ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                            Sumaṅgalavilāsinī
                    dīghanikāyaṭṭhakathā pāṭikavaggavaṇṇanā
                 namo tassa bhagavato arahato sammāsambuddhassa
                         --------------
                           1.  pāṭikasutta
                         sunakkhattavatthuvaṇṇanā
     [1] Evamme sutaṃ .pe. Mallesu viharatīti pāṭikasuttaṃ. Tatrāyaṃ
anupubbapadavaṇṇanā;-
     mallesu viharatīti mallā nāma jānapadino rājakumārā, tesaṃ
nivāso ekopi janapado ruḷhisaddena  "mallā"ti vuccati, tasmiṃ mallesu
janapade. "anupiyaṃ nāma mallānaṃ nigamo"ti anupiyanti evaṃnāmako mallānaṃ
janapadassa eko nigamo, taṃ gocaragāmaṃ katvā ekasmiṃ chāyūdakasampanne
vanasaṇḍe viharatīti attho. Anopiyantipi pāṭho. Pāvisīti paviṭṭho. Bhagavā pana
na tāva paviṭṭho, pavisissāmīti nikkhantattā pana pāvisīti vutto. Yathā  kiṃ,
yathā "gāmaṃ gamissāmī"ti nikkhanto puriso taṃ gāmaṃ appattopi "kuhiṃ
itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ. Etadahosīti gāmasamīpe
ṭhatvā suriyaṃ 1- olokentassa etaṃ ahosi. Atippago khoti ativiya pago kho,
na tāva kulesu yāgubhattaṃ niṭṭhitanti. Kiṃ pana bhagavā kālaṃ ajānitvā
nikkhantoti? na ajānitvā. Paccūsakāleyeva hi bhagavā ñāṇajālaṃ pattharitvā
lokaṃ volokento ñāṇajālassa 2- anto paviṭṭhaṃ bhaggavagottaṃ channaparibbājakaṃ
disvā "ajjāhaṃ imassa paribbājakassa mayā pubbe katakāraṇaṃ āharitvā
dhammaṃ kathessāmi, sā dhammakathā assa mayi pasādapaṭilābhavasena saphalā bhavissatī"ti
ñatvāva paribbājakārāmaṃ pavisitukāmo atippagova nikkhami. Tasmā tattha
pavisitukāmatāya evaṃ cittaṃ uppādesi.
@Footnote: 1 cha.Ma. sūriyaṃ evamuparipi. 2 Sī.i. buddhañāṇassa.
     [2] Etadavocāti bhagavantaṃ disvā mānatthaddhataṃ akatvā satthāraṃ
paccuggantvā etaṃ etu kho bhanteti ādikaṃ vacanaṃ avoca. Imaṃ pariyāyanti
imaṃ vāraṃ, ajja imaṃ āgamanavāranti attho. Kiṃ pana bhagavā pubbepi tattha
gatapubbopi? na gatapubbo, lokasamudācāravasena pana evamāha. Lokiyā hi
cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ 1- āgataṃ disvā "kuto bhavaṃ
āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamuḷhosī"ti
ādīni vadanti. Tasmā ayampi lokasamudācāravasena evamāhāti veditabbo.
Idamāsananti attano nisinnāsanaṃ papphoṭetvā dadamāno evamāha.
Sunakkhatto licchaviputtoti sunakkhatto nāma licchavirājaputto. So kira tassa
gihisahāyo hoti, kālena kālaṃ tassa santikaṃ āgacchati. 2- Paccakkhātoti
"paccakkhāmidānāhaṃ bhante bhagavantaṃ, nadānāhaṃ bhante bhagavantaṃ uddissa
viharissāmī"ti evaṃ paṭiakkhāto nissaṭṭho pariccatto.
     [3] Bhagavantaṃ uddissāti "bhagavā me satthā, bhagavato ahaṃ
ovādaṃ paṭikaromī"ti evaṃ apadisitvā. Ko santo kaṃ paccācikkhasīti yācako
vā yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ. Tvaṃ pana neva yācako na
yācitako, evaṃ sante moghapurisa ko santo ko samāno kaṃ paccācikkhasīti
dasseti. Passa moghapurisāti passa tucchapurisa. Yāvañca te idaṃ aparaddhanti
yattakaṃ idaṃ tava aparaddhaṃ, yattako te aparādho, tattako dosoti evāhaṃ
bhavantaṃ 3- dosaṃ āropemīti 4- dasseti. 5-
     [4] Uttarimanussadhammāti pañcasīladasasīlasaṅkhātā manussadhammā
uttari. Iddhipāṭihāriyanti iddhibhūtaṃ pāṭihāriyaṃ. Kate vāti katamhi vā.
Yassatthāyāti yassa dukkhakkhayassa atthāya. So niyyāti takkarassāti so dhammo
takkarassa yathā mayā dhammo desito, tathā kārakassa sammāpaṭipannassa
puggalassa sabbavaṭṭadukkhakkhayāya amatanibbānasacchikiriyāya 6- gacchati, na gacchati
saṃvattati, na saṃvattatīti pucchati. Tatra sunakkhattāti tasmiṃ sunakkhatta mayā
@Footnote: 1 cha.Ma. manāpajātikaṃ      2 cha.Ma. i. gacchati.    3 Ma.i. bhagavantaṃ,
@4 cha.Ma. āropesinti.   5 i. dassesi.        6 i. amatamahānibbāna....
