ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page44.

4. Aggaññasuttavaṇṇanā vāseṭṭhabhāradvājavaṇṇanā [111] Evamme sutanti aggaññasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:- pubbārāme migāramātupāsādeti ettha ayaṃ anupubbikathā:- atīte kira satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato pādamūle nipajjitvā "anāgate tumhādisassa buddhassa aggūpaṭṭhāyikā homī"ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayaseṭṭhino gehe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle tassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhī mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati. Patikulaṃ gacchantiyā cassā pitā mahālatāpasādhanapilandhanaṃ nāma kārāpesi. Tasmiṃ pilandhane ca tisso 1- vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pabāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca sattavaṇṇehi 2- ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati. Pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti, sā aparabhāge dasabalassa aggūpaṭṭhāyikā hutvā taṃ pasādhanaṃ visajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi. Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhimabhūmiyaṃ @Footnote: 1 cha.Ma., i. catasso. 2 cha.Ma. sattahi.

--------------------------------------------------------------------------------------------- page45.

Pañcāti evaṃ gabbhasahassapaṭimaṇḍito ahosi. Sā "suddhapāsādova na sobhatī"ti taṃ parivāretvā pañca duvaḍḍhagehasatāni, pañca cūḷapāsādasatāni, pañca dīghasālāsatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi. Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa anāthapiṇḍikassa viya aññassāti. So hi catupaṇṇāsakoṭiyo visajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārassa sadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā sāvatthiyā pācīnabhāge uttamadeviyā 1- vihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiyaṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme. Tasmiṃ samaye pana bhagavā pubbārāme viharati. Tena vuttaṃ "pubbārāme migāramātupāsāde"ti. Vāseṭṭhabhāradvājāti vāseṭṭho ca sāmaṇero bhāradvājo ca. Bhikkhūsu parivasantīti teneva titthiyaparivāsaṃ vasanti, na āpattiparivāsaṃ. Aparipuṇṇavassattā pana bhikkhubhāvaṃ paṭṭhayamānā vasanti. Tenāha "bhikkhubhāvaṃ ākaṅkhamānā"ti, ubhopi hete udiccabrāhmaṇamahāsālakule nibbattā, cattāḷīsacattāḷīsakoṭivibhavā tiṇṇaṃ vedānaṃ pāragū majjhimanikāye vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, tevijjasuttaṃ sutvā pabbajitvā imasmiṃ kāle bhikkhubhāvaṃ ākaṅkhamānā parivasanti. Abbhokāse caṅkamatīti uttaradakkhiṇena āyatassa pāsādassa puratthimabhāge pāsādacchāyāyaṃ yantarajjūhi ākaḍḍhiyamānaṃ ratanasatubbedhaṃ suvaṇṇaagghikaṃ viya anilapathe vidhāvantīhi chabbaṇṇāhi buddharasmīhi sobhayamāno aparāparaṃ caṅkamati. [113] Anucaṅkamiṃsūti añjaliṃ paggayha onatasarīrā hutvā anuvattamānā caṅkamiṃsu. Vāseṭṭhaṃ āmantesīti so tesaṃ paṇḍitataro gahetabbaṃ visajjetabbañca jānāti, tasmā taṃ āmantesi. Tumhe khvatthāti tumhe kho @Footnote: 1 cha.Ma. uttaradeviyā

--------------------------------------------------------------------------------------------- page46.

