ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            Abhidhammapiṭaka
                           paṭṭhānavaṇṇanā
                            --------
                namo tassa bhagavato arahato sammāsambuddhassa.
                            Ārambhakathā
              devātidevo devānaṃ       devadānavapūjito
              desayitvā pakaraṇaṃ          yamakaṃ suddhasaṃyamo.
              Atthato dhammato ceva       gambhīrassātha tassa yaṃ
              anantaraṃ mahāvīro          sattamaṃ isisattamo.
              Paṭṭhānaṃ nāma nāmena       nāmarūpanirodhano
              desesi atigambhīraṃ 1-       nayamaṇḍitadesanaṃ.
              Idāni tassa sampatto       yasmā saṃvaṇṇanākkamo
              tasmā taṃ vaṇṇayissāmi       taṃ suṇātha samāhitāti.
                          Paccayuddesavaṇṇanā
     sammāsambuddhena hi anulomapaṭṭhāne bāvīsati tike nissāya tikapaṭṭhānaṃ
nāma niddiṭṭhaṃ, sataduke 2- nissāya dukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Tato paraṃ
bāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma dassitaṃ, tato
paraṃ dukasataṃ gahetvā bāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma dassitaṃ,
@Footnote: 1 cha.Ma. atigambhīra-     2 cha.Ma. sataṃ duke
Tike pana tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma dassitaṃ, duke pana 1-
dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāma dassitaṃ. Evaṃ:-
                   tikañca paṭṭhānavaraṃ dukuttamaṃ
                   dukaṃ tikañceva tikaṃ dukañca
                   tikaṃ tikañceva dukaṃ dukañca
                   cha anulomamhi nayā sugambhīrāti.
     Paccanīyapaṭṭhānepi bāvīsati tike nissāya tikapaṭṭhānaṃ nāma, dukasataṃ
nissāya dukapaṭṭhānaṃ nāma, bāvīsati tike dukasate pakkhipitvā dukatikapaṭṭhānaṃ
nāma, dukasataṃ bāvīsatiyā tikesu 2- pakkhipitvā tikadukapaṭṭhānaṃ nāma, tike
tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma, duke dukesuyeva pakkhipitvā
dukadukapaṭṭhānaṃ nāmāti evaṃ paccanīyepi chahi nayehi paṭṭhānaṃ niddiṭṭhaṃ. Tena
vuttaṃ:-
                  "tikañca paṭṭhānavaraṃ dukuttamaṃ
                   dukaṃ tikañceva tikaṃ dukañca
                   tikaṃ tikañceva dukaṃ dukañca
                   cha paccanīyamhi nayā sugambhīrā"ti.
     Tato paraṃ anulomapaccanīyepi eteneva upāyena cha nayā dissitā.
Tenāha 3-:-
                  "tikañca paṭṭhānavaraṃ dukuttamaṃ
                   dukaṃ tikañceva tikaṃ dukañca
                   tikaṃ tikañceva dukaṃ dukañca
                   cha anulomapaccanīyamhi nayā sugambhīrā"ti.
@Footnote: 1 cha.Ma. ca  2 Sī. tikesuyeva   3 Sī. tenevāha
     Tadanantaraṃ paccanīyānulomamhi eteheva chahi nayehi niddiṭṭhaṃ. Tenāha:-
                  "tikañca paṭṭhānavaraṃ dukuttamaṃ
                   dukaṃ tikañceva tikaṃ dukañca
                   tikaṃ tikañceva dukaṃ dukañca
                   cha paccanīyānulomamhi nayā sugambhīrā"ti.
     Evaṃ anulome cha paṭṭhānāni, paccanīye cha, anulomapaccanīye cha,
paccanīyānulome cha paṭṭhānānīti idaṃ "catuvīsatisamantapaṭṭhānasamodhānapaṭṭhāna-
mahāpakaraṇaṃ nāmā"ti hi vuttaṃ.
