ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      17. Jhānapaccayaniddesavaṇṇanā
     [17] Jhānapaccayaniddese jhānaṅgānīti dvipañcaviññāṇavajjesu
sesacittesu uppannāni vitakkavicārapītisomanassadomanassupekkhācittekaggatā-
saṅkhātāni satta aṅgāni. Pañcannaṃ pana viññāṇakāyānaṃ abhinipātamattattā tesu
vijjamānānipi upekkhāsukhadukkhāni upanijjhāyanākārassa 1- abhāvato jhānaṅganti
na uddhaṭāni. Tattha pacchinnattā pana sesāhetukesupi jhānaṅgaṃ na uddhaṭameva.
2- Dhammasaṅgahe idha pana uddhaṭamevāti. 2- Taṃsamuṭṭhānānanti idhāpi kaṭattārūpaṃ
saṅgahitanti veditabbaṃ. Vuttañhetaṃ pañhāvāre:- paṭisandhikkhaṇe vipākā-
byākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena
paccayoti. Ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana jhānapaccayo sattannaṃ jhānaṅgānaṃ
vasena ṭhitopi jātibhedato kusalākusalavipākakiriyāvasena catudhā bhijjati, puna
bhūmivasena catudhā ekadhā catudhā tidhāti dvādasadhā bhijjatīti evamettha
nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha catubhūmikampi kusalajhānaṅgaṃ pañcavokāre sampayutta-
dhammānañceva cittasamuṭṭhānarūpassa ca, ṭhapetvā rūpāvacaraṃ avasesaṃ arūpe
sampayuttadhammānaññeva jhānapaccayena paccayo. Akusalepi eseva nayo.
Kāmāvacararūpāvacaravipākaṃ pavatte sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca,
paṭisandhiyaṃ sampayuttadhammānañceva kaṭattārūpassa ca, arūpavipākaṃ sampayutta-
dhammānaññeva. Yañca arūpe lokuttaravipākaṃ uppajjati, tañca. Pañcavokāre pana
taṃ cittasamuṭṭhānarūpassāpi jhānapaccayena paccayo hoti. Tebhūmikampi kiriyājhānaṅgaṃ
pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca. Yaṃ panettha arūpe
@Footnote: 1 cha.Ma. upanijjhānākārassa    2-2 cha.Ma. ime pāṭhā na dissanti
Uppajjati, taṃ sampayuttadhammānaññeva jhānapaccayena paccayoti evamettha
paccayuppannatopi viññātabbo vinicchayoti.
                    Jhānapaccayaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 435-436. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9823              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9823              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=523              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2602              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]