Attha. Brāhmaṇajaccāti brāhmaṇajātikā. Brāhmaṇakulīnāti brāhmaṇesu kulīnā kulasampannā. Brāhmaṇakulāti brāhmaṇakulato, bhogādisampannaṃ brāhmaṇakulaṃ pahāyāti attho. Na akkosantīti dasavidhena akkosavatthunā na akkosanti. Na paribhāsantīti nānāvidhāya paribhavakathāya na paribhāsantīti 1- attho. Iti bhagavā "brāhmaṇā ime sāmaṇere akkosanti paribhāsantī"ti jānamānova pucchati. Kasmā? ime mayā apucchitā paṭhamataraṃ na kathessanti, akathite kathā na Samuṭṭhātīti kathāsamuṭṭhāpanatthāya. Tagghāti ekaṃsavacanena nipāto, ekaṃseneva no bhante brāhmaṇā akkosanti paribhāsantīti vuttaṃ hoti. Attarūpāyāti attano anurūpāya. Paripuṇṇāyāti yathāruciṃ padabyañajanāni āropetvā āropetvā pūritāya. 2- No aparipuṇṇāyāti antarā aṭṭhapitāya nirantaraṃ pavattāya. Kasmā pana brāhmaṇā ime sāmaṇere akkosantīti. Appatiṭṭhatāya. Ime hi sāmaṇerā aggabrāhmaṇānaṃ puttā tiṇṇaṃ vedānaṃ pāragū jambudīpe brāhmaṇānaṃ antare pākaṭā sambhāvitā. Tesaṃ pabbajitattā aññe bahū brāhmaṇaputtā pabbajiṃsu. Athakho brāhmaṇā "appatiṭṭhā mayaṃ jātā"ti imāya appatiṭṭhatāya gāmadvārepi antogāmepi te disvā "tumhehi brāhmaṇasamayo bhinno muṇḍasamaṇakassa pacchato pacchato rasagiddhā hutvā vicarathā"ti ādīni ceva pāliyaṃ āgatāni "brāhmaṇova seṭṭho vaṇṇo"ti ādīni ca vatvā akkosanti. Sāmaṇerā tesu akkosantesupi kopaṃ vā āghātaṃ vā akatvā kevalaṃ bhagavatā puṭṭhattā 3- "taggha no bhante brāhmaṇā akkosanti paribhāsantī"ti ārocesuṃ. Atha ne bhagavā akkosanākāraṃ pucchanto yathākathaṃ pana voti pucchati. Te ācikkhantā brāhmaṇā bhanteti ādimāhaṃsu. Tattha seṭṭho vaṇṇoti jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇova seṭṭhoti dassenti. Hīnā aññe vaṇṇāti itare tayo vaṇṇā hīnā lāmakāti vadanti. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti @Footnote: 1 Sī. garahanti 2 cha.Ma. paripūritāya 3 cha.Ma. puṭṭhā

--------------------------------------------------------------------------------------------- page47.

Jātigottādīnaṃ paññāpanaṭṭhāne sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Hīnamatthavaṇṇaṃ ajjhūpagatāti hīnaṃ vaṇṇaṃ ajjhūpagatā attha. Muṇḍake samaṇaketi nindantā jigucchantā vadanti, na muṇḍakamattañceva samaṇamattañca sandhāya. Ibbheti gahapatike. Kaṇheti kāḷake. Bandhūti mārassa bandhubhūte mārapakkhike. Pādāpacceti mahābrahmuno pādānaṃ 1- apaccabhūte, pādato jāteti adhippāyo. [114] "taggha vo vāseṭṭha brāhmaṇā porāṇaṃ asarantā evamāhaṃsū"ti ettha voti nipātamattaṃ, sāmivacanaṃ vā, tumhākaṃ brāhmaṇāti attho. Porāṇanti porāṇakaṃ aggaññaṃ lokuppatticariyavaṃsaṃ. Asarantāti ajānamānā. 2- Idaṃ vuttaṃ hoti, ekaṃsena vo vāseṭṭha brāhmaṇā porāṇaṃ lokuppattiṃ ananussarantā ajānantā evaṃ vadantīti. "dissanti kho panā"ti evamādi tesaṃ laddhibhindanatthāya vuttaṃ. Tattha brāhmaṇiyoti brāhmaṇānaṃ puttapaṭilābhatthāya āvāhavivāhavasena kulaṃ ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyoti sañjātagabbhā. Vijāyamānāti puttadhītaro janayamānā. Pāyamānāti dārake thaññaṃ pāyantiyo. Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena jātāva samānā. Evamāhaṃsūti evaṃ vadanti. Kathaṃ? "brāhmaṇova seṭṭho vaṇṇo .pe. Brahmadāyādā"ti. Yadi pana tesaṃ saccaṃ vecanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmuno uro bhāveyya, brāhmaṇīnaṃ tassāva maggo mahābrahmuṇo mukhaṃ bhaveyya, na kho panetaṃ evaṃ daṭṭhabbaṃ. Tenāha "te ca brahmānañceva abbhācikkhantī"ti ādi. @Footnote: 1 Sī. pādā 2 cha.Ma., i. assaramānā

--------------------------------------------------------------------------------------------- page48.

