ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            Paccayaniddesa
                      1. Hetupaccayaniddesavaṇṇanā
     [1] Idāni pana 1- sabbepi te paccaye uddiṭṭhapaṭipāṭiyā niddisitvā
dassetuṃ hetupaccayoti hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ
hetupaccayena paccayotiādimāha. Tattha hetupaccayoti catuvīsatiyā paccayesu
nikkhittapaṭipāṭiyā sabbapaṭhamaṃ bhājetabbassa ayaṃ paduddhāro. Sesapaccayesupi
imināva nayena paṭhamaṃ bhājetabbapadaṃ uddharitvā vissajjanaṃ katanti veditabbaṃ.
Ayaṃ panettha padasambandho 2-:- yo paccayuddese hetupaccayoti uddiṭṭho, so
niddesato "hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena
paccayo"ti evaṃ veditabbo. Iminā upāyena sabbapaccayesu bhājetabbapadassa
vissajjanena saddhiṃ sambandho veditabbo.
     Idāni hetū hetusampayuttakānanti ettha "hetusampayuttakānan"ti avatvā
"hetū hetusampayuttakānan"ti kasmā vuttanti? paccayassa ceva paccayuppannānañca
vavatthāpanato. Hetusampayuttakānanti hi vutte hetunā sampayuttakānaṃ hetupaccayena
paccayoti attho bhaveyya. Evaṃ sante asuko nāma dhammo hetupaccayena
paccayoti paccayassa vavatthānaṃ na paññāyeyya. Athāpi hetunā sampayuttakānaṃ
hetusampayuttakānanti atthaṃ aggahetvāva yesaṃ kesañci sampayuttakānaṃ hetū
hetupaccayena paccayoti attho bhaveyya, evaṃ sante hetunā vippayuttā
cakkhuviññāṇādayopi sampayuttakāyeva, hetunā sampayuttā kusalādayopi. Tattha
ayaṃ hetu asukassa nāma sampayuttakadhammassa paccayoti paccayuppannavavatthānaṃ na
paññāyeyya. Tasmā paccayañceva paccayuppanne ca 3- vavatthāpento "hetū
hetusampayuttakānan"ti āha. Tassattho:- hetusampayuttakānaṃ kusalādidhammānaṃ yo
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati    2 cha.Ma. sambandho  3 cha.Ma. paccayuppannañca
Hetu sampayuttako, so hetupaccayena paccayoti. Tatrāpi "paccayo"ti avatvā
"hetupaccayenā"ti vacanaṃ hetuno aññathā paccayabhāvapaṭisedhanatthaṃ. Ayañhi hetu
hetupaccayenāpi paccayo hoti sahajātādipaccayenāpi. Tatrassa yvāyaṃ sahajātādi-
paccayavasena aññathāpi paccayabhāvo, tassa paṭisedhanatthaṃ hetupaccayenāti vuttaṃ.
Evaṃ santepi "taṃsampayuttakānan"ti avatvā kasmā "hetusampayuttakānan"ti
vuttanti? niddisitabbassa apākaṭattā. Taṃsampayuttakānanti hi vutte yena te
taṃsampayuttakā nāma honti, ayaṃ nāma soti niddisitabbo apākaṭo. Tassa
apākaṭattā yena sampayuttā te taṃsampayuttakāti vuccanti, taṃ sarūpatova dassetuṃ
"hetusampayuttakānan"ti vuttaṃ.
     Taṃsamuṭṭhānānanti ettha pana niddisitabbassa pākaṭattā taṃgahaṇaṃ kataṃ.
Ayañhettha attho:- te hetū ceva hetusampayuttakā ca dhammā samuṭṭhānā 1-
etesanti taṃsamuṭṭhānāni. Tesaṃ taṃsamuṭṭhānānaṃ, hetuto ceva hetusampayuttadhammehi
ca nibbattānanti attho. Iminā cittasamuṭṭhānarūpaṃ gaṇhāti. Kiṃ pana taṃ cittato
aññenapi samuṭṭhātīti. Āma samuṭṭhāti. Sabbepi hi cittacetasikā ekato hutvā
rūpaṃ samuṭṭhāpenti. Lokiyadhammadesanāya pana cittassa adhikabhāvato tathāvidhaṃ rūpaṃ
cittasamuṭṭhānanti vuccati. Tenevāha:- cittacetasikā dhammā cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayoti.
