ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    20. Vippayuttapaccayaniddesavaṇṇanā
     [20] Vippayuttapaccayaniddese rūpino dhammā arūpīnanti idaṃ tāva
hadayavatthuno ceva cakkhundriyādīnañca vasena veditabbaṃ. Rūpadhammesu hi eteyeva
cha koṭṭhāsā arūpakkhandhānaṃ vippayuttapaccayā 1- honti. Rūpāyatanādayo pana
ārammaṇadhammāpi kiñcāpi vippayuttadhammā, vippayuttapaccayā pana na honti.
Kiṃkāraṇā? sampayogāsaṅkāya abhāvato. Arūpino hi khandhā cakkhvādīnaṃ vatthūnaṃ
Abbhantarato nikkhamantā viya uppajjantīti. Tattha āsaṅkā hoti "kinnu kho
ete etehi sampayuttā, udāhu vippayuttā"ti. Ārammaṇadhammā pana vatthunissayena
uppajjamānānaṃ ārammaṇamattāva 2- hontīti natthi tesu sampayogāsaṅkā. Iti
sampayogāsaṅkāya abhāvato na te vippayuttapaccayā. Hadayavatthuādīsu panāyaṃ
vippayuttapaccayatā veditabbā. Vuttampi cetaṃ pañhāvāre:- vatthu kusalānaṃ khandhānaṃ
@Footnote: 1 cha.Ma. vippayuttapaccayena paccayā   2 cha.Ma. va-saddo na dissati
Vippayuttapaccayena paccayo. Vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayo.
Cakkhvāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo. Sotaghānajivhākāyāyatanaṃ
sotaghānajivhākāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ
kiriyābyākatānaṃ khandhānaṃ vippayuttapaccayena paccayoti.
     Arūpino dhammā rūpīnanti idaṃ pana catunnaṃ khandhānaṃ vasena veditabbaṃ.
Arūpadhammesu hi cattāro khandhāva sahajātapurejātānaṃ rūpadhammānaṃ vippayuttapaccayā
honti, nibbānaṃ pana arūpampi samānaṃ rūpassa vippayuttapaccayena paccayo na hoti.
"catūhi sampayogo catūhi vippayogo"ti hi vuttaṃ. Iti catunnaṃ arūpakkhandhānaṃyeva
vippayuttapaccayatā veditabbā. Vuttampi cetaṃ pañhāvāre:- sahajātā
kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā
kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. Paṭisandhikkhaṇe
vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo, khandhā vatthussa 1-
vippayuttapaccayena paccayoti. Evaṃ tāvettha pālivaṇṇanā veditabbā.
     Ayañca 2- vippayuttapaccayo nāma saṅkhepato pañcavokārabhave vattamānā
rūpārūpadhammā. Tesupi rūpaṃ vatthuno cakkhvādīnañca vasena chadhā bhinnaṃ, arūpaṃ
pañcavokārabhave uppannakusalākusalavipākakiriyāvasena catudhā bhinnaṃ. Tassa bhūmito
kāmāvacarādivasena catudhā ekadhā tidhā tidhāti ekādasadhā bhedo hoti. Arūpavipākañhi
vippayuttapaccayo na hotīti evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha pañcavokārabhave uppannaṃ catubhūmikampi kusalañca
akusalañca attanā samuṭṭhāpitacittasamuṭṭhānarūpassa sahajātavippayuttapaccayena
paccayo hoti. Uppādakkhaṇaṃ pana atikkamitvā ṭhitikkhaṇaṃ pattassa purejātassa
catusamuṭṭhānikatisamuṭṭhānikarūpakāyassa pacchājātavippayuttapaccayena paccayo hoti.
@Footnote: 1 cha.Ma. vatthussāti    2 cha.Ma. ayaṃ pana
Ettha ca tisamuṭṭhānikakāyoti āhārasamuṭṭhānassa abhāvato brahmapārisajjādīnaṃ
kāyo veditabbo. Kāmāvacararūpāvacaravipākaṃ pana pavatte cittasamuṭṭhānarūpassa
paṭisandhiyaṃ kaṭattārūpassa ca sahajātavippayuttapaccayena paccayo hoti. Lokuttaravipākaṃ
cittasamuṭṭhānarūpasseva. Tividhampi panetaṃ purejātassa catusamuṭṭhānikatisamuṭṭhānika-
kāyassa pacchājātavippayuttapaccayena paccayo. Tebhūmikampi kiriyaṃ cittasamuṭṭhānassa
sahajātavippayuttapaccayena paccayo, purejātassa catusamuṭṭhānikatisamuṭṭhānikakāyassa
pacchājātavippayuttapaccayena paccayo. Chadhā ṭhitesu pana rūpesu vatthurūpaṃ
paṭisandhikkhaṇe kāmāvacararūpāvacaravipākānaṃ sahajātavippayuttapaccayena paccayo, pavatte
uppajjamānānaṃ catubhūmikakusalānaṃ akusalānaṃ dvipañcaviññāṇavajjānaṃ tebhūmikavipākānaṃ
tebhūmikakiriyānañca purejātavippayuttapaccayena paccayo. Cakkhvāyatanādīni cakkhu
viññāṇādīnaṃ purejātavippayuttapaccayena paccayoti evamettha paccayuppannatopi
viññātabbo vinicchayoti.
                   Vippayuttapaccayaniddesavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 437-439. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9877              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9877              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2637              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2708              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]