Catuvaṇṇasuddhivaṇṇanā [115] Ettāvatā "mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantāti vattuṃ mā labhantū"ti imaṃ mukhacchedakavādaṃ vatvā puna cattāropi vaṇṇā kusale dhamme samādāya vattantāva sujjhantīti dassanatthaṃ cattārome vāseṭṭha vaṇṇāti ādimāha. Akusalasaṃkhātāti akusalāti saṃkhātā akusalaṭṭhoāsabhūtā vā. Esa nayo sabbattha. Naalamariyāti ariyabhāve asamatthā. Kaṇhāti pakatikāḷakā. Kaṇhavipākāti vipākopi nesaṃ kaṇho dukkhoti attho. Khattiyepi teti khattiyamhipi te. Ekacceti ekasmiṃ. Esa nayo sabbattha. Sukkāti nikkilesabhāvena paṇḍaRā. Sukkavipākāti vipākopi nesaṃ sukko sukhoti attho. [116] Ubhayavokiṇṇesu vattamānesūti ubhayesu vokiṇṇesu missībhūtesu hutvā vattamānesu. Katamesu ubhayesūti kaṇhasukkesu dhammesu viññūgarahitesu ceva viññūpasatthesu ca. Yadettha brāhmaṇā evamāhaṃsūti ettha etesu kaṇhasukkadhammesu vattamānāpi brāhmaṇā yadetaṃ evaṃ vadanti "brāhmaṇova seṭṭho vaṇṇo"ti ādi. Tantesaṃ 1- viññū nānujānantīti ye loke paṇḍitā, te nānumodanti, nappasaṃsantīti attho. Taṃ kissa hetu. Imesañhi vāseṭṭhāti ādimhi ayaṃ saṃkhepattho: yaṃ vuttaṃ nānujānantīti, taṃ kasmāti ce. Yasmā imesaṃ catunnaṃ vaṇṇanaṃ yo bhikkhu arahaṃ .pe. Sammadaññā vimutto, so tesaṃ aggamakkhāyati, teneva 2- evarūpā tasmā tesaṃ viññū nānujānanti. Arahanti ādipadesu cettha kilesānaṃ ārakattāhīhi kāraṇehi arahaṃ. Āsavānaṃ khīṇattā khīṇāsavo. Satta sekkhā puthujjanakalyāṇakā ca brahmacariyavāsaṃ vasanti nāma. Ayaṃ pana vuṭṭhavāsoti vusitvā. Catūhi maggehi catūsu saccesu parijānanādikaraṇīyaṃ kataṃ assāti katakaraṇīyo. Kilesabhāro ca khandhabhāro ca ohito assāti ohitabhāro. Ohitoti ohārito. 3- Sundaro attho, sako vā atthoti sadattho, anuppatto sadattho etenāti anuppattasadattho. @Footnote: 1 cha.Ma., i. taṃ nesaṃ 2 cha.Ma. te ca na 3 Sī. otārito

--------------------------------------------------------------------------------------------- page49.

Bhavasaññojanaṃ vuccati taṇhā, sā parikkhīṇā assāti parikkhīṇabhavasaññojano. Sammadaññā vimuttoti sammā hetunā kāraṇena 1- jānitvā vimutto. Janetasminti jane etasmiṃ, imasmiṃ loketi attho. Diṭṭhe ceva dhamme abhisamparāyañcāti idhattabhāve ca parattabhāve ca. [117] Anantarāti antaravirahitā, attano kulena sadisāti attho. Anuyantāti 2- vasavattino. Nipaccakāranti mahallakatarā nipaccakāraṃ dassenti. Daharatarā abhivādanādīni karonti. Tattha sāmīcikammanti taṃtaṃvattakaraṇādi anucchavikakammaṃ. [118] Niviṭṭhāti abhiniviṭṭhā acalaṭṭhitā. Kassa pana evarūpā saddhā hotīti. Sotāpannassa. So hi niviṭṭhasaddho asinā sīse chijjamānepi 3- buddho abuddhoti vā, dhammo adhammoti vā, saṃgho asaṃghoti vā na vadati. Patiṭṭhitasaddhova hoti sūrambaṭṭho viya. So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ agamāsi. Atha māro dvattiṃsavaralakkhaṇapaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā "satthā āgato"ti sāsanaṃ pahiṇi. Sūro cintesi "ahaṃ idāneva satthu santike dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī"ti upasaṅkamitvā satthu saññāya vanditvā aṭṭhāsi. Māro āha "ambaṭṭha yaṃ te mayā `rūpaṃ aniccaṃ .pe. Viññānaṃ aniccan'ti kathitaṃ, taṃ dukkathitaṃ. Anupadhāretvāva hi mayā etaṃ vuttaṃ. Tasmā tvaṃ' rūpaṃ niccaṃ .pe. Viññāṇaṃ niccan'ti gaṇhāhī"ti. Sūro 4- cintesi "aṭṭhānametaṃ yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhāyaṃ mayhaṃ vicchindajananatthaṃ māro āgato"ti. Tato naṃ "tvaṃ mārosī"ti āha. So musāvādaṃ kātuṃ nāsakkhi. "āma mārosmī"ti paṭijānāti. "kasmā āgatosī"ti. Tava saddhācālanatthanti āha. "kañha pāpima tvaṃ tāva eko tiṭṭha, tādisānaṃ mārānaṃ sataṃpi sahassaṃpi satasahassaṃpi mama saddhaṃ @Footnote: 1 Sī. hetunā nayena kāraṇena 2 cha.Ma., i. anuyttā @3 cha.Ma., i. chejjamānepi 4 cha.Ma. so

--------------------------------------------------------------------------------------------- page50.