Desite dhamme takkarassa sammādukkhakkhayāya saṃvattamāne kiṃ uttarimanussadhammā
iddhipāṭihāriyaṃ kataṃ karissati, ko tena katena attho? tasmiñhi katepi
akatepi mama sāsanassa parihāni natthi, devamanussānañhi amatanibbānaṃ 1-
sampāpanatthāya ahaṃ pāramiyo pūresiṃ, na pāṭihāriyakaraṇatthāyāti pāṭihāriyassa
niratthakataṃ dassetvā "passa moghapurisā"ti dutiyaṃ dosaṃ āropesi. 2-
     [5] Aggaññanti lokapaññattiṃ. "idaṃ nāma lokassa aggan"ti
evaṃ jānitabbaṃ aggamariyādaṃ na taṃ paññapetīti vadati. Sesamettha
anantaravārānusāreneva veditabbaṃ.
     [6] Anekapariyāyena khoti idaṃ kasmā āraddhaṃ.? sunakkhatto kira
"bhagavato guṇaṃ makkhessāmi, dosaṃ paññapessāmī"ti ettakaṃ vippalapitvā
bhagavato kathaṃ suṇanto appatiṭṭho niravo aṭṭhāsi. 3-
     Atha bhagavā "sunakkhatta evaṃ tvaṃ makkhibhāve ṭhito sayameva garahaṃ
pāpuṇissasī"ti makkhibhāve ādīnavadassanatthaṃ anekapariyāyenāti ādimāha. Tattha
anekapariyāyenāti anekakāraṇena. Vajjigāmeti vajjirājūnaṃ 4- gāme vesālīnagare.
No visahīti nāsakkhi. So avisahantoti so sunakkhatto yassa pubbe tiṇṇaṃ
ratanānaṃ vaṇṇaṃ kathentassa mukhaṃ nappahoti, sodāni teneva mukhena avaṇṇaṃ
katheti, 5- addhā avisahanto asakkonto brahmacariyaṃ carituṃ attano bālatāya
avaṇṇaṃ kathetvā hīnāyāvattoti. Buddho pana subuddhova, dhammo svākkhātova,
saṃgho supaṭipannova. Evaṃ tīṇi ratanāni thomentā manussā tuyheva dosaṃ
dassentīti. Iti kho teti evaṃ kho te sunakkhatta vattāro bhavissanti. Tato
evaṃ dose uppanne satthā atītānāgate appaṭihatañāṇo, mayhaṃ evaṃ doso
uppajjissatīti jānantopi puretaraṃ na kathesīti vattuṃ na lacchasīti dasseti.
Apakkamevāti apakkamiyeva, apakkanto 6- vā cutoti attho. Yathā taṃ āpāyikoti
yathā apāye nibbattanāraho satto niraye nibbattanāraho satto apakkameyya,
evameva apakkamīti attho.
@Footnote: 1 i amatamahānibbāna....     2 Ma. āropeti.       3 Sī. ahosi, i. aṭṭhasi.
@4 cha.Ma. vajjirājānaṃ.          5 i. kathesi.         6 Sī. apasakkanto.
                        Korakkhattiyavatthuvaṇṇanā
     [7] Ekamidāhanti iminā kiṃ dasseti? idaṃ suttaṃ dvīhi padehi
āraddhaṃ iddhipāṭihāriyaṃ na karotīti ca aggaññaṃ na paññapetīti 1- ca. Tattha
"aggaññaṃ na paññapetī"ti idaṃ padaṃ suttapariyosāne dassessati. "pāṭihāriyaṃ
na karotī"ti imassa pana padassa anusandhidassanavasena ayaṃ desanā āraddhā.
     Tattha ekamidāhanti ekasmiṃ ahaṃ. Samayanti samaye, ekasmiṃ kāle
ahanti attho. Thūlūsūti thūlū nāma janapado, tattha viharāmi. Uttarakā nāmāti
itthīliṅgavasena uttarakāti evaṃnāmako thūlūjanapadassa 2- nigamo, taṃ nigamaṃ
gocaragāmaṃ katvāti attho. Aceloti naggo. Korakkhattiyoti antovaṅkapādo
khattiyo. Kukkuravattikoti samādinnakukkuravatto 3- sunakho viya ghāyitvā khādati,
uddhanaṭṭhāne 4- nipajjati, aññaṃpi sunakhakiriyameva karoti. Catukoṇḍikoti
catusaṅghaṭṭiko dve jānūni 5- dve ca kappure bhūmiyaṃ ṭhapetvā vicarati.
Chamānikiṇṇanti bhūmiyaṃ nikiṇṇaṃ pakkhittaṃ ṭhapitaṃ. Bhakkhasanti bhakkhaṃ yaṅkiñci
khādanīyaṃ bhojanīyaṃ. Mukhenevāti hatthena aparāmasitvā khādanīyaṃ mukheneva khādati,
bhojanīyampi mukheneva bhuñjati. Sādhurūpoti sundararūPo. Arahaṃ 6- samaṇoti
arahantasamaṇo 7- ekoti. Tattha vatāti paṭṭhanaṭṭhe nipāto. Evaṃ kirassa paṭṭhanā
ahosi "iminā samaṇena sadiso añño samaṇo nāma natthi, ayañhi
appicchatāya vatthaṃ na nivāseti, `esa papañco'ti maññamāno bhikkhābhājanampi na
pariharati, chamānikiṇṇameva khādati, ayaṃ samaṇo nāma. Mayaṃ pana kiṃ samaṇā"ti.
Evaṃ sabbaññubuddhassa pacchato carantova imaṃ pāpakaṃ vitakkaṃ vitakkesi.
     Etadavocāti bhagavā kira cintesi "ayaṃ sunakkhatto pāpajjhāsayo,
kiṃ nu imaṃ disvā cintesī"ti athevaṃ cintento tassa ajjhāsayaṃ viditvā
"ayaṃ moghapuriso mādisassa sabbaññuno pacchato āgacchanto acelaṃ arahāti
maññati, idhevadānāyaṃ bālo niggahaṃ arahatī"ti anivattitvāva etaṃ tvaṃpi nāmāti
@Footnote: 1 i paññapeti      2 cha.Ma. thūlūnaṃ janapadassa, i, khulūnaṃ.  3 cha.Ma. i.....vato.
