บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
21. Atthipaccayaniddesavaṇṇanā [21] Atthipaccayaniddese cattāro khandhātiādīhi sahajātavasena atthipaccayo niddiṭṭho. Cakkhvāyatanantiādīhi purejātavasena. Yaṃ rūpaṃ nissāyāti ettha sahajātapurejātavasena atthipaccayo niddiṭṭho. Evamayaṃ pāli sahajātānaññeva atthipaccayavasena āgatā. Pañhāvāre pana sahajātaṃ purejātaṃ pacchājātaṃāhāraṃindriyantiimesaṃ vasenaāgatattā pacchājātaāhārindriyavasenāpi atthipaccayo labbhati. Idha pana sāvasesadesanā katāti ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana atthipaccayo nāma duvidho aññamaññato na aññamaññato. Tattha aññamaññaṃ tividhaṃ arūpaṃ arūpena, rūpaṃ rūpena, rūpārūpaṃ rūpārūpena. "cattāro khandhā arūpino"ti ettha hi sabbacittuppattivasena arūpaṃ arūpena vuttaṃ. "cattāro mahābhūtā"ti ettha sabbasantativasena rūpaṃ rūpena. "okkantikkhaṇe nāmarūpan"ti ettha paṭisandhikkhandhānañceva vatthuno ca vasena rūpārūpaṃ rūpārūpena vuttaṃ. Na aññamaññampi tividhaṃ arūpaṃ arūpassa, rūpaṃ rūpassa, rūpaṃ arūpassa. "cittacetasikā dhammā"ti ettha hi pañcavokāravasena arūpaṃ rūpassa vuttaṃ. "mahābhūtā upādārūpānan"ti ettha sabbasantativasena rūpaṃ rūpassa. "cakkhvāyatanaṃ cakkhuviññāṇadhātuyā"tiādīsu vatthārammaṇavasena rūpaṃ arūpassa atthipaccayoti vuttaṃ. Apicesa atthipaccayo nāma saṅkhepato khaṇattayappattaṃ nāmañceva rūpañca, vattamānā pañcakkhandhātipi vattuṃ vaṭṭati. So jātibhedato kusalākusalavipākakiriyā- rūpavasena pañcadhā bhijjati. Tattha kusalo sahajātapacchājātavasena duvidho hoti, tathā akusalo vipākakiriyāsaṅkhāto ca. Tesu kusalo kāmāvacarādivasena 1- catudhā bhijjati, akusalo kāmāvacarova, vipāko catubhūmiko, kiriyāsaṅkhāto tebhūmiko. Rūpasaṅkhāto atthipaccayo kāmāvacarova. So pana sahajātapurejātavasena duvidho. Tattha pañca vatthūni ārammaṇāni ca purejātāneva, hadayavatthu sahajātaṃ vā hoti purejātaṃ vā. Pañhāvāre pana āgato āhāro indriyañca sahajātādibhedaṃ na labbhatīti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha catubhūmikakusalopi sahajāto atthipaccayo pañcavokāre "eko khandho tiṇṇannaṃ khandhānan"tiādinā nayena aññamaññaṃ khandhānañceva cittasamuṭṭhānarūpassa ca, ṭhapetvā pana rūpāvacarakusalaṃ avaseso arūpe sampayuttak- khandhānaññeva sahajātakusalo atthipaccayena paccayo hoti. Catubhūmiko panesa pañcavokāre catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātakusalo 2- atthipaccayena paccayo hoti. Akusalepi eseva nayo. Sopi hi pañcavokāre sampayuttakkhandhānañceva @Footnote: 1 cha.Ma. kāmāvacarādibhedena 2 cha.Ma. pacchājāto kusalo Cittasamuṭṭhānarūpassa ca, catuvokāre sampayuttakkhandhānaññeva sahajātakusalo 1- atthipaccayena paccayo, pañcavokāre catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātakusalo atthipaccayena paccayo. Vipākato pana kāmāvacararūpāvacaro atthipaccayo niyameneva paṭisandhikkhaṇe khandhānañceva kaṭattārūpassa ca sahajātatthipaccayena paccayo. Pavatte pana sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena paccayo, ṭhitippattassa catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Arūpāvacaravipāko pana arūpe uppannalokuttaravipāko ca attanā sampayuttak- khandhānaññeva sahajātatthipaccayena paccayo. Pañcavokāre lokuttaravipāko attanā 2- sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena paccayo, catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Kiriyato rūpāvacaro atthipaccayo sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena paccayo, catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Kāmāvacarā- rūpāvacarā 3- pana arūpe sampayuttakkhandhānaññeva, pañcavokāre cittasamuṭṭhāna- rūpassāpi sahajātatthipaccayena paccayo, catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Rūpasaṅkhāto pana atthipaccayo sahajāto purejāto āhāro indriyanti catubbidho. Tattha 4- sahajāto rūpatthipaccayo samuṭṭhānavasena catudhā tiṭṭhati. 4- Tattha kammasamuṭṭhāno sahajātatthipaccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, tīṇi ekassa, dve dvinnaṃ, mahābhūtā upādārūpānanti evaṃ sahajātatthipaccayena paccayo hoti. Paṭisandhikkhaṇe vatthurūpaṃ kāmāvacararūpāvacaravipākakkhandhānaṃ @Footnote: 1 cha.Ma. sahajātākusalo 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. kāmāvacarārūpāvacaro @4-4 cha.Ma. sahajātarūpatthipaccayo catusamuṭṭhānavasena catudhā ṭhito Sahajātatthipaccayena paccayo hoti. Tesampi tisamuṭṭhānikarūpaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, tīṇi ekassa, dve dvinnaṃ, mahābhūtā upādārūpānanti evaṃ sahajātatthi- paccayena paccayo hoti. Purejātatthipaccayo pana vatthupurejātaārammaṇapurejātavasena duvidho hoti, so duvidhopi heṭṭhā purejātapaccaye vuttanayeneva yojetvā gahetabbo. Āhāratthipaccayopi heṭṭhā kabaḷiṅkārāhārapaccaye yojitanayeneva yojetabbo. Idha panesa attano aniruddhakkhaṇe paccayabhāvena atthipaccayoti vutto. Rūpa- jīvitindriyampi heṭṭhā indriyapaccaye rūpajīvitindriyayojanāyaṃ vuttanayeneva gahetabbaṃ. 1- Idha panetampi attano aniruddhakkhaṇeyeva paccayabhāvena atthipaccayoti vuttanti evamettha paccayuppannatopi viññātabbo vinicchayoti. Atthipaccayaniddesavaṇṇanā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 55 page 439-442. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9926 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9926 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=527 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2672 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2731 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2731 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]