Cāletuṃ asamatthaṃ, maggena āgatasaddhā nāma thirā silāpaṭhaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthā"ti accharaṃ pahari. So ṭhātuṃ asakkonto tattheva antaradhāyi. Evarūpaṃ saddhaṃ sandhāyetaṃ vuttaṃ "niviṭṭhā"ti. Mūlajātā patiṭṭhitāti maggamūlassa sañjātattā tena mūlena patiṭṭhitā. Daḷhāti thiRā. Asaṃhāriyāti sunikhātaindakhīlo viya kenaci cāletuṃ asakkuṇeyyā. Tassetaṃ kallaṃ vacanāyāti tassa ariyasāvakassa yuttametaṃ vattuṃ. Kinti? "bhagavatomhi putto oraso"ti evamādi. So hi bhagavantaṃ nissāya Ariyabhūmiyaṃ jātoti bhagavato putto. Ure vasitvā mukhato nikkhantadhammaghosavasena maggaphalesu patiṭṭhitattā oraso mukhato jāto. Ariyadhammato jātattā ariyadhammena ca nimmitattā dhammajo dhammanimmito. Navalokuttaradhammadāyajjaṃ 1- arahatīti dhammadāyādo. Taṃ kissa hetūti yadetaṃ "bhagavatomhi putto"ti vatvā "dhammajo dhammanimmito"ti vuttaṃ, taṃ kasmāti ce. Idānissa atthaṃ dassento tathāgatassa hetanti ādimāha. Tattha "dhammakāyo itipī"ti kasmā tathāgato "dhammakāyo"ti vutto. Tathāgato hi tepiṭakaṃ buddhavacanaṃ hadayena cintetvā vācāya abhinīhari. Tenassa kāyo dhammamayattā dhammova. Iti dhammo kāyo assāti dhammakāyo. Dhammakāyattāeva brahmakāyo. Dhammo hi seṭṭhaṭṭhena brahmāti vuccati. Dhammabhūtoti dhammasabhāvo. Dhammabhūtattāeva brahmabhūto. [119] Ettāvatā bhagavā seṭṭhacchedakavādaṃ dassetvā idāni aparenapi nayena seṭṭhacchedakavādameva dassetuṃ hoti kho so vāseṭṭhā samayoti ādimāha. Tattha saṃvaṭṭavivaṭṭakathā brahmajāle vitthāritāva. Itthattaṃ āgacchantīti itthabhāvaṃ manussattaṃ āgacchanti. Tedha honti manomayāti te idha manussaloke nibbattamānāpi opapātikā hutvā maneneva nibbattāti manomayā. Brahmaloke viya idhāpi tesaṃ pītiyeva āhārakiccaṃ sādhetīti pītibhakkhā. Eteneva nayena sayaṃpabhādīnipi veditabbāni. @Footnote: 1 Sī.......dāyādaṃ

--------------------------------------------------------------------------------------------- page51.

Rasapaṭhavipātubhāvavaṇṇanā [120] Ekodakībhūtanti sabbaṃ cakkavāḷaṃ ekodakameva bhūtaṃ. Andhakāti tamo. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇaṃ bahalatamaṃ. Samantānīti 1- patiṭṭhāti samantato patthari. Payatattassāti tattassa khīrassa. Vaṇṇasampannāti vaṇṇena sampannā. Kaṇṇikārapupphasadiso hissā vaṇṇo ahosi. Gandhasampannāti gandhena sampannā dibbagandhaṃ vāyati. Rasasampannāti rasena sampannā pakkhittadibbojā viya hoti. Khuddamadhunti khuddakamakkhikāhi katamadhuṃ. Aneḷakanti niddosaṃ makkhikaṇḍakavirahitaṃ. Lolajātikoti lolasabhāvo. Atītānantarepi kappe loloyeva. Ambhoti acchariyajāto āha. Kimevidaṃ bhavissatīti vaṇṇopissā manāpo gandhopi, raso panassā kīdiso bhavissatīti attho. Yo tattha uppannalobho, so rasapaṭhaviṃ aṅguliyā sāyi, aṅguliyā gahetvā jivhagge ṭhapesi. Acchādesīti jivhagge ṭhapitamattā satta rasaharaṇīsahassāni pharitvā manāpā hutvā tiṭṭhati. Taṇhā cassa okkamīti tattha cassa rasataṇhā uppajjati. Candimasuriyādipātubhāvavaṇṇanā [121] Āluppakārakaṃ upakkamiṃsu paribhuñjitunti ālopaṃ katvā piṇḍe piṇḍe chinditvā paribhuñjituṃ ārabhiṃsu. Candimasuriyāti candimā ca suriyo ca. Pāturahesunti pātubhaviṃsu. Ko pana tesaṃ paṭhamaṃ pātubhavi, ko kasmiṃ vasati, kassa kiṃ pamāṇaṃ, ko upari, ko sīghaṃ gacchati, katī nesaṃ vīthiyo, kathaṃ caranti, kittake ṭhāne @Footnote: 1 cha.Ma. samatanī

--------------------------------------------------------------------------------------------- page52.