     Tattha yesaṃ catuvīsatiyā samantapaṭṭhānānaṃ samodhānavasenetaṃ catuvīsatisamanta-
paṭṭhānasamodhānaṃ paṭṭhānamahāpakaraṇaṃ nāmāti hi 1- vuttaṃ, tesañceva imassa ca
pakaraṇassa nāmattho tāva evaṃ veditabbo. Kenaṭṭhena paṭṭhānanti? nānappakāra-
paccayaṭṭhena. Pakāro hi nānappakāratthaṃ dīpeti, ṭhānasaddo paccayatthaṃ.
Ṭhānāṭhānakusalatātiādīsu hi paccayo ṭhānanti vutto. Iti nānappakārānaṃ
paccayānaṃ vasena desitattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ
nāma, imesaṃ pana paṭṭhānānaṃ samūhato sabbametaṃ pakaraṇaṃ paṭṭhānanti veditabbaṃ.
     Aparo nayo:- kenaṭṭhena paṭṭhānanti? vibhajanaṭṭhena. "paññāpanā
Paṭṭhapanā vivaraṇā vibhajanā uttānīkamman"ti 2- āgataṭṭhānasmiñhi vibhajanaṭṭhena
paṭṭhānaṃ paññāyati. Iti kusalādīnaṃ dhammānaṃ hetupaccayādivasena vibhattattā
imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma, imesaṃ pana paṭṭhānānaṃ
samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānaṃ nāmāti veditabbaṃ.
     Aparo nayo:- kenaṭṭhena paṭṭhānanti? paṭṭhitaṭṭhena, gamanaṭṭhenāti
Attho. "goṭṭhā paṭṭhitagāvo"ti 3- āgataṭṭhānasmiñhi yena paṭṭhānena paṭṭhitagāvoti
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 Ma.u. 14/371/316  3 Ma.mū. 12/156/121
Vutto, taṃ atthato gamanaṃ hoti. Iti nātivitthāritanayesu dhammasaṅgaṇīādīsu
anissaṅgagamanassa sabbaññutañāṇassa hetupaccayādibhedabhinnesu kusalādīsu vitthārita-
nayalābhato nissaṅgavasena pavattagamanattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ
paṭṭhānaṃ nāma, imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānaṃ
nāmāti veditabbaṃ.
     Tattha anulomamhi tāva paṭhamaṃ tikavasena desitattā tikapaṭṭhānaṃ nāma.
Tassa padacchedo:- tikānaṃ paṭṭhānaṃ ettha atthīti tikapaṭṭhānaṃ, tikānaṃ
nānappakārakā paccayā etissā desanāya atthīti attho. Dutiyavikappepi tikānaṃ
paṭṭhānantveva 1- tikapaṭṭhānaṃ, hetupaccayādivasena tikānaṃ vibhajanāti attho.
Tatiyavikappe hetupaccayādibhedabhinnatāya laddhavitthārā tikāyeva paṭṭhānaṃ tikapaṭṭhānaṃ,
sabbaññutañāṇassa nissaṅgagamanabhūmīti attho. Dukapaṭṭhānādīsupi eseva nayo.
Evaṃ anulome cha paṭṭhānāni viditvā paccanīyādīsupi iminā upāyena 2-
veditabbāni.
     Yasmā panetāni anulome, paccanīye, anulomapaccanīye, paccanīyānulometi
samantā cha cha hutvā catuvīsati honti, tasmā "catuvīsati samantapaṭṭhānānī"ti
vuccanti. Iti imesaṃ catuvīsatiyā khuddakapaṭṭhānasaṅkhātānaṃ samantapaṭṭhānānaṃ
samodhānavasenetaṃ catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānamahāpakaraṇaṃ nāma.
