ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     15. Āhārapaccayaniddesavaṇṇanā
     [15] Āhārapaccayaniddese kabaḷiṅkāro āhāroti catusantatisamuṭṭhāne
rūpe ojā āhāro nāma. So pana yasmā kabaḷaṃ katvā ajjhoharitova
@Footnote: 1 cha.Ma. sāvasesavasena desanā   2 cha.Ma. sampayuttadhammānaṃ
@3 cha.Ma. sampayuttakkhandhānaññeva

--------------------------------------------------------------------------------------------- page432.

Āhārakiccaṃ karoti, na bahiṭṭhito, tasmā āhāroti avatvā "kabaḷiṅkāro āhāro"ti vuttaṃ. Kabaḷaṃ karitvā ajjhoharitabbavatthukattā vā kabaḷiṅkāroti nāmamattamevetaṃ 1- tassa. Arūpino āhārāti phassacetanāviññāṇāhāRā. Taṃsamuṭṭhānānanti idhāpi kammasamuṭṭhānāni gahitāneva. Vuttañhetaṃ pañhāvāre:- paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayoti. Ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana āhārapaccayo saṅkhepato kabaḷiṅkāro āhāro phasso cetanā viññāṇanti cattārova dhammā honti. Tattha ṭhapetvā kabaḷiṅkārāhāraṃ sesā tayo arūpāhārā jātivasena kusalākusalavipākakiriyābhedato catudhā bhijjanti. Puna bhūmibhedena kusalo catudhā, akusalo ekadhā, vipāko catudhā, kiriyā tidhāti evaṃ anekadhā bhijjanti. Kabaḷiṅkāro āhāro pana jātito abyākato, bhūmito kāmāvacarovāti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha catubhūmikāpi tayo kusalāhārā pañcavokāre attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca āhārapaccayena paccayo, ṭhapetvā pana rūpāvacaraṃ avasesā arūpe sampayuttadhammānaññeva āhārapaccayena paccayo. Akusalāhāresupi eseva nayo. Catubhūmikavipākāhārā pana sabbattha sampayuttakānaṃ āhārapaccayā honti. Kāmāvacararūpāvacaravipākā panettha pañcavokāre uppajjamānā pavatte cittasamuṭṭhānarūpassa paṭisandhiyaṃ kaṭattārūpassāpi āhārapaccayā honti. Lokuttarā pana cittasamuṭṭhānarūpasseva, arūpe uppannā rūpassa paccayā na honti. Tebhūmikāpi tayo kiriyāhārā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, kāmāvacarārūpāvacarā pana arūpe sampayuttadhammānaññeva āhārapaccayena paccayo. Catusantatisamuṭṭhāno kabaḷiṅkārāhāro kiñcāpi "imassa @Footnote: 1 cha.Ma. nāmametaṃ

--------------------------------------------------------------------------------------------- page433.

Kāyassā"ti avisesato vutto, visesato panāyamettha āhārasamuṭṭhānarūpassa janako ceva anupālako ca hutvā āhārapaccayena paccayo hoti, sesatisantati- samuṭṭhānassa anupālakova hutvā āhārapaccayena paccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti. Āhārapaccayaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 55 page 431-433. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9752&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9752&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=516              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2551              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2551              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]