Ālokaṃ karontīti. Na ubho ekato pātubhavanti. Suriyo paṭhamataraṃ paññāyati. Tesaṃ hi sattānaṃ sayaṃpabhāya antarahitāya andhakāro ahosi. Te bhītatasitā "bhaddakaṃ vatassa sace āloko pātubhaveyyā"ti cintayiṃsu. Tato mahājanassa sūrabhāvaṃ janayamānaṃ suriyamaṇḍalaṃ uṭṭhahi. Tenevassa suriyoti nāmaṃ ahosi. Tasmiṃ divasaṃ ālokaṃ katvā atthaṅgate puna andhakāro ahosi. Te "bhaddakaṃ vatassa sace añño āloko uppajjeyyā"ti cintayiṃsu. Atha nesaṃ chandaṃ ñatvāva candamaṇḍalaṃ uṭṭhahi. Tenevassa candoti nāmaṃ ahosi. Tesu cando antomaṇivimāne vasati. Taṃ bahi rajatena parikkhittaṃ. Ubhayaṃpi sītalameva hoti. Suriyo antokanakavimāne vasati. Taṃ bāhiraṃ phalikaparikkhittaṃ hoti. Ubhayaṃpi uṇhameva. Pamāṇato cando ujukaṃ ekūnapaññāsayojano. Parimaṇḍalato tīhi yojanehi ūnadiyaḍḍhasatayojano. Suriyo ujukaṃ paññāsayojano, parimaṇḍalato diyaḍḍhasatayojano. Cando heṭṭhā suriyo upari, antarā nesaṃ yojanaṃ hoti. Candassa heṭṭhimantato suriyassa uparimantato yojanasataṃ hoti. Cando ujukaṃ saṇikaṃ gacchati, tiriyaṃ sīghaṃ. Dvīsu passesu nakkhattatārakā gacchanti. Cando dhenu viya vacchaṃ taṃ taṃ nakkhattaṃ upasaṅkamati. Nakkhattāni pana attano ṭhānaṃ na vijahanti. Suriyassa ujukagamanaṃ sīghaṃ, tiriyaṃ gamanaṃ dandhaṃ. So kāḷapakkhauposathato pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati. Atha cando lekhā viya pañañāyati. Pakkhassa dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ ohāya gacchati. Atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Puna pāṭipadadivase yojanānaṃ satasahassaṃ dhāvitvā gaṇhāti. Dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā uposathadivase sabbaso na paññāyati. Candaṃ heṭṭhā katvā suraṃyo upari hoti. Mahatiyā pātiyā khuddakabhājanaṃ viya candamaṇḍalaṃ

--------------------------------------------------------------------------------------------- page53.