     Tampanetaṃ ye tikādayo nissāya niddiṭṭhattā "tikapaṭṭhānaṃ dukapaṭṭhānaṃ
.pe. Tikatikapaṭṭhānaṃ dukadukapaṭṭhānan"ti vuttaṃ, te anāmasitvā yesaṃ paccayānaṃ
vasena te tikādayo vibhattā, te paccaye dassetuṃ ādito tāvassa mātikā-
nikkhepavāro nāma vutto, paccayavibhaṅgavārotipi tasseva nāmaṃ. So uddesaniddesato
duvidho. Tassa hetupaccayo .pe. Avigatapaccayoti ayaṃ uddeso.
@Footnote: 1 Ma. paṭṭhānaṃ tena      2 cha.Ma. imināvupāyena
     Tattha hetu ca so paccayo cāti hetupaccayo. Hetu hutvā paccayo,
hetubhāvena paccayoti vuttaṃ hoti. Ārammaṇapaccayādīsupi eseva nayo. Tattha
hetūti vacanāvayavakāraṇamūlānametaṃ adhivacanaṃ. "paṭiññā hetū"tiādīsu hi lokena 1-
vacanāvayavo hetūti vuccati. Sāsane pana "ye dhammā hetuppabhavā"tiādīsu 2-
kāraṇaṃ. "tayo kusalahetū, tayo akusalahetū"tiādīsu 3- mūlaṃ hetūti vuccati. Taṃ
idhādhippetaṃ. Paccayoti ettha pana ayaṃ vacanattho:- paṭicca etasmā etīti
paccayo, appaccakkhāya naṃ vattatīti attho. Yo hi dhammo yaṃ dhammaṃ appaccakkhāya
tiṭṭhati vā uppajjati vā, so tassa paccayoti vutto. 4-
     Lakkhaṇato pana upakārakalakkhaṇo paccayo. Yo hi dhammo yassa dhammassa
ṭhitiyā vā uppattiyā vā upakārako hoti, so tassa paccayoti vuccati.
Paccayo hetu kāraṇaṃ nidānaṃ sambhavo pabhavotiādi atthato ekaṃ, byañjanato
nānaṃ. Iti mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti saṅkhepato mūlaṭṭhena
upakārako dhammo hetupaccayo. So hi sāliādīnaṃ sālibījādīni viya maṇippabhādīnaṃ
viya ca maṇivaṇṇādayo kusalādīnaṃ kusalādibhāvasādhakoti ācariyānaṃ adhippāyo. Evaṃ
sante pana taṃsamuṭṭhānarūpesu hetupaccayatā na sampajjati. Na hi so tesaṃ kusalādibhāvaṃ
sādheti, na ca paccayo na hotīti. Vuttañhetaṃ "hetū hetusampayuttakānaṃ
dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo"ti. Ahetukacittānañca vinā
etena abyākatabhāvo siddho.
     Sahetukānampi ca yoniso manasikārādipaṭibaddho kusalādibhāvo, na
sampayuttahetupaṭibaddho. Yadi ca sampayuttahetūsu sabhāvatova kusalādibhāvo siyā,
taṃsampayuttesu hetupaṭibaddho, alobho kusalo vā siyā abyākato vā. Yasmā
pana ubhayathāpi hoti, tasmā yathā sampayuttesu, evaṃ hetūsupi kusalāditā
@Footnote: 1 cha.Ma. loke            2 vinaYu. 4/60/52
@3 abhi. 34/1059/250      4 cha.Ma. vuttaṃ hoti
Pariyesitabbā. Kusalādibhāvasādhanavasena pana hetūnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhita-
bhāvasādhanavasena gayhamāne na kiñci virujjhati. Laddhahetupaccayā hi dhammā
viruḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, ahetukā pana tilabījakādi-
sevālā viya na suppatiṭṭhitā. Iti mūlaṭṭhena upakārakoti suppatiṭṭhitabhāvasādhanena
upakārako dhammo hetupaccayoti veditabbo.