@4 cha.Ma. uddhanantare. i. uddhanavāre. 5 cha.Ma. jāṇūni 6 cha.Ma. ayaṃ. 7 cha.Ma.
@ayaṃ arahataṃ samaṇo
Ādivacanamavoca. Tattha tvaṃpi nāmāti garahaṭṭhe pikāro. Garahanto hi naṃ bhagavā
"tvaṃpi nāmā"ti āha. "tvaṃpi nāma evaṃ hīnajjhāsayo, ahaṃ samaṇo
sakyaputtiyoti evaṃ paṭijānissasī"ti ayañhettha adhippāyo. Kiṃ pana maṃ bhanteti
bhante mayhaṃ kiṃ gārayhaṃ disvā bhagavā "evamāhā"ti pucchati. Athassa bhagavā
ācikkhanto "nanu te"ti ādimāha. Maccharāyatīti "mā aññassa arahattaṃ
hotū"ti kiṃ bhagavā evaṃ  arahattassa maccharāyatīti pucchati. Na kho ahanti
ahaṃ moghapurisa sadevakassa lokassa arahattapaṭilābhameva paccāsiṃsāmi, 1-
etadatthameva me bahūni dukkarāni karontena pāramiyo pūritā, na kho ahaṃ
moghapurisa arahattassa maccharāyāmi. Pāpakaṃ diṭṭhigatanti anarahante 2- arahāti,
arahante ca anarahantoti evaṃ tassa diṭṭhi uppannā. Taṃ sandhāya "pāpakaṃ
diṭṭhigatan"ti āha. Yaṃ kho panāti yaṃ etaṃ acelaṃ evaṃ maññasi. Sattamaṃ
divasanti sattame divase. Alasakenāti alasakabyādhinā. Kālaṃ karissatīti
uddhumātakaudaro 3- marissati.
     Kālakañjikāti tesaṃ asurānaṃ nāmaṃ. Tesaṃ kira tigāvuto attabhāvo
appamaṃsalohito purāṇapaṇṇasadiso kakkaṭakānaṃ viya akkhīni nikkhamitvā matthake
tiṭṭhanti, mukhaṃ sūcipāsakasadisaṃ matthakasmiṃ yeva hoti, tena onametvā gocaraṃ
gaṇhanti. Vīraṇatthambhaketi 4- vīraṇatthambho tasmiṃ susāne atthi, tasmā taṃ
vīraṇatthambhakanti vuccati.
     Tenupasaṅkamīti bhagavati ettakaṃ vatvā tasmiṃ gāme piṇḍāya caritvā
vihāraṃ gate vihārā nikkhamitvā upasaṅkami. Yena tvanti yena kāraṇena tvaṃ.
Yasmāpi bhagavatā byākato, tasmāti attho. Mattaṃ mattanti pamāṇayuttaṃ
pamāṇayuttaṃ. "mantā mantā"5- tipi pāṭho, paññāya upaparikkhitvā upaparikkhitvāti
attho. Yathā samaṇassa gotamassāti yathā samaṇassa gotamassa micchāvacanaṃ assa,
tathā kareyyāsīti āha. Evaṃ vutte acelo sunakho viya uddhanaṭṭhāne nipanno
sīsaṃ ukkhipitvā akkhīni ummiletvā olokento kiṃ kathesi "samaṇo nāma
@Footnote: 1 cha.Ma. paccāsīsāmi evamuparipi      2 cha.Ma. i. na arahantaṃ.
@3 cha.Ma. i. uddhumātaudaro.        4 cha.Ma. i. bīra....  5 Ma. mantvā mantvā.
Gotamo amhākaṃ verī visabhāgo, samaṇassa gotamassa uppannakālato paṭṭhāya
mayaṃ suriye uggate khajjopanakā viya jātā. Samaṇo gotamo amhe evaṃ vācaṃ
vadeyya aññathā vā. Verino pana kathā nāma tacchā na hoti, gaccha tvaṃ
ahamettha kattabbaṃ jānissāmī"ti vatvā punadeva nipajji.
     [8] Ekadvīhikāyāti ekaṃ dveti vatvā gaṇesi. Yathā tanti yathā
asaddahamāno koci gaṇeyya, evaṃ gaṇesi. Ekadivasañca tikkhattuṃ upasaṅkamitvā
eko divaso atīto, dve divasā atītāti ārocesi. Sattamaṃ divasanti so
kira sunakkhattassa vacanaṃ  sutvā sattāhaṃ nirāhārova ahosi. Athassa sattame
divase eko upaṭṭhāko "amhākaṃ kulūpakasamaṇassa ajja sattamo divaso gehaṃ
anāgacchantassa aphāsu nu kho jātan"ti sūkaramaṃsaṃ pacāpetvā bhattaṃ ādāya
gantvā purato bhūmiyaṃ nikkhipi. Acelo disvā cintesi "samaṇassa gotamassa
kathā tacchā vā atacchā vā hotu, āhāraṃ pana khāditvā suhitassa me
maraṇaṃpi sumaraṇan"ti dve hatthe ca jānūni 1- ca bhūmiyaṃ ṭhapetvā kucchipūraṃ
bhuñji. So rattibhāge jīrāpetuṃ asakkonto alasakena kālamakāsi. Sacepi hi
so "na bhuñjeyyan"ti cinteyya, tathāpi taṃ divasaṃ bhuñjitvā alasakena kālaṃ
kareyya. Advejjhavacanā hi tathāgatāti.