Pithiyati. Majjhantike gehacchāyā viya candassa chāyā na paññāyati. So chāyāya apaññāyamānāya dūre ṭhitānaṃ divā padīpo viya sayaṃpi na paññāyati. Kati nesaṃ vīthiyoti ettha pana ajavīthi nāgavīthi govīthīti tisso vīthiyo honti. Tattha ajānaṃ udakaṃ paṭikūlaṃ hoti, taṃ hi hatthināgānaṃ manāpaṃ. Gunnaṃ sītuṇhasamatāya phāsu hoti. Tasmā yaṃ kālaṃ candimasuriyā ajavīthiṃ ārūhanti, tadā devo ekabindumpi na vassati. Yadā nāgavīthiṃ ārohanti, tadā bhinnaṃ viya nabhaṃ paggharati. Yadā govīthiṃ ārūhanti, tadā utusamatā sampajjati, candimasuriyā cha māse sineruto bahi nikkhamanti, cha māse anto vicaranti. Te hi āsāḷhamāse sinerusamīpena caranti. 1- Tato pare dve māse nikkhamitvā bahi carantā 2- paṭhamakattikamāse majjhena gacchanti. Tato cakkavāḷābhimukhā gantvā tayo māse cakkavāḷasamīpena caritvā puna nikkhamitvā citramāse majjhena gantvā tato apare 3- māse sinerūbhimukhā pakkhanditvā puna āsāḷhe sinerusamīpena caranti. Kittake ṭhāne ālokaṃ karontīti. Ekappahārena tīsu dīpesu ālokaṃ karonti. Kathaṃ? imasmiṃ hi dīpesuriyuggamanakālo pubbavidehe majjhantiko hoti, uttarakurūsu atthaṅgamanakālo, amaragoyāne majjhimayāmo. Pubbavidehamhi uggamanakālo uttarakurūsu majjhantiko hoti, 4- amaragoyāne atthaṅgamanakālo, idha majjhimayāmo. Uttarakurūsu uggamanakālo amaragoyāne majjhantiko, idha atthaṅgamanakālo, pubbavidehe majjhimayāmo. Amaragoyānadīpe uggamanakālo idha majjhantiko, pubbavidehadīpe 5- atthaṅgamanakālo, uttarakurūsu majjhimayāmoti. Nakkhattāni tārakarūpānīti kattikādinakkhattāni ceva sesatārakarūpāni ca candimasuriyehi saddhiṃyeva pāturahesuṃ. Rattindivāti tato suriyatthaṅgamanato yāva aruṇuggamanā ratti, aruṇuggamanato yāva suriyatthaṅgamanā divāti evaṃ rattindivā paññāyiṃsu. Atha pañcadasa rattiyo aḍḍhamāso, dve aḍḍhamāsā māsoti evaṃ @Footnote: 1 cha.Ma., vicaranti 2 cha.Ma. vicarantā 3 cha.Ma. dve @4 cha.Ma. hotīti saddo na dissati 5 cha.Ma. pubbavidehe

--------------------------------------------------------------------------------------------- page54.

Māsaḍḍhamāsā paññāyiṃsu. Atha cattāro māsā utu, tayo utū saṃvacacharoti evaṃ utusaṃvaccharā paññāyiṃsu. [122] Vaṇṇavevaṇṇatā cāti vaṇṇassa vivaṇṇabhāvo. Tesaṃ vaṇṇātimānapaccayāti tesaṃ vaṇṇaṃ ārabbha uppannaatimānapaccayā. Mānātimānajātikānanti punappunaṃ uppajjamānamānātimānasabhāvānaṃ. Rasapaṭhaviyāti 1- sampannarasattā rasāti laddhanāmāya paṭhaviyā. Anutthuniṃsūti anubhāsiṃsu. Aho rasanti aho amhākaṃ madhurarasaṃ antarahitaṃ. Aggaññaṃ akkharanti lokuppattivaṃsakathaṃ. Anusarantīti anugacchanti. Bhūmipappaṭakapātubhāvādivaṇṇanā [123] Evameva pāturahosīti ediso hutvā uṭṭhahi, antovāpiyaṃ udake chinne sukkhakalalapaṭalaṃ viya ca uṭṭhahi. [124] Padālatāti ekā madhurarasā bhaddalatā. 2- Kalambakāti nāḷikā. Ahu vata noti madhurarasā vata no padālatā ahosi. Ahāyi vata noti sā no etarahi antarahitāti. Akaṭṭhapākasālipātubhāvavaṇṇanā [125] Akaṭṭhapākoti akaṭṭheyeva bhūmibhāge uppanno. Akaṇoti nikkoṇḍako. 3- Athūsoti nitthūso. Sugandhoti dibbagandhaṃ vāyati. Taṇḍulapphaloti parisuddhaṃ paṇḍaraṃ taṇḍulapphalameva phalati. Pakkaṃ paṭiviruḷhanti sāyaṃ gahitaṭṭhānaṃ pāto pakkaṃ hoti, punaviruḷhaṃ pākatikameva 4- gahitaṭṭhānaṃ na paññāyati. Nāpadānaṃ paññāyatīti alāyitaṃ hutvā anūnameva paññāyati. @Footnote: 1 cha.Ma. rasāya paṭhaviyā 2 cha.Ma. bhaddālatā 3 cha.Ma., i. nikkuṇḍako @4 cha.Ma., i. paṭipākatikameva

--------------------------------------------------------------------------------------------- page55.