     Tato paresu ārammaṇabhāvena 1- upakārako dhammo ārammaṇapaccayo. So
2- rūpādivasena chabbidho 2- "rūpāyatanaṃ cakkhuviññāṇadhātuyā"ti ārabhitvāpi "yaṃ
yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te
dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo"ti osāpitattā na koci
dhammo na hoti. Yathā hi dubbalo puriso daṇḍaṃ vā rajjuṃ vā ālambitvāva
uṭṭhahati ceva tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpādiārammaṇaṃ ārabbheva
uppajjanti ceva tiṭṭhanti ca. Tasmā sabbesampi 3- cittacetasikānaṃ dhammānaṃ
ārammaṇabhūtā dhammā ārammaṇapaccayoti veditabbā.
     Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo. So sahajātārammaṇavasena
duvidho. Tattha "../../bdpicture/chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo"tiādivacanato chandaviriyacittavīmaṃsasaṅkhātā cattāro
dhammā sahajātādhipatipaccayoti veditabbā, no ca kho ekato. Yadā hi chandaṃ
dhuraṃ jeṭṭhakaṃ katvā cittaṃ pavattati, tadā chandova adhipati, na itare. Esa
nayo sesesupi. Yaṃ pana dhammaṃ garuṃ katvā arūpadhammā vattanti, 4- so nesaṃ
ārammaṇādhipati. Tena vuttaṃ "yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti
cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena
paccayo"ti.
@Footnote: 1 cha.Ma. ārammaṇavasena    2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. sabbepi         4 cha.Ma. pavattanti
     Anantarabhāvena upakārako dhammo anantarapaccayo. Samanantarabhāvena
upakārako dhammo samanantarapaccayo. Idaṃ 1- paccayadvayaṃ bahudhā papañcayanti. Ayaṃ
panettha sāro:- yo hi esa cakkhuviññāṇānantarā manodhātu, manodhātuanantarā
manoviññāṇadhātūtiādi cittaniyamo, so yasmā purimacittavaseneva ijjhati, na
aññathā. Tasmā attano attano anantaraṃ anurūpassa cittuppādassa
uppādanasamattho dhammo anantarapaccayo. Tenevāha "anantarapaccayoti cakkhu-
viññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo"tiādi.
     Yo anantarapaccayo, sveva samanantarapaccayo. Byañjanamattameva hettha
nānaṃ upacayasantatiādīsu viya adhivacananiruttidukādīsu viya ca, atthato pana nānaṃ
natthi. Yampi "addhānantaratāya anantarapaccayo, kālānantaratāya samanantara-
paccayo"ti ācariyānaṃ mataṃ, taṃ "nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ
phalasamāpattiyā samanantarapaccayena paccayo"tiādīhi virujjhati. Yampi tattha vadanti
"dhammānaṃ samuṭṭhāpanasamatthatā na parihāyati, bhāvanābalena pana vāritattā dhammā
samanantaraṃ nuppajjantī"ti, tampi kālānantaratāya abhāvameva sādheti. Bhāvanābalena
hi tattha kālānantaratā natthīti mayampi etadeva vadāma. Yasmā ca kālānantaratā
natthi, tasmā samanantarapaccayatā na yujjati. Kālānantaratāya hi tesaṃ
samanantarapaccayo hotīti laddhi. Tasmā abhinivesaṃ akatvā byañjanamattatovettha
nānākaraṇaṃ paccetabbaṃ, na atthato. Kathaṃ? natthi etesaṃ antaranti hi anantaRā.
Saṇṭhānābhāvato suṭṭhu anantarāti samanantaRā.
     Uppajjamāno saha uppādanabhāvena 2- upakārako dhammo sahajātapaccayo
pabhāsassa 3- padīpo viya. So arūpakkhandhādivasena chabbidho hoti. Yathāha:-
@Footnote: 1 cha.Ma. idañca   2 cha.Ma. uppajjamānabhāvena   3 cha.Ma. pakāsassa
Cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā
aññamaññaṃ .pe. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ .pe. Cittacetasikā
dhammā cittasamuṭṭhānānaṃ rūpānaṃ .pe. Mahābhūtā upādārūpānaṃ .pe. Rūpino
dhammā arūpīnaṃ dhammānaṃ kiñci kālaṃ 1- sahajātapaccayena paccayo, kiñci kālaṃ 1-
na sahajātapaccayena paccayoti. Idaṃ hadayavatthumeva sandhāya vuttaṃ.
