakkhusotayamakaṃ
dassitaṃ. Yasmā pana sesānipi lokiyābyākatāni ceva lokiyābyākatamissakāni ca
pariññeyyāneva, tasmā tāni anupadiṭṭhānipi imināva dassitāni honti. Yasmā
pana akusalaṃ ekantato pahātabbameva, ekantato 1- kusalaṃ bhāvetabbameva, lokuttarā-
byākataṃ sacchikātabbaṃ, tasmā "domanassindriyaṃ pajahatī"ti "anaññātaññassāmī-
tindriyaṃ bhāvetī"ti "aññātāvindriyaṃ sacchikarotī"ti vuttaṃ. Aññindriyaṃ
pana bhāvetabbampi atthi sacchikātabbampi, taṃ bhāvanāvaseneva gahitaṃ. Tattha dve
puggalāti sakadāgāmimaggasamaṅgī ca arahattamaggasamaṅgī ca. Tesu eko samucchindituṃ
asamatthattā domanassindriyaṃ na pajahati nāma, eko pahīnadomanassattā. 2-
Cakkhundriyaṃ na parijānātīti anuppādaṃ āpādetuṃ asamatthatāya na parijānāti.
Iminā nayena sabbavissajjanesu attho veditabboti.
                      Pariññāvāravaṇṇanā niṭṭhitā.
                      Indriyayamakavaṇṇanā samattā.
                          ------------
@Footnote: 1 cha.Ma. ekantaṃ     2 cha.Ma. pahīnadosattā
                             Nigamanakathā
     ettāvatā ca:-
              yassovāde ṭhatvā        niṭṭhitakiccassa kiccasampanno
              yuvatijanopi atīto         suvihitaniyamo yamassāṇaṃ.
              Devaparisāya majjhe        devapure sabbadevadevena
              yamakaṃ nāma pakāsitaṃ        yamāmalalomena yantena.
              Pālivavatthānavidhiṃ          pucchāvissajjane ca atthanayaṃ
              dassetuṃ āraddhā         yamakaaṭṭhakathā mayā tassa.
              Sā subahuantarāye        lokamhi yathā anantarāyena
              ayamajja pañcamattehi       tantiyā bhāṇavārehi.
              Niṭṭhaṃ pattā evaṃ         niṭṭhānaṃ pāpuṇantu sabbepi
              hitasukhanipphattikkarā 1-     manorathā sabbasattānanti.
                      Yamakappakaraṇaṭṭhakathā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. hitasukhanibbattikarā



             The Pali Atthakatha in Roman Book 55 page 386-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8713              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8713              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1603              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]