Itthīpurisaliṅgapātubhāvavaṇṇanā [126] Itthiyā cāti yā pubbe manussakāle itthī, tassā itthīliṅgaṃ pātubhavati, pubbe purisassa purisaliṅgaṃ. Mātugāmo 1- hi purisattabhāvaṃ labhanto anupubbena purisattapaccaye dhamme pūretvā labhati. Puriso itthattabhāvaṃ labhanto kāmamicchācāraṃ 2- nissāya labhati. Tadā pana pakatiyā mātugāmassa itthīliṅgaṃ, purisassa purisaliṅgaṃ pāturahosi. Upanijjhāyatanti 3- upanijjhāyantānaṃ olokentānaṃ. Pariḷāhoti rāgapariḷāho. Seṭṭhinti chārikaṃ. Nibbuyhamānāyāti niyyamānāya. Methunadhammasamācāravaṇṇanā [127] Adhammasammatanti taṃ paṃsukhipanādikaṃ adhammoti sammataṃ. Tadetarahi dhammasammatanti taṃ idāni dhammoti sammataṃ, dhammoti taṃ gahetvā vicaranti. Tathā hi ekaccesu janapadesu kalahaṃ kurumānā itthiyo "tvaṃ kasmā kathesi, yā gomayapiṇḍamattaṃpi nālatthā"ti vadanti. Pātabyatanti sevitabbataṃ. Sannidhikārakanti sannidhiṃ katvā. Apadānaṃ paññāyitthāti chinnaṭṭhānaṃ onameva hutvā paññāyittha. Saṇḍasaṇḍāti ekekasmiṃ ṭhāne kalāpabandhā viya gumbagumbā hutvā. Sālivibhāgavaṇṇanā [128] Mariyādaṃ ṭhapeyyāmāti sīmaṃ ṭhapeyyāma. [129] Yatra hi nāmāti yo hi nāma. Pāṇinā pahariṃsūti tayo vāre vacanaṃ aggaṇhantaṃ pāṇinā pahariṃsu. Tadagge kho panāti 4- taṃ aggaṃ katvā. @Footnote: 1 cha.Ma., i. mātugāmo nāma 2 cha.Ma. kāmesumicchācāraṃ @3 dī. pāṭi. 11/76 upanijjhāyantānaṃ, cha.Ma. upanijjhāyataṃ 4 cha.Ma. tadagge khoti

--------------------------------------------------------------------------------------------- page56.

Mahāsammatarājavaṇṇanā [130] Khīyitabbaṃ khīyeyyāti pakāsetabbaṃ pakāseyya, khipitabbaṃ khipeyya, hāretabbaṃ hāreyyāti vuttaṃ hoti. Yonesaṃ sattoti yo etesaṃ satto. Ko pana soti. Amhākaṃ bodhisatto. Sālīnaṃ bhāgaṃ anuppadassāmāti mayaṃ ekekassa khettato ambaṇambaṇaṃ āharitvā tuyhaṃ sālibhāgaṃ dassāma, tayā kiñci kammaṃ na kātabbaṃ, tvaṃ amhākaṃ jeṭṭhakaṭṭhāne tiṭṭhāti. [131] Akkharaṃ upanibbattanti saṅkhāsamaññāpaññattivohāro uppanno. Khattiyo khattiyotveva dutiyaṃ akkharanti na kevalaṃ akkharameva, te panassa khettasāmi noti tīhi saṅkhehi abhisekampi akaṃsu. Rañjetīti sukheti piṇeti. Aggaññenāti agaganti ñātena, agge vā ñātena lokuppattisamaye uppannena abhinibbatti ahosīti. Brāhmaṇamaṇḍalādivaṇṇanā [132] Vītaṅgārā vītadhūmāti pacitvā khātitabbābhāvato vigatadhūmaṅgāRā. Pannamusalāti koṭṭetvā pacitabbābhāvato patitamusalā. Ghāsamesamānāti 1- bhikkhācariyavasena yāgubhattaṃ pariyesantā. Tamenaṃ manussā disvāti te ete manussā passitvā. Anabhisambhuṇamānāti asahamānā asakkontā. Ganthe karontāti tayo vede abhisaṅkharontā ceva vācentā ca. Acchantīti vasanti, "acchentī"tipi pāṭho. Esevattho. Hīnasammatanti mante dhārenti "mante vācentī"ti kho vāseṭṭha idaṃ tena samayena hīnasammataṃ. Tadetarahi seṭṭhasammatanti taṃ idāni "ettake mante dhārenti ettake mante vācentī"ti seṭṭhasammataṃ jātaṃ. Brāhmaṇamañḍalassāti brāhmaṇagaṇassa. @Footnote: 1 Sī., i., ka. ghāsamesanā

--------------------------------------------------------------------------------------------- page57.