     Aññamaññaṃ uppādanūpatthambhanabhāvena upakārako dhammo aññamaññapaccayo
aññamaññūpatthambhakaṃ tidaṇḍaṃ viya. So arūpakkhandhādivasena tividho hoti.
Yathāha:- cattāro khandhā arūpino aññamaññapaccayena paccayo. Cattāro
mahābhūtā aññamaññaṃ .pe. Okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena
paccayoti.
     Adhiṭṭhānākārena nissayākārena ca upakārako dhammo nissayapaccayo
tarucittakammādīnaṃ paṭhavīpaṭādayo viya. So "cattāro khandhā arūpino aññamaññaṃ
nissayapaccayena paccayo"ti evaṃ sahajāte vuttanayeneva  veditabbo. Chaṭṭho panettha
koṭṭhāso "cakkhvāyatanaṃ cakkhuviññāṇadhātuyā, sotaghānajivhākāyāyatanaṃ kāyaviññāṇa-
dhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Yaṃ rūpaṃ nissāya
manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇa-
dhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo"ti evaṃ vibhatto.
     Upanissayapaccayoti ettha pana 2- ayaṃ tāva vacanattho:- tadadhīnavuttitāya
attano phalena nissito, na paṭikkhittoti nissayo. Yathā pana bhuso āyāso
upāyāso, evaṃ bhuso nissayo upanissayo. Balavakāraṇassetaṃ adhivacanaṃ. Tasmā
balavakāraṇabhāvena upakārako dhammo upanissayapaccayoti veditabbo. So
ārammaṇūpanissayo anantarūpanissayo pakatūpanissayoti tividho hoti. Tattha "dānaṃ
@Footnote: 1 cha.Ma. kiñci kāle    2 cha.Ma. idha pana
Datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe
suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā
paccavekkhati, sekkho 1- gotrabhuṃ garuṃ katvā paccavekkhati, 2- vodānaṃ garuṃ katvā
paccavekkhati, sekkho maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhatī"ti
evamādinā nayena ārammaṇūpanissayo tāva ārammaṇādhipatinā saddhiṃ nānattaṃ
akatvāva 3- vibhatto. Tattha yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti,
taṃ niyamato tesaṃ ārammaṇesu balavārammaṇaṃ hoti. Iti garukātabbamattaṭṭhena
ārammaṇādhipati, balavakāraṇaṭṭhena ārammaṇūpanissayoti evametesaṃ nānattaṃ
veditabbaṃ.
     Anantarūpanissayopi "purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ
kusalānaṃ khandhānaṃ upanissayapaccayena paccayo"tiādinā nayena anantarapaccayena
saddhiṃ nānattaṃ akatvāva vibhatto. Mātikānikkhepe pana nesaṃ "cakkhuviññāṇadhātu
taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena
paccayo"tiādinā nayena anantarassa ca "purimā purimā kusalā dhammā pacchimānaṃ
pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo"tiādinā nayena upanissayassa
ca āgatattā nikkhepaviseso atthi, sopi atthato ekībhāvameva gacchati. Evaṃ
santepi attano attano anantaraṃ anurūpassa cittuppādassa pavattanasamatthatāya
anantaratā purimacittassa ca pacchimacittuppādane balavatāya anantarūpanissayatā
veditabbā. Yathā hi hetupaccayādīsu kañci dhammaṃ vināpi cittaṃ uppajjati, na evaṃ
attano 4- anantaracittaṃ vinā cittassa uppatti nāma atthi, tasmā balavapaccayo
hoti. Iti attano attano anantaraṃ anurūpacittuppādavasena anantarapaccayo,
balavakāraṇavasena anantarūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.
