ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                          6. Pāsādikasutta
                     nigaṇṭhanāṭaputtakālakiriyāvaṇṇanā
     [164] Evamme sutanti pāsādikasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     vedhaññā nāma sakyāti dhanumhi katasikkhā vedhaññanāmakā eke
sakyā. Tesaṃ ambavane pāsādeti tesaṃ ambavane sippaṃ uggahaṇatthāya kato
dīghapāsādo atthi, tattha viharati.
     Adhunā kālakatoti sampati kālakato. Dvedhikajātāti dvedhā jātā,
dvebhāgā jātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena
paṇṇattivītikkamavasena ca vaḍḍhitaṃ kalaho. "na tvaṃ imaṃ dhammavinayaṃ ājānāsī"ti
ādinā nayena viruddhaṃ vacanaṃ vivādo. Vitudantāti vijjhantā. Sahitaṃ meti mama vacanaṃ
atthasañhitaṃ. Adhiciṇṇante viparāvattanti yaṃ tava adhiciṇṇaṃ cirakālasevanavasena 1-
paguṇaṃ, taṃ mama vādaṃ āgamma viparīvattaṃ. 2- Āropito te vādoti tuyhaṃ upari
mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ pūgaṃ 3-
upasaṅkamitvā vādappamokkhatthāya uttariṃ pariyesamāno vicari. Nibbedhehi vāti
athavā mayā āropitadosato attānaṃ mocehi. Sace pahosīti sace sakkosi.
Vadhoyevāti maraṇameva. Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti
ukkaṇṭhitasabhāvā abhivādanādīnipi  na karonti. Virattarūpāti vigatapemā.
Paṭivānarūpāti tesaṃ sakkaccakiriyato nivattanasabhāvā. Yathātanti yathā durakkhātādisabhāve
dhammavinaye nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho.
Durakkhāteti dukkathite. Duppavediteti dubbiññāpite. 4- Anupasamasaṃvattaniteti
rāgādīnaṃ upasamaṃ kātuṃ asamatthe. Bhinnathūpeti bhinnapatiṭṭhe. 5- Ettha hi nāṭaputtova
nesaṃ patiṭṭhaṭṭhena thūPo. So pana bhinno mato. Tena vuttaṃ "bhinnathūpe"ti.
Appaṭisaraṇeti tasseva abhāvena paṭisaraṇavirahite.
@Footnote: 1 cha.Ma. cirakālāsevanavasena    2 cha.Ma. nivattaṃ    3 cha.Ma., i. pūganti na dissati
@4 cha.Ma., i. duviññāpite      5 cha.Ma. bhindappatiṭṭhe
     Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ
kālakatoti. So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi
bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā
pāvaṃ agamaṃsu. So tattha kālamakāsi. Kālaṃ kurumāno ca cintesi "mama laddhi
aniyyānikā sāravirahitā, mayantāva naṭṭhā, avasesajanopi mā apāyapūrako
ahosi, sace panāhaṃ mama "sāsanaṃ aniyyānikan"ti vakkhāmi, na saddahissanti,
yannūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena
aññamaññaṃ vivadissanti, satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati,
tato te sāsanassa mahantabhāvaṃ jānissantī"ti.
     Atha naṃ eko antevāsiko upasaṅkamitvā āha "bhante tumhe
dubbalā, mayhaṃpi imasmiṃ dhamme sāraṃ ācikkhatha, ācariyappamāṇan"ti "āvuso
tvaṃ mamaccayena sassatanti gaṇheyyāsī"ti aparopi upasaṅkami, taṃ ucchedaṃ
gaṇhāpesi. Evaṃ devapi jane ekaladdhike akatvā bahū nānānīhārena
uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ
pucchiṃsu "kassāvuso ācariyo sāraṃ ācikkhī"ti. Eko uṭaṭhahitvā mayhanti
āha. Kiṃ ācikkhīti. Sassatanti. Aparo taṃ paṭibāhitvā "mayhaṃ sāraṃ ācikkhī"ti
āha. Evaṃ sabbe "mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako"ti aññamaññaṃ vivādaṃ
vaḍḍhetvā akkose ceva paribhāse ca hatthapādappahārādīni ca pavattetvā
ekamaggena dve agacchantā nānādisāsu apakkamiṃsu. 1-
     [165] Athakho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa
kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle "cundo samaṇuddeso"ti samudācaritvā
therakālepi tatheva samudācariṃsu. Tena vuttaṃ "cundo samaṇuddeso"ti.
     "pāvāyaṃ vassaṃ vuṭṭho yena sāmagāmo, yenāyasmā ānando
tenūpasaṅkamī"ti kasmā upasaṅkami? nāṭputte kira kālakatepi jambudīpe
manussā tattha tattha kathaṃ pavattayiṃsu "niggaṇṭho nāṭputto eko satthāti
@Footnote: 1 cha.Ma., i. pakkamiṃsu
Paññāyittha, tassa kālakiriyāya sāvakānaṃ evarūpo vivādo jāto. Samaṇo pana
gotamo jambudīpe cando viya suriyo viya ca pākaṭo, sāvakāpissa pākaṭāyeva.
Kīdiso nukho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī"ti. Thero
taṃ kathaṃ sutvā cintesi "imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā
etaṃ atthuppattiṃ katvā ekaṃ desanaṃ kathessatī"ti. So nikkhamitvā yena
sāmagāmo, yenāyasmā ānando tenūpasaṅkami.