Vessamaṇḍalavaṇṇanā [133] Methunaṃ dhammaṃ samādāyāti methunadhammaṃ samādiyitvā. Visu kammante 1- payojesunti gopakakammavāṇijakammādike 2- vissute uggate kammante payojesuṃ. Suddamaṇḍalavaṇṇanā [134] Suddā suddāti tena luddācārakammakhuddācārakammunā suddaṃ suddanti 3- lahuṃ lahuṃ kucchitaṃ gacchanti, vinassantīti attho. [135] Ahu khoti hoti kho. Sakaṃ dhammaṃ garahamānoti na setacchattaṃ ussāpanamattena sujjhituṃ sakkāti evaṃ attano khattiyadhammaṃ nindamāno. Esa nayo sabbattha. "imehi kho vāseṭṭha catūhi maṇḍalehī"ti iminā idaṃ dasseti "samaṇamaṇḍalaṃ nāma visuṃ natathi, yasmā 4- pana na sakkā jātiyā sujjhituṃ attano attano sammāpaṭipattiyāva suddhi hoti, tasmā imehi catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hoti. Imāni maṇḍalāni samaṇamaṇḍalaṃ anuvattanti, anuvattantāni ca dhammeneva anuvattananti, no adhammena. Samaṇamaṇḍalaṃ hi āgamma sammāpaṭipattiṃ pūretvā suddhiṃ pāpuṇantī"ti. Duccaritādikathāvaṇṇanā [136] Idāni yathājātiyā na sakkā sujjhituṃ, sammāpaṭipattiyāva sujjhanti, tamatthaṃ pākaṭaṃ karonto khattiyopi kho vāseṭṭhāti desanaṃ ārabhi. Tattha micchādiṭṭhikammasamādānahetūti micchādiṭṭhivasena samādinnakammahetu, micchādiṭṭhikammassa vā samādānahetu. [137] Dvayakārīti kālena kusalaṃ karoti, kālena akusalanti evaṃ ubhayakārī. Sukhadukkhapaṭisaṃvedī hotīti ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi. @Footnote: 1 Sī. vissutakammante 2 cha.Ma. gorakkha... 3 cha.Ma. iti saddo na disusati @4 Sī. sammā

--------------------------------------------------------------------------------------------- page58.

Yena pana akusalaṃ bahuṃ kataṃ hoti, kusalaṃ mandaṃ, so taṃ kusalaṃ nissāya khattiyakule vā brāhmaṇakule vā nibbatti. Atha naṃ akusalakammaṃ kāṇaṃpi karoti khujjaṃpi pīṭhasappiṃpi karoti. 1- So rajjassa va anaraho hoti, abhisittakāle vā evaṃbhūto bhoge paribhuñjituṃ na sakkoti. Aparassa maraṇakāle dve balavamallā viya te dvepi kusalākusalakammāni upaṭṭhahanti. Tesu akusalañce balavataraṃ hoti. Taṃ kusalaṃ paṭibāhitvā tiracchānayoniyaṃ nibbattāpeti. Kusalakammampi pavattivedanīyaṃ hoti. Tamenaṃ maṅgalahatthiṃ vā karoti maṅgalassaṃ vā maṅgalaasubhaṃ vā. So taṃ sampattiṃ anubhavati. Idaṃ sandhāya vuttaṃ "sukhadukkhapaṭisaṃvedī hotī"ti. Bodhipakkhiyadhammabhāvanāvaṇṇanā [138] Sattannaṃ bodhipakkhiyānanti "cattāro satipaṭṭhānā"ti ādikoṭṭhāsavasena sattannaṃ, paṭipāṭiyā pana sattatiṃsāya bodhipakkhiyadhammānaṃ. Bhāvanamanvāyāti bhāvanaṃ anugantvā, paṭipajjitvāti attho. Parinibbāyatīti kilesaparinibbānena parinibbāti. 2- Iti bhagavā cattāro vaṇṇe dassetvā vinivattetvā paṭividdhacatusaccaṃ khīṇāsavameva devamanussesu seṭṭhaṃ katvā dasseti. 3- [140] Idāni tamevatthaṃ lokasammatassa brahmunopi vacanadassanānusārena daḷhaṃ katvā dassento imesaṃ hi vāseṭṭha catunnaṃ vaṇṇānanti ādimāha. "brahmunā cesā"ti 4- ādi ambaṭṭhasutte vitthāritaṃ. Iti bhagavā ettakena iminā kathāmaggena seṭṭhacchedakavādameva dassetvā suttantaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhapesi. Attamanā vāseṭṭhabhāradvājāti vāseṭṭhabhāradvājasāmaṇerāpi hi attamanā 5- tuṭṭhamanā "sādhu sādhū"ti bhagavato bhāsitaṃ abhinandiṃsu. Idameva suttantaṃ āvajjantā anumajjantā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aggaññasuttavaṇṇanā niṭṭhitā ----------- @Footnote: 1 cha.Ma., i. karotīti saddo na dissati 2 cha.Ma. parinibbāyati @3 cha.Ma., i. dassesi 4 cha.Ma., i. brahmunāpesā 5 cha.Ma., i. sakamanā


             The Pali Atthakatha in Roman Book 6 page 44-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1093&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1093&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1703              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1803              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]