@Footnote: 1 cha.Ma. sekkhā   2 cha.Ma. paccavekkhanti
@3 cha.Ma. akatvā   4 cha.Ma. ayaṃ pāṭho na dissati
     Pakatūpanissayo pana pakato upanissayo pakatūpanissayo. Pakato nāma attano
santāne nipphādito vā saddhāsīlādi upasevito vā utubhojanādi. Pakatiyāyeva
vā upanissayo pakatūpanissayo, ārammaṇānantarehi asammissoti attho. Tassa
hi "pakatupanissayo:- saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ
karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ
uppādeti, samāpattiṃ uppādeti. Sīlaṃ, sutaṃ, cāgaṃ, paññaṃ upanissāya dānaṃ
deti .pe. Samāpattiṃ uppādeti. Saddhā, sīlaṃ, sutaṃ, cāgo, paññā saddhāya,
sīlassa, sutassa, cāgassa, paññāya upanissayapaccayena paccayo"tiādinā nayena
anekappakārako pabhedo veditabbo. Iti ime saddhādayo pakatā ceva
balavakāraṇaṭṭhena upanissayā cāti pakatūpanissayoti.
     Paṭhamataraṃ uppajjitvā  vattamānabhāvena upakārako dhammo purejātapaccayo.
So pañcadvāre vatthārammaṇahadayavatthuvasena ekādasavidho hoti. Yathāha:-
cakkhvāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena
paccayo. Sotaghānajivhākāyāyatanaṃ, rūpāyatanaṃ, saddagandharasaphoṭṭhabbāyatanaṃ
kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rūpasadda-
gandharasaphoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena
paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ
manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo, manoviññāṇa-
dhātuyā taṃsampayuttakānañca dhammānaṃ kiñci kālaṃ purejātapaccayena paccayo,
kiñci kālaṃ na purejātapaccayena paccayoti.
     Purejātānaṃ rūpadhammānaṃ upatthambhakaṭṭhena upakārako arūpadhammo pacchājāta-
paccayo gijjhapotakasarīrānaṃ āhārāsācetanā viya. Tena vuttaṃ "pacchājātā
cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo"ti.
     Āsevanaṭṭhena anantarānaṃ paguṇabalavabhāvāya upakārako dhammo āsevana-
paccayo ganthādīsu purimapurimābhiyogo 1- viya. So kusalākusalakiriyājavanavasena
tividho hoti. Yathāha:- purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ āsevanapaccayena paccayo. Purimā purimā akusalā .pe. Kiriyābyākatā
dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayoti.
     Cittappayogasaṅkhātena kiriyābhāvena upakārako dhammo kammapaccayo. So
nānākkhaṇikāya ceva kusalākusalacetanāya sahajātāya ca sabbāyapi 2- cetanāya
vasena duvidho hoti. Yathāha:- kusalākusalakammaṃ vipākānaṃ khandhānaṃ kaṭattā ca
rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca
rūpānaṃ kammapaccayena paccayoti.
     Nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipākadhammo vipākapaccayo.
So pavatte cittasamuṭṭhānānaṃ rūpānaṃ 3- paṭisandhiyaṃ kaṭattā ca rūpānaṃ sabbattha
ca taṃsampayuttakānaṃ dhammānaṃ 4- vipākapaccayo hoti. Yathāha:- vipākābyākato
eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo
.pe. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇaṃ khandhānaṃ .pe.
Tayo khandhā ekassa khandhassa .pe. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca
rūpānaṃ vipākapaccayena paccayo. Khandhā vatthussa vipākapaccayena paccayoti.
     Rūpārūpānaṃ upatthambhakaṭṭhena upakārakā cattāro āhārā āhārapaccayo.