     Sāmagāmoti sāmākānaṃ ussannattā tassa gāmassa nāmaṃ.
Yenāyasmā ānandoti ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo
āyasmā ānando tenūpasaṅkami.
     Buddhakāle kira sāriputtatthero ca ānandatthero ca aññamaññaṃ
mamāyiṃsu. Sāriputtatthero "mayā kattabbaṃ 1- satthu upaṭṭhānaṃ karotī"ti
ānannadattheraṃ mamāyi. Ānandatthero "bhagavato sāvakānaṃ aggo"ti sāriputtattheraṃ
mamāyi. Kuladārake ca pabbājetvā sāriputtattherassa santike upajjhaṃ
gaṇhāpeti. 2- Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ
datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca pañca bhikkhusatāni ahesuṃ.
Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therassa deti. 3-
                         Dhammaratanapūjāvaṇṇanā
     eko kira brāhmaṇo cintesi "buddharatanassa ca saṃgharatanassa ca
pūjā paññāyati, kathaṃ nukho dhammaratanaṃ pūjitaṃ nāma 4- hotī"ti. So bhagavantaṃ
upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha "sacepi brāhmaṇa dhammaratanaṃ
pūjetukāmo, ekaṃ bahussutaṃ pūjehī"ti. Bahussutaṃ bhante ācikkhathāti. Bhikkhusaṃghaṃ
pucchāti. So bhikkhū 5- upasaṅkamitvā "bahussutaṃ bhante ācikkhathā"ti āha.
Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena ticīvarena pūjesi.
@Footnote: 1 cha.Ma. kātabbaṃ     2 cha.Ma., i. gaṇhāpesi    3 cha.Ma. adāsi
@4 cha.Ma. nāmāti na dissati                    5 cha.Ma., i. bhikkhusaṃghaṃ
Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā "kuto ānanda laddhan"ti
āha. Ekena bhante brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa
dātukāmoti. Dehi ānandāti. Cārikaṃ pakkanto bhanteti. Āgatakāle dehīti,
sikkhāpadaṃ bhante paññattanti. Kadā pana sāriputto āgamissatīti. Dasāhamattena
bhanteti. "anujānāmi ānanda dasāhaparamaṃ atirekacīvaraṃ nikkhipitun"ti sikkhāpadaṃ
paññapesiṃ. 1-
     Sāriputtattheropi tatheva yaṃ kiñci manāpaṃ labhati, taṃ ānandattherassa
deti. So imaṃpi attano kaniṭṭhabhātikaṃ therasseva saddhivihārikaṃ adāsi.
Tena vuttaṃ "yenassa upajjhāyo āyasmā ānando tenupasaṅkamī"ti. Evaṃ
kirassa ahosi "upajjhayo me mahāpañño, so imaṃ kathaṃ satthu ārocessati,
atha satthā tadanurūpaṃ dhammaṃ desessatī"ti. Kathāpābhatanti kathāya mūlaṃ. Mūlañhi
"pābhatan"ti vuccati. Yathāha:-
            appakenāpi medhāvī    pābhatena vicakkhaṇo
            samuṭṭhāpeti attānaṃ    aṇuṃ aggiṃva sandhamanti. 2-
     Bhagavantaṃ dassanāyāti bhagavantaṃ dassanatthāya. Kiṃ panānena bhagavā
na diṭṭhapubboti. No na diṭṭhapubbo. Ayañhi āyasmā divā nava vāre,
rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa
pana satavāraṃ vā sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati,
ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃdivasaṃ tena kathāpābhatena gantukāmo
evamāha.
                   Asammāsambuddhappaveditadhammavinayavaṇṇanā
     [166] Evañhetaṃ cunda hotīti bhagavato 3- ānandattherena
ārocitepi yasmā na ānandatthero imissā kathāya sāmiko, cundatthero pana
sāmiko. So ca 4- tassā ādimajjhapariyosānaṃ jānāti. Tasmā bhagavā tena
@Footnote: 1 cha.Ma., i. paññāpesi      2 khu. jā. 27/4/2 cullakaseṭṭhijātakaṃ
@3 cha.Ma., i. bhagavā         4 cha.Ma., i. va
Saddhiṃ kathento "evañhetaṃ cunda hotī"tiādimāha. Tassattho:- cunda
evañhetaṃ hoti durakkhātādisabhāve dhammavinaye sāvakā dvedhikajātā bhaṇḍanādīni
katvā mukhasattīhi vitudantā viharanti.
     Idāni yasmā aniyyānikasāsaneneva niyyānikasāsanaṃ pākaṭaṃ hoti,
tasmā ādito aniyyānikasāsanameva dassento idha cunda satthā ca hoti
asammāsambuddhotiādimāha. Tattha vokkamma ca tamhā dhammā vattatīti na
nirantaraṃ pūreti, okkamitvā okkamitvā antarantaraṃ katvā pavattatīti 1-
attho. Tassa te āvuso lābhāti tassa tuyhaṃ ete dhammānudhammapaṭipattiādayo
lābhā. Suladdhanti manussattaṃpi te suladdhaṃ. Tathā paṭipajjatūti evaṃ
paṭipajjatu. Yathā te satthārā dhammo