     Yadi evaṃ idhāpi "taṃsamuṭṭhānānan"ti avatvā cittasamuṭṭhānānanti kasmā
na vuttaṃ. 2- Acittasamuṭṭhānānampi saṅgaṇhanato. Pañhāvārasmiñhi "paṭisandhikkhaṇe
vipākābyākatā hetū hetusampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena
paccayo"ti āgataṃ. Tassa saṅgaṇhanatthaṃ idha cittasamuṭṭhānānanti avatvā
@Footnote: 1 cha. samuṭṭhānaṃ   2 cha.Ma. na vuttanti
Taṃsamuṭṭhānānanti tassattho:- cittajarūpaṃ ajanayamānāpi te hetū hetusampayuttakā
dhammā sahajātādipaccayavasena samuṭṭhānā 1- etesanti taṃsamuṭṭhānāni. Tesaṃ
taṃsamuṭṭhānānaṃ pavatte cittajānaṃ paṭisandhiyañca kaṭattārūpānaṃ  2- hetū hetupaccayena
paccayoti. Iminā upāyena aññesupi taṃsamuṭṭhānānanti āgataṭṭhānesu attho
veditabbo.
     Kasmā panāyaṃ hetu paṭisandhiyameva kaṭattārūpānaṃ hetupaccayo hoti, na
pavatteti? paṭisandhiyaṃ kammajarūpānaṃ cittapaṭibaddhavuttitāya. Paṭisandhiyañhi
kammajarūpānaṃ cittapaṭibaddhā pavatti, cittavasena uppajjanti ceva tiṭṭhanti ca.
Tasmiñhi khaṇe cittaṃ cittajarūpaṃ janetuṃ na sakkoti, tānipi vinā cittena
uppajjituṃ vā ṭhātuṃ vā na sakkonti. Tenevāha "viññāṇapaccayā nāmarūpaṃ,
tasmiṃ patiṭṭhite viññāṇe nāmarūpassa avakkanti hotī"ti. 3- Pavattiyaṃ pana tesaṃ
citte vijjamānepi kammapaṭibaddhāva pavatti, na cittapaṭibaddhā. Avijjamāne
cāpi citte nirodhasamāpannānaṃ uppajjantiyeva.
     Kasmā pana paṭisandhikkhaṇe cittaṃ cittajarūpaṃ janetuṃ na sakkotīti? kamma-
vegakkhittatāya ceva appatiṭṭhitavatthutāya ca dubbalattā. Tañhi tadā kammavegakkhittaṃ
apurejātavatthukattā ca appatiṭṭhitavatthukanti dubbalaṃ hoti. Tasmā papāte
patitamatto puriso kiñci sippaṃ kātuṃ viya rūpaṃ janetuṃ na sakkoti, kammajarūpameva
panassa cittasamuṭṭhānarūpaṭṭhāne tiṭṭhati. Tañca kammajarūpasseva bījaṭṭhāne
tiṭṭhati. Kammaṃ panassa khettasadisaṃ, kilesā āpasadisā. Tasmā santepi khette
āpe ca paṭhamuppattiyaṃ bījānubhāvena rukkhuppatti viya paṭisandhikkhaṇe cittānubhāvena
rūpakāyassa uppatti. Bīje pana vigatepi paṭhavīāpānubhāveneva 4- rukkhassa uparūpari
pavatti viya vinā cittena kammatova kaṭattārūpānaṃ pavatti hotīti veditabbā.
Vuttampi cetaṃ "kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho"ti. 5-
@Footnote: 1 cha.Ma. samuṭṭhānaṃ             2 cha.Ma. kaṭattārūpānampi  3 saṃ.ni. 16/39/14
@4 cha.Ma. eva-saddo na dissati    5 aṅ.tika. 20/77/215
     Ayañca panattho okāsavaseneva gahetabbo. Tayo hi okāsā nāmokāso
rūpokāso nāmarūpokāsoti. Tattha arūpabhavo nāmokāso nāma. Tatra hi
hadayavatthumattampi rūpapaccayaṃ vinā arūpadhammāva uppajjanti. Asaññabhavo rūpokāso
nāma. Tatra hi paṭisandhicittamattampi arūpapaccayaṃ vinā rūpadhammāva uppajjanti.
Pañcavokārabhavo nāmarūpokāso nāma. Tatra hi vatthurūpamattampi vinā paṭisandhiyaṃ
arūpadhammā paṭisandhicittañca vinā kammajāpi rūpadhammā na uppajjanti.