Yathāha:- kabaḷiṅkāro āhāro imassa kāyassa āhārapaccayena paccayo. Arūpino
āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena
@Footnote: 1 cha.Ma. purimāpurimābhiyogo    2 Sī.,Ma. sabbāya
@3 cha.Ma. ayaṃ pāṭho na dissati   4 cha.Ma. sampayuttadhammānaṃ
Paccayoti. Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo"tipi vuttaṃ.
     Adhipatiyaṭṭhena upakārakā itthindriyapurisindriyavajjā vīsatindriyā
indriyapaccayo. Tattha cakkhundriyādayo pañca arūpadhammānaṃyeva, sesā rūpārūpānaṃ
paccayā honti. Yathāha:- cakkhundriyaṃ cakkhuviññāṇadhātuyā, sotaghānajivhā-
kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena
paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. Arūpino
indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena
paccayoti. Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatā indriyā
sampayuttakānaṃ dhammānaṃ 1- kaṭattā ca rūpānaṃ indriyapaccayena paccayo"tipi vuttaṃ.
     Upanijjhāyanaṭṭhena upakārakāni ṭhapetvā dvipañcaviññāṇesu kāyikasukha-
dukkhavedanādvayaṃ sabbānipi kusalādibhedāni satta jhānaṅgāni jhānapaccayo.
Yathāha:- "ṇānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ
jhānapaccayena paccayo"ti. Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatāni
jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo"tipi
vuttaṃ.
     Yato tato vā niyyānaṭṭhena upakārakāni kusalādibhedāni dvādasa
maggaṅgāni maggapaccayo. Yathāha:- "maggaṅgāni maggasampayuttakānaṃ dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo"ti. Pañhāvāre pana "paṭisandhikkhaṇe
vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena
paccayo"tipi 2- vuttaṃ. Ete pana dvepi jhānamaggapaccayā yathāsaṅkhyaṃ dvipañca-
viññāṇāhetukacittesu na labbhantīti veditabbā.
@Footnote: 1 cha.Ma. khandhānaṃ    2 cha.Ma. pi-saddo na dissati
     Ekavatthukaekārammaṇaekuppādekanirodhasaṅkhātena sampayuttabhāvena upakārakā
arūpadhammā sampayuttapaccayo. Yathāha:- "cattāro khandhā arūpino aññamaññaṃ
sampayuttapaccayena paccayo"ti.
     Ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ, arūpinopi
dhammā rūpīnaṃ vippayuttapaccayena paccayo. So sahajātapacchājātapurejātavasena
tividho hoti. Vuttañhetaṃ:- sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ
vippayuttapaccayena paccayo. Pacchājātā kusalā khandhā purejātassa imassa kāyassa
vippayuttapaccayena paccayoti. Abyākatapadassa pana sahajātavibhaṅge "paṭisandhikkhaṇe
vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa,
vatthu khandhānaṃ vippayuttapaccayena paccayo"ti vuttaṃ. Purejātaṃ pana cakkhundriyādi-
vatthuvasena veditabbaṃ. Yathāha:- purejātaṃ cakkhvāyatanaṃ cakkhuviññāṇassa .pe.
Kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ
kiriyābyākatānaṃ khandhānaṃ, vatthu kusalānaṃ khandhānaṃ, vatthu akusalānaṃ khandhānaṃ
vippayuttapaccayena paccayoti.
     Paccuppannalakkhaṇena atthibhāvena tādisasseva dhammassa upatthambhakaṭṭhena
upakārako dhammo atthipaccayo. Tassa arūpakkhandhamahābhūtanāmarūpacittacetasika-
mahābhūtāyatanavatthuvasena sattadhā mātikā nikkhittā. Yathāha:- cattāro khandhā
arūpino aññamaññaṃ atthipaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ.
Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ. Cittacetasikā dhammā cittasamuṭṭhānānaṃ
rūpānaṃ. Mahābhūtā upādārūpānaṃ. Cakkhvāyatanaṃ cakkhuviññāṇadhātuyā .pe.