     Vīraṇatthambhaketi titthiyā kira "kālakato 2- korakkhattiyo"ti sutvā
divasāni gaṇetvā idaṃ tāva saccaṃ jātaṃ, idāni naṃ aññattha chaḍḍetvā
"musāvādena samaṇaṃ gotamaṃ niggaṇhissāmā"ti gantvā tassa sarīraṃ valliyā
bandhitvā ākaḍḍhantā "ettha chaḍḍessāma, ettha chaḍḍessāmā"ti gacchanti.
Gatagataṭṭhānaṃ aṅgaṇameva hoti. Te kaḍḍhamānā vīraṇatthambhakaṃ susānaṃyeva
gantvā susānabhāvaṃ ñatvā "aññattha chaḍḍessāmā"ti ākaḍḍhiṃsu. Atha nesaṃ
valliṃ chijjittha, pacchā cāletuṃ nāsakkhiṃsu. Te tatova pakkantā. Tena vuttaṃ
"vīraṇatthambhake susāne chaḍḍesun"ti.
@Footnote: 1 cha.Ma. jaṇṇukāni.              2 cha.Ma. kālaṅkato.
     [9] Tenupasaṅkamīti kasmā upasaṅkami. So kira cintesi "avasesaṃ
tāva samaṇassa gotamassa vacanaṃ sameti, matassa pana uṭṭhāya aññena saddhiṃ
kathanaṃ nāma natthi, handāhaṃ gantvā pucchāmi. Sace katheti, sundaraṃ.
No ce katheti, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī"ti iminā kāraṇena
upasaṅkami. Ākoṭṭesīti pahari. Jānāmi āvusoti matasarīraṃ uṭṭhahitvā kathetuṃ
samatthaṃ nāma natthi, idaṃ kathaṃ kathesīti? buddhānubhāvena. Bhagavā kira
korakkhattiyaṃ asurayonito ānetvā sarīre adhimocetvā kathāpesi. Tameva vā
matasarīraṃ 1- kathāpesi, acinteyyo hi buddhavisayo.
     [10] Tatheva taṃ vipākanti tassa vacanassa taṃ vipākaṃ tatheva,
udāhu noti liṅgavipallāso kato, tatheva so vipākoti attho. Keci pana
"vipakkan"tipi paṭhanti, nibbattanti attho.
     Ettha ṭhatvā pāṭihāriyāni samānetabbāni. Sabbāneva hetāni
pañca pāṭihāriyāni honti. "sattame divase marissatī"ti vuttaṃ, so tatheva
mato, idaṃ paṭhamaṃ pāṭihāriyaṃ. "alasakenā"ti vuttaṃ, alasakeneva mato, idaṃ
dutiyaṃ. "kālakañjikesu nibbattissatī"ti vuttaṃ, tattheva nibbatto, idaṃ tatiyaṃ.
"vīraṇatthambhake susāne chaḍḍessantī"ti vuttaṃ, tattheva chaḍḍito, idaṃ catutthaṃ.
"nibbattaṭṭhānato āgantvā sunakkhattena saddhiṃ kathessatī"ti vuttaṃ, 2- so
kathesiyeva, idaṃ pañcamaṃ pāṭihāriyaṃ.
                      Acelakaḷāramajjhakavatthuvaṇṇanā
     [11] Kaḷāramajjhakoti 3- nikkhantadantamajjako. 4- Nāmameva vā
tassetaṃ. Lābhaggappattoti lābhaggaṃ patto, aggalābhaṃ pattoti vuttaṃ hoti.
Yasaggappattoti yasaggaṃ aggaparivāraṃ patto. Vattapadānīti vattāniyeva,
vattakoṭṭhāsā vā. Samattānīti gahitāni. Samādinnānīti tasseva vevacanaṃ.
@Footnote: 1 cha.Ma. i. sarīraṃ.    2 cha.Ma. vutto    3 cha.Ma....maṭṭuko, Sī....maṭṭhuko
@4 cha.Ma. nikkhantadantamattako
Puratthimena vesālinti vesālito avidūre puratthimadisāya. Cetiyanti
yakkhacetiyaṭṭhānaṃ. Esa nayo sabbattha.
     [12] Yena aceloti 1- bhagavato vattaṃ katvā yena acelo
kaḷāramajjhako tenupasaṅkami. Pañhaṃ apucchīti gambhīraṃ tilakkhaṇāhataṃ pañhaṃ
pucchi. Na sampāyāsīti na sammā ñāṇagatiyā sampāyāsi, 2- andho viya
visamaṭṭhāne tattha tattheva pakkhali. Pañhānaṃ 3- neva ādiṃ, na pariyosānamaddasa.
Athavā "na sampāyāsī"ti na sampādesi, sampādetvā kathetuṃ nāsakkhi.
Asampāyantoti kupurakkhīni 4- parivattetvā olokento "asikkhitakassa santike
vuṭṭhosi, anokāsepi pabbajito pañhaṃ pucchanto vicarasi, apehi mā etasmiṃ
ṭhāne aṭṭhāsī"ti vadanto. Kopañca dosañca appaccayañca pātvākāsīti
kuppanākāraṃ kopaṃ, dussanākāraṃ dosaṃ, atuṭṭhākārabhūtaṃ domanassasaṅkhātaṃ
apaccayañca pākaṭamakāsi. Āsādiyimhaseti āsādayimhā 5- ghaṭṭayimhā. Mā vata
no bho ahosīti aho vata me na bhaveyya. Maṃ vata no ahosītipi pāṭho.
Tattha manti sāmivacanaṭṭhe upayogavacanaṃ, ahosi vata nu mamāti attho. Evañca
pana cintetvā ukkuṭikaṃ nisīditvā "khamatha me bhante"ti taṃ khamāpesi. Sopi
ito paṭṭhāya aññaṃ kiñci pañhaṃ nāma na pucchissasīti. Āma na pucchissāmīti.
