ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     6. Sahajātapaccayaniddesavaṇṇanā.
     [6] Sahajātapaccayaniddese aññamaññanti aññamaññassa. 4- Iminā etesaṃ 5-
dhammānaṃ ekakkhaṇe paccayabhāvañceva paccayuppannabhāvañca dīpeti. Okkantikkhaṇeti
pañcavokāre 6- paṭisandhikkhaṇe. Tasmiñhi khaṇe nāmarūpaṃ okkantaṃ viya pakkhandantaṃ
@Footnote: 1 cha.Ma. kāmāvacarakiriyaṃ    2 cha.Ma. rūpāvacarakiriyaṃ    3 cha.Ma. arūpāvacarakiriyaṃ
@4 cha.Ma. añño aññassa    5 Sī.,Ma. imināva tesaṃ   6 cha.Ma. pañcavokārabhave
Viya paralokato imaṃ lokaṃ āgantvā pavisantaṃ viya uppajjati, tasmā so khaṇo
"okkantikkhaṇo"ti vuccati. Ettha ca rūpanti hadayavatthumattameva adhippetaṃ. Tañhi
nāmassa nāmañca tassa aññamaññaṃ sahajātapaccayatthaṃ pharati. Cittacetasīkāti
pavattiyaṃ cattāro khandhā. Sahajātapaccayenāti ettha cittasamuṭṭhānarūpā
cittacetasikānaṃ paccayatthaṃ na pharanti, tasmā "aññamaññan"ti na vuttaṃ. Tathā
upādārūpā bhūtānaṃ. Rūpino dhammā arūpīnaṃ dhammānanti hadayavatthu catunnaṃ
khandhānaṃ. Kiñci kāleti kismiñci kāle. Sahajātapaccayenāti paṭisandhiṃ sandhāya
vuttaṃ. Na sahajātapaccayenāti pavattiṃ sandhāya vuttaṃ.
     Ayaṃ pana cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayoti
evaṃ chahi koṭṭhāsehi ṭhito. Tattha tayo koṭṭhāsā aññamaññavasena vuttā, tayo
na aññamaññavasena. Tattha paṭhamakoṭṭhāse arūpameva paccayo ceva paccayuppannañca,
dutiye rūpameva, tatiye nāmarūpaṃ, catutthe paccayo arūpaṃ, paccayuppannaṃ rūpaṃ,
pañcame paccayopi paccayuppannampi rūpameva, chaṭṭhe paccayo rūpaṃ, paccayuppannaṃ
arūpanti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana sahajātapaccayo jātivasena kusalo akusalo vipāko kiriyā 1-
rūpanti pañcadhā bhijjati. Tattha kusalo bhūmito catubbidho hoti, akusalo ekavidhova,
vipāko catubbidho, kiriyāsaṅkhāto tividho, rūpaṃ ekavidhaṃ kāmāvacaramevāti evaṃ
tāvettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha catubhūmikampi kusalaṃ pañcavokārabhave attanā
sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca sahajātapaccayo hoti, tathā akusalaṃ.
Yaṃ panettha arūpe uppajjati, taṃ arūpadhammānaṃyeva sahajātapaccayo hoti.
     Kāmāvacararūpāvacaravipākaṃ cittasamuṭṭhānarūpassa ceva sampayuttadhammānañca
sahajātapaccayo hoti. Yaṃ panettha rūpaṃ na samuṭṭhāpeti, taṃ sampayuttadhammānaññeva.
@Footnote: 1 cha.Ma. kiriyaṃ
Yaṃ paṭisandhiyaṃ uppajjati, taṃ kaṭattārūpānañcāpi sahajātapaccayo hoti.
Arūpāvacaravipākaṃ sampayuttadhammānaññeva. Lokuttaravipākaṃ pañcavokāre sampayutta-
dhammānañceva cittasamuṭṭhānarūpānañca, catuvokāre arūpānaññeva. Kāmāvacarā-
rūpāvacarakiriyā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpānañca sahajāta-
paccayo hoti, catuvokāre arūpānaññeva. Rūpāvacarakiriyā sampayuttadhammānañceva
cittasamuṭṭhānarūpānañca ekantena sahajātapaccayo hoti.
     Catusamuṭṭhānikassa rūpassa kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi
ekassa, dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpassa sahajātapaccayena paccayo
hoti. 1- Kāmāvacararūpāvacarapaṭisandhikkhaṇe vatthurūpaṃ vipākakkhandhānaṃ sahajātapaccayena
paccayo. Utucittāhārasamuṭṭhānesu pana mahābhūtāni aññamaññañceva upādārūpassa
ca sahajātapaccayena paccayoti evamettha paccayuppannatopi viññātabbo  vinicchayoti.
                   Sahajātapaccayaniddesavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 418-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9444              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9444              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=960              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1048              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1048              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]