Yuganaddhāva 1- rūpārūpānaṃ uppatti. Yathā hi sassāmike sarājake gehe
sadvārapālake rājāṇattiṃ vinā paṭhamappaveso nāma natthi, aparabhāge pana
vināpi āṇattiṃ purimāṇattiānubhāveneva hoti, evameva pañcavokāre
paṭisandhiviññāṇassa 2- sahajātādipaccayataṃ vinā rūpassa paṭisandhivasena paṭhamuppatti
nāma natthi. Aparabhāge pana vināpi paṭisandhiviññāṇassa sahajātādipaccayānubhāvaṃ
purimānubhāvavasena laddhappavesassa kammato pavatti hoti. Asaññabhavo pana
yasmā arūpokāso na hoti, tasmā tattha vināva arūpapaccayā asaññokāsattā 3-
rūpaṃ pavattati assāmike suññagehe attano gehe ca purisassa paveso viya.
Arūpabhavopi yasmā rūpokāso na hoti, tasmā tattha vināva rūpapaccayā
asaññokāsattā arūpadhammā pavattanti. Pañcavokārabhavo pana rūpārūpokāsoti
natthettha arūpapaccayaṃ vinā paṭisandhikkhaṇe rūpānaṃ uppattīti. Iti ayaṃ hetu
paṭisandhiyameva kaṭattārūpānaṃ paccayo hoti, na pavatteti.
     Nanu ca 4- "hetū sahajātānaṃ hetupaccayena paccayo"ti vutte sabbopi
ayaṃ attho gahito hoti, atha kasmā "hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca
rūpānan"ti idaṃ gahitanti? pavattiyaṃ kaṭattārūpādīnaṃ paccayabhāvassa paṭibāhanato.
Evañhi sati yāni pavattiyaṃ hetunā saha ekakkhaṇe kaṭattārūpāni ceva
@Footnote: 1 Sī.,Ma. yuganandhāva    2 cha.Ma. paṭisandhiviññāṇarājassa
@3 Sī. aññokāsattā    4 cha.Ma. ayaṃ saddo na dissati
Utuāhārasamuṭṭhānāni ca jāyanti, tesampi hetu hetupaccayoti āpajjeyya, na
ca so tesaṃ paccayo. Tasmā tesaṃ paccayabhāvassa paṭibāhanatthametaṃ gahitanti
veditabbaṃ.
     Idāni "nānappakārabhedato paccayuppannato"ti imesaṃ padānaṃ vasenettha viññātabbo
vinicchayo. Tesu nānappakārabhedatoti ayañhi hetu nāmajātito kusalākusala-
vipākakiriyābhedato catubbidho. Tattha kusalahetu bhummantarato kāmāvacarādibhedena
catubbidho, akusalahetu kāmāvacarova, vipākahetu  kāmāvacarādibhedena catubbidho,
kiriyāhetu kāmāvacaro rūpāvacaro arūpāvacaroti tividho. Tattha kāmāvacarakusalahetu
nāmato alobhādivasena tividho. Rūpāvacarādikusalahetūsupi eseva nayo. Akusalahetu
lobhādivasena tividho. Vipākakiriyāhetū pana alobhādivasena tayo tayo honti.
Taṃtaṃcittasampayogavasena pana tesaṃ tesaṃ hetūnaṃ nānappakārabhedoyevāti evaṃ
tāvettha nānappakārabhedato viññātabbo vinicchayo.
     Paccayuppannatoti iminā paccayena ime dhammā uppajjanti, imesaṃ
nāma dhammānaṃ ayaṃ paccayoti evampi vinicchayo viññātabboti attho. Tattha
imasmiṃ tāva hetupaccaye kāmāvacarakusalahetu kāmabhavarūpabhavesu attanā sampayutta-
dhammānañceva cittasamuṭṭhānarūpānañca hetupaccayo hoti, arūpabhave sampayutta-
dhammānaṃyeva. Rūpāvacarakusalahetu kāmabhavarūpabhavesuyeva sampayuttadhammānañceva
cittasamuṭṭhānarūpānañca hetupaccayo. Arūpāvacarakusalahetu kāmāvacarakusalahetusadisova.
Tathā apariyāpannakusalahetu, tathā akusalahetu. Kāmāvacaravipākahetu pana kāmabhavasmiṃyeva
attanā sampayuttadhammānaṃ paṭisandhiyaṃ kaṭattārūpānaṃ pavatte cittasamuṭṭhānarūpānañca
hetupaccayo. Rūpāvacaravipākahetu rūpabhave vuttappakārānaññeva hetupaccayo.
Arūpāvacaravipākahetu arūpabhave sampayuttakānaññeva hetupaccayo. Apariyāpanna-
vipākahetu kāmabhavarūpabhavesu sampayuttakānañceva cittasamuṭṭhānarūpānañca arūpabhave
Arūpadhammānaññeva hetupaccayo. Kiriyāhetūsu pana tebhūmikesupi kusalahetusadisova
paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.
                    Hetupaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 406-411. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9146              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9146              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=68              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=20              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=20              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]