Yadi evaṃ gaccha, khamāpemi teti taṃ uyyojesi.
     [13] Parihitoti paridahito nivatthavattho. Sānucārikoti anucārikā
vuccati bhariyā, sahānucārikāya sānucāriko, taṃ taṃ brahmacārivattaṃ 6- pahāya
sabhariyoti attho. Odanakummāsanti surāmaṃsato atirekaṃ odanaṃpi kummāsaṃpi
bhuñjamāno. Yasā nihīnoti yaṃ lābhaggayasaggaṃ patto, tato parihīno hutvā.
     [14] "kataṃ hoti uttarimanussadhammā iddhipāṭihāriyan"ti idha
sattavattapadātikkamavasena satta pāṭihāriyāni veditabbāni.
@Footnote: 1 cha.Ma. acelako  2 cha.Ma. i. pāyāsi  3 cha.Ma. i. na dissati
@4 cha.Ma. i. kabarakkhīni, ṭī. kampanakkhīni  5 cha.Ma. i. āsādiyimha
@6 cha.Ma. brahmacariyaṃ, Sī. brahmacarivataṃ
                       Acelapāṭikaputtavatthuvaṇṇanā
     [15] Pāṭikaputtoti pāṭikassa putto. Ñāṇavādenāti ñāṇavādena
saddhiṃ. Upaḍḍhapathanti yojanaṃ ce, no antare bhaveyya, gotamo aḍḍhayojanaṃ,
ahaṃ aḍḍhayojanaṃ. Esa nayo aḍḍhayojanādīsu. Ekapadavāraṃpi atikkamma gacchato
jayo bhavissati, anāgacchato parājayoti. Te tatthāti te mayaṃ tattha
samāgataṭṭhāne. Taddiguṇaṃ taddiguṇāhanti tato tato diguṇaṃ diguṇaṃ ahaṃ karissāmīti,
bhagavatā saddhiṃ pāṭihāriyaṃ kātuṃ asamatthabhāvaṃ jānantopi "uttamapurisena saddhiṃ
paṭṭhapetvā asakkontassāpi 1- pasaṃsā 2- hotī"ti ñatvā evamāha. Nagaravāsinopi
taṃ sutvā "asamattho nāma evaṃ na gajjati, addhā ayaṃpi arahā bhavissatī"ti
tassa mahantaṃ sakkāramakaṃsu.
     [16] Yenāhaṃ tenupasaṅkamīti "sunakkhatto kira pāṭikaputto evaṃ
vadatī"ti assosi. Athassa hīnajjhāsayattā hīnadassanāya cittaṃ udapādi.
     So bhagavato vattaṃ katvā bhagavati gandhakuṭiṃ paviṭṭhe pāṭikaputtassa
santikaṃ gantvā pucchi "tumhe kira evarūpiṃ kathaṃ kathethā"ti. Āma kathemāti.
Yadi evaṃ "mā cintayittha mā bhāyittha vissatthā punappunaṃ evaṃ vadetha, ahaṃ
samaṇassa gotamassa upaṭṭhāko, tassa visayaṃ jānāmi, tumhehi saddhiṃ pāṭihāriyaṃ
kātuṃ nāsakkhissati, ahaṃ samaṇassa gotamassa kathetvā bhayaṃ uppādetvā taṃ
aññato gahetvā gamissāmi, tumhe mā bhāyitthā"ti taṃ assāsetvā bhagavato
santikaṃ gato. Tena vuttaṃ "yenāhaṃ tenupasaṅkamī"ti.
     Taṃ vācanti ādīsu "ahaṃ abuddhova samāno buddhomhīti vicariṃ,
abhūtameva kathitaṃ nāhaṃ buddho"ti vadanto taṃ vācaṃ pajahati nāma. Raho
nisīditvā cintayamāno "ahaṃ `ettakaṃ kālaṃ abuddhova samāno buddhomhī'ti
vicariṃ, itodāni paṭṭhāya nāhaṃ buddho"ti cintayanto taṃ cittaṃ pajahati nāma.
"ahaṃ `ettakaṃ kālaṃ abuddhova samāno buddhomhī'ti pāpikaṃ 3- diṭṭhiṃ gahetvā
@Footnote: 1 cha.Ma. i. asakkuṇantassāpi.    2 cha.Ma. pāsaṃso     3 cha.Ma. pāpakaṃ
Vicariṃ, itodāni paṭṭhāya imaṃ diṭṭhiṃ pajahāmī"ti pajahanto taṃ diṭṭhiṃ
paṭinissajjati nāma. Evaṃ akaronto pana taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ apaṭinissajjitvāti vuccati. Vipateyyāti bandhanā
muttatālapakkaṃ viya gīvato pateyya, sattadhā vā pana phaleyya.
     [17] Rakkhatetanti rakkhatu etaṃ. Ekaṃsenāti nippariyāyena.
Odhāritāti bhāsitā. Acelo ca bhante pāṭikaputtoti evaṃ ekaṃsena bhagavato
vācāya odhāritāya sace acelo pāṭikaputto. Virūparūpenāti vigatarūpena.
Vigacchitasabhāvena rūpena attano rūpaṃ pahāya adissamānena kāyena.
Sīhabyagghādivasena vā vividharūpena sammukhībhāvaṃ āgaccheyya. Tadassa bhagavato musāti
evaṃ sante bhagavato taṃ vacanaṃ musā bhaveyyāti musāvādena niggaṇhāti. Ṭhapetvā
kira etaṃ na aññena bhagavā musāvādena niggaṇhitabboti  1-.