Kāyāyatanaṃ .pe. Rūpāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rūpāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ
Manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Yaṃ rūpaṃ nissāya
manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇa-
dhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti. Pañhāvāre
pana sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyantipi nikkhipitvā sahajāte
tāva "eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena
paccayo"tiādinā nayena niddeso kato. Purejāte purejātānaṃ cakkhvādīnaṃ
vasena niddeso kato. Pacchājāte purejātassa imassa kāyassa pacchājātānaṃ
cittacetasikānaṃ paccayavasena niddeso kato. Āhārindriyesu pana "kabaḷiṅkāro
āhāro imassa kāyassa itthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ
atthipaccayena paccayo"ti evaṃ niddeso katoti.
     Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ pavattiokāsadānena
upakārakā samanantaraniruddhā arūpadhammā natthipaccayo. Yathāha:- samanantaraniruddhā
cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena
paccayoti.
     Teeva vigatabhāvena upakārakattā vigatapaccayo. Yathāha:- samanantaravigatā
cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayoti.
     Atthipaccayadhammāeva avigatabhāvena upakārakattā avigatapaccayoti veditabbā.
Desanāvilāsena pana tathā vinetabbaveneyyavasena vā ayaṃ duko vutto
sahetukadukaṃ vatvāpi hetusampayuttadukādayo 1- viyāti.
     Imesu pana catuvīsatiyā paccayesu asammohatthaṃ:-
             dhammato kālato ceva      nānappakārabhedato
             paccayuppannato ceva       viññātabbo vinicchayo.
@Footnote: 1 cha.Ma. hetusampayuttaduko
     Tattha dhammatoti:- imesu hi paccayesu hetupaccayo tāva nāmarūpadhammesu
nāmadhammekadeso. Ārammaṇapaccayo saddhiṃ paññattiyā ca abhāvena sabbepi
nāmarūpadhammā. Adhipatipaccaye sahajātādhipati nāmadhammekadeso. Tathā kammajhāna-
maggapaccayā. Ārammaṇādhipati sabbepi garukātabbā ārammaṇadhammā. Anantarasamanantara-
pacchājātāsevanavipākasampayuttanatthivigatapaccayā nāmadhammāva. Nibbānassa
asaṅgahitattā nāmadhammekadesotipi vattuṃ vaṭṭati. Purejātapaccayo rūpekadeso. Sesā
yathālābhavasena nāmarūpadhammāti evaṃ tāvettha dhammato viññātabbo vinicchayo.
     Kālatoti:-
            paccuppannāva hontettha      paccayā dasa pañca ca
            atītāeva pañceko         te kāle dvepi nissito
            tayo tikālikā ceva         vimuttā cāpi kālatoti.
     Etesu hi hetupaccayo sahajātaaññamaññanissayapurejātapacchājātavipāka-
āhāraindriyajhānamaggasampayuttavippayuttaatthiavigatapaccayoti ime paṇṇarasa paccayā
paccuppannadhammāva honti. Anantarapaccayo samanantarāsevananatthivigatapaccayoti
ime pañca atītāyeva honti. Eko pana kammapaccayova 1- te paccuppannātīte
dvepi kāle nissito hoti. Sesā ārammaṇapaccayo adhipatipaccayo upanissaya-
paccayoti ime tayo paccayā tekālikāpi honti, ime tayo 2- paññattiyā saddhiṃ
nibbānassa saṅgahitattā kālavinimuttāpīti evamettha kālatopi viññātabbo
vinicchayo.
     Nānappakārabhedato paccayuppannatoti imesaṃ pana dvinnaṃ padānaṃ attho
niddesavāre āvibhavissatīti.
                      Paccayuddesavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. va-saddo na dissati   2 cha.Ma. "ime tayo"ti pāṭho na dissati



             The Pali Atthakatha in Roman Book 55 page 391-405. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8803              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8803              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]