     [18] Dvayagāminīti sarūpena atthibhāvaṃ, atthena natthibhāvanti
evaṃ dvayagāminī. Alikatucchanipphalavācāya etaṃ adhivacanaṃ.
     [19] Ajitopi nāma licchavīnaṃ senāpatīti so kira bhagavato upaṭṭhāko
ahosi, so kālamakāsi. Athassa sarīrakiccaṃ karitvā manussā pāṭikaputtaṃ pucchiṃsu
"kuhiṃ nibbatto senāpatī"ti. So āha "mahāniraye nibbatto"ti. Idañca pana
vatvā puna āha "tumhākaṃ senāpati mama santikaṃ āgamma ahaṃ tumhākaṃ vacanaṃ
akatvā samaṇassa gotamassa vādaṃ patiṭṭhapetvā niraye nibbattomhī"ti
paroditthāti.
     Tenupasaṅkamiṃ 2- divā vihārāyāti ettha "pāṭihāriyakaraṇatthāyā"ti
kasmā na vadati? abhāvā. Sammukhībhāvopi hissa tena saddhiṃ natthi, kuto
pāṭihāriyakaraṇaṃ, tasmā tathā avatvā "divāvihārāyā"ti āha.
@Footnote: 1 cha.Ma., i. niggahitapubbo       2 cha.Ma. i. tenupasaṅkami.
                       Iddhipāṭihāriyakathāvaṇṇanā
     [20] Gahapatinecayikāti gahapatimahāsālā. Tesañhi mahādhanadhaññanicayo,
tasmā "necayikā"ti vuccanti. Anekasahassāti sahassehipi aparimāṇagaṇanā.
Evaṃ mahatiṃ kira parisaṃ ṭhapetvā sunakkhattaṃ añño sannipātetuṃ
samattho natthi. Teneva bhagavā ettakaṃ kālaṃ sunakkhattaṃ gahetvā vicari.
     [21] Bhayanti cittutrāsabhayaṃ. Chambhitattanti sakalasarīracalanaṃ.
Lomahaṃsoti lomānaṃ uddhaggabhāvo. So kira cintesi "ahaṃ atimahantaṃ kathaṃ
kathetvā sadevake loke aggapuggalena saddhiṃ paṭiviruddho, mayhaṃ kho pana
abbhantare arahattaṃ vā pāṭihāriyakaraṇahetu vā natthi, samaṇo pana gotamo
pāṭihāriyaṃ karissati, athassa pāṭihāriyaṃ disvā mahājano `tvaṃdāni pāṭihāriyaṃ
kātuṃ asakkonto kasmā attano pamāṇaṃ ajānitvā loke aggapuggalena
saddhiṃ paṭimallo hutvā gajjasī'ti kaṭṭhaleḍḍudaṇḍādīhi viheṭhessatī"ti.
Tenassa mahājanasannipātañceva tena bhagavato ca āgamanaṃ sutvā bhayaṃ vā
chambhitattaṃ vā lomahaṃso vā udapādi. So tato dukkhā muñcitukāmo
tiṇḍukakhāṇuparibbājakārāmaṃ agamāsi. Tamatthaṃ dassetuṃ atha kho bhaggavāti ādimāha.
     Tattha upasaṅkamīti na kevalaṃ upasaṅkami, upasaṅkamitvā pana dūraṃ
aḍḍhayojanantaraṃ paribbājakārāmaṃ paviṭṭho, tatthapi cittassādaṃ alabhamāno
antantena āvijjhitvā 1- ārāmapaccante ekaṃ gahanaṭṭhānaṃ upadhāretvā
pāsāṇaphalake nisīdi. Atha bhagavā cintesi "sace ayaṃ bālo kassacideva kathaṃ
gahetvā idhāgaccheyya, mā nassatu bālo"ti "nisinnapāsāṇaphalakaṃ tassa sarīre
allīnaṃ hotū"ti adhiṭṭhāsi. Saha adhiṭṭhānacittena taṃ tassa sarīre alliyi. So
mahāaddubandhanabandho viya chinnapādo viya ca ahosi.
     Assosīti ito cito ca pāṭikaputtaṃ pariyesamānā parisā tassa
anupadaṃ gantvā nisinnaṭṭhānaṃ ñatvā āgatena aññatarena purisena "tumhe
kaṃ pariyesathā"ti vutte pāṭikaputtanti. So "tiṇḍukakhāṇuparibbājakārāme
nisinno"ti vuttavacanena assosi.
@Footnote: 1 Ma. āviñchitvā
     [22] Saṃsappatīti osīdati. Tattheva sañcarati. Pāvaḷā 1- vuccati
ānisadaṭṭhikā.
     [23] Parābhūtarūpoti parājitarūpo, vinaṭṭharūpo vā.
     [25] Goyugehīti goyuttehi satamattehi vā sahassamattehi vā
yugehi. Āviñjeyyāmāti ākaḍḍheyyāma. Chijjeranti chijjeyyuṃ. Pāṭikaputto
vā bandhaṭṭhāne chijjeyya.
     [26] Dārupattikantevāsīti dārupattikassa antevāSī. Tassa kira
etadahosi "tiṭṭhatu tāva pāṭihāriyaṃ, samaṇo gotamo `acelo pāṭikaputto
āsanāpi na vuṭṭhahissatī'ti āha. Handāhaṃ gantvā yena kenaci upāyena
taṃ āsanā vuṭṭhāpemi. Ettāvatā ca samaṇassa gotamassa parājayo bhavissatī"ti.
Tasmā evamāha.
     [27] Sīhassāti cattāro sīhā tiṇasīho ca kāḷasīho ca
paṇḍusīho ca kesarasīho ca. Tesaṃ catunnaṃ sīhānaṃ kesarasīho aggataṃ gato,
so idha adhippeto. Migaraññoti sabbacatuppadānaṃ rañño. Āsayanti nivāsaṃ.
Sīhanādanti abhītanādaṃ. Gocarāya pakkameyyanti āhāratthāya pakkameyyaṃ. Varaṃ
varanti uttamuttamaṃ, thūlaṃ thūlanti attho. Mudumaṃsānīti mudūni maṃsāni.
"madhumaṃsānī"ti pāṭho, madhuramaṃsānīti attho. Ajjhupeyyanti upagaccheyyaṃ. Sīhanādaṃ
naditvāti ye dubbalā pāṇā, te palāyantūti attano sūrabhāvasannissitena
kāruññena naditvā.
     [28] Vighāsasaṃvaḍḍhoti vighāsena saṃvaḍḍho, vighāsaṃ bhakkhitātirittaṃ
maṃsaṃ khāditvā vaḍḍhito. Dittoti dappito 2- thūlasarīro, balavāti balasampanno.
Etadahosīti kasmā ahosi? asmimānadosena.
     Tatrāyaṃ anupubbikathā:- ekadivasaṃ kira so sīho gocarato nivattamāno
taṃ siṅgālaṃ bhayena palāyamānaṃ disvā kāruññajāto hutvā "vayasa mā bhāyi,
tiṭṭha ko nāma tvan"ti āha. Jambuko nāmāhaṃ sāmīti. Vayasa jambuka ito
@Footnote: 1 Sī. pāvuḷā                2 Ma. dabbito
Paṭṭhāya maṃ upaṭṭhātuṃ sakkhissasīti. Upaṭṭhahissāmīti. So tato paṭṭhāya
upaṭṭhāti. Sīho gocarato āgacchanto mahantaṃ mahantaṃ maṃsakhaṇḍaṃ āharati. So
taṃ khāditvā avidūre pāsāṇapiṭṭhe vasati. So katipāhaccayeneva thūlasarīro
mahākhandho jāto. Atha naṃ sīho avoca "vayasa jambuka mama vijambhanakāle
avidūre ṭhatvā `virodha sāmī'ti vattaṃ sakkhissasī"ti. Sakkomi sāmīti. So tassa
vijambhanakāle tathā karoti. Tena sīhassa atireko asmimāno hoti.
     Athekadivasaṃ jarasiṅgālo udakasoṇḍiyaṃ pānīyaṃ pivanto attano chāyaṃ
olokento addasa attano thūlasarīrattañceva mahākhandhattañca. Disvāna
`jarasiṅgālo jarasiṅgālosmī'ti manaṃ akatvā "ahaṃpi sīho jāto"ti maññamāno 1-
tato attanāva attānaṃ etadavoca "vayasa jambuka yuttaṃ nāma tava iminā
attabhāvena parassa ucchiṭṭhamaṃsaṃ khādituṃ, kiṃ tvaṃ puriso na hosi, sīhassāpi
cattāro pādā dve dāḍhā dve kaṇṇā ekaṃ naṅguṭṭhaṃ, tavāpi sabbaṃ
tatheva, kevalaṃ tava kesarabhāramattameva natthī"ti. Tassevaṃ cintayato asmimāno
vaḍḍhi. Athassa tena asmimānadosena etaṃ "ko cāhan"ti ādi maññittamahosi. 2-
Tattha ko cāhanti ahaṃ ko, sīho migarājā ko, na mama ñāti, na
sāmiko, kimahantassa nipaccakāraṃ karomīti adhippāyo. Siṅgālakaṃyevāti siṅgālaravameva.
Bheraṇḍakaṃyevāti appiyaamanāpasaddameva. Ke ca chave siṅgāleti ko ca lāmako
siṅgālo. Ke pana sīhanādeti ko pana sīhanādo, siṅgālassa ca sīhanādassa ca ko
sambandhoti adhippāyo. Sugatāpadānesūti sugatalakkhaṇesu. Sugatassa sāsanasambhūtāsu
tīsu sikkhāsu. Kathaṃ panesa tattha jīvati. Etassa hi cattāro paccaye dadamānā
sīlādiguṇasampannānaṃ sambuddhānaṃ demāti denti, esa 3- abuddho samāno
buddhānaṃ niyāmitapaccaye paribhuñjanto sugatāpadānesu jīvati nāma.
Sugatātirittānīti tesaṃ kira bhojanāni dadamānā buddhānañca buddhasāvakānañca
datvā pacchā avasesaṃ sāyaṇhasamaye denti. Evamesa sugatātirittāni bhuñjati
@Footnote: 1 cha.Ma. i. maññi      2 cha.Ma. i. maññitamahosi     3 Sī. tesaṃ
Nāma. Tathāgateti tathāgataṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ ghaṭṭayitabbaṃ.
Athavā "tathāgate"ti ādīni upayogabahuvacanāneva. Āsādetabbanti idaṃpi
bahuvacanameva ekavacanaṃ viya vuttaṃ. Āsādanāti ahaṃ buddhena saddhiṃ pāṭihāriyaṃ
karissāmīti ghaṭṭanā.
     [29] Samekkhiyānāti samekkhitvā, maññitvāti attho. Amaññīti
puna amaññittha. Kotthūti siṅgālo.
     [30] Attānaṃ vighāse samekkhiyāti soṇḍiyaṃ ucchiṭṭhodake thūlaṃ
attabhāvaṃ disvā. Yāva attānaṃ na passatīti yāva ahaṃ sīhavighāsasaṃvaḍḍhitako
jarasiṅgāloti evaṃ yathābhūtaṃ attānaṃ na passati. Byagghoti maññatīti
sīhohamasmīti maññati, sīhena vā samānabalo byagghoyeva ahanti maññati.
     [31] Bhutvāna bheketi āvāṭamaṇḍuke khāditvā. Khalamūsikāyoti
khalesu mūsikāyo ca khāditvā. Kaṭasīsu khittāni ca kūṇapānīti susānesu
chaḍḍitakuṇapāni ca khāditvā. Mahāvaneti mahante mahāvanasmiṃ. Suññavaneti
tucchavane. Vivaḍḍhoti vaḍḍhito. Tatheva so siṅgālakaṃ anadīti evaṃ saṃvaḍḍhopi
migarājāhamasmīti maññitvāpi yathā pubbe dubbalasiṅgālakāle, tatheva so
siṅgālaravaṃyeva aravīti. Imāyapi gāthāya bhekādīni bhutvā vaḍḍhitasiṅgālo viya
lābhasakkāragiddho tvanti pāṭikaputtameva ghaṭṭesi. Nāgehīti hatthīhi.
     [34] Mahābandhanāti mahatā kilesabandhanā mocetvā. Mahāviduggāti
mahāviduggaṃ nāma cattāro oghā. Tato uddharitvā nibbānathale patiṭṭhapetvā.
                       Aggaññapaññattikathāvaṇṇanā
     [36] Iti bhagavā ettakena kathāmaggena pāṭihāriyaṃ na karotīti
padassa anusandhiṃ dassetvā idāni "na aggaññaṃ paññapetī"ti imassa
anusandhiṃ dassento aggaññañcāhanti desanaṃ ārabhi.
     Tattha aggaññañcāhanti ahaṃ bhaggava aggaññañca pajānāmi
lokuppatticariyavattañca. Tañca pajānāmīti na kevalaṃ aggaññameva, tañca
Aggaññaṃ pajānāmi. Tato ca uttaritaraṃ sīlasamādhito paṭṭhāya yāva sabbaññutañāṇā
pajānāmi. Tañca pajānanaṃ na parāmasāmīti tañca pajānantopi ahaṃ idaṃ
nāma pajānāmīti taṇhādiṭṭhimānavasena na parāmasāmi. Natthi tathāgatassa
parāmāsoti dīpeti. Paccattaṃyeva nibbuti viditāti attanāyeva attani
kilesanibbānaṃ viditaṃ. Yadabhijānaṃ tathāgatoti yaṃ kilesanibbānaṃ jānaṃ jānanto.
Tathāgato. No anayaṃ āpajjatīti aviditanibbānā titthiyā viya anayaṃ dukkhaṃ
byasanaṃ nāpajjati.
     [37] Idāni yantaṃ titthiyā aggaññaṃ paññapenti, taṃ dassento
santi bhaggavāti ādimāha. Tattha issarakuttaṃ brahmakuttanti issarakataṃ
brahmakataṃ, issaranimmitaṃ 1- brahmanimmitanti attho. Brahmāeva hi ettha
ādhipaccabhāvena issaroti veditabbo. Ācariyakanti ācariyabhāvaṃ ācariyavādaṃ.
Tattha ācariyavādo aggaññaṃ. Aggaññaṃ pana ettha desitanti katvā so
aggaññantveva vutto. Kathaṃvihitakanti kena vihitaṃ kinti vihitaṃ. Sesaṃ
brahmajāle vitthāritanayeneva veditabbaṃ.
     [41] Khiḍḍāpadosikanti khiḍḍāpadosikamūlaṃ.
     [47] Asatāti avijjānena, avijjamānaṭṭhenāti attho. Tucchāti
tucchena antosāravirahitena. Musāti musāvādena. Abhūtenāti bhūtatthavirahitena.
Abbhācikkhantīti abhiācikkhanti. Viparītoti viparītasañño viparītacitto. Bhikkhavo
cāti na kevalaṃ samaṇo gotamoyeva, ye ca assa anusiṭṭhiṃ karonti, te bhikkhū
ca viparītā. Atha yaṃ sandhāya viparītoti vadanti, taṃ dassetuṃ samaṇo gotamoti
ādi vuttaṃ. Subhaṃ vimokkhanti vaṇṇakasiṇaṃ. Asubhantvevāti subhaṇca asubhañca
sabbaṃ asubhanti evaṃ pajānāti. Subhantveva tasmiṃ samayeti subhantieva ca tasmiṃ
samaye pajānāti, na asubhaṃ. Bhikkhavo cāti ye te evaṃ vadanti, tesaṃ bhikkhavo ca
antevāsikasamaṇā viparītā. Pahotīti samattho paṭibalo.
@Footnote: 1 Sī. issaranimittaṃ
     [48] Dukkaraṃ khoti ayaṃ paribbājako yadidaṃ "evaṃ pasanno ahaṃ
bhante"ti ādimāha, taṃ sāṭheyyena kohaññena āha. Evaṃ kirassa ahosi
"samaṇo gotamo mayhaṃ ettakaṃ dhammakathaṃ kathesi, tamahaṃ sutvāpi pabbajituṃ na
sakkomi, mayā etassa sāsanaṃ paṭipannasadisena bhavituṃ vaṭṭatī"ti. Tato so
sāṭheyyena kohaññena evamāha. Tenassa bhagavā mammaṃ 1- ghaṭṭento viya
"dukkaraṃ kho etaṃ bhaggava tayā aññadiṭṭhikenā"ti ādimāha. Taṃ
poṭṭhapādasutte vuttatthameva. Sādhukamanurakkhāti suṭṭhu anurakkha.
     Iti bhagavā pasādamattānurakkhane paribbājakaṃ niyojesi. Sopi evaṃ
mahantaṃ suttantaṃ sutvāpi nāsakkhi kilesakkhayaṃ kātuṃ. Desanā panassa āyatiṃ
vāsanāya paccayo ahosi. Sesaṃ sabbattha uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                       pāṭikasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 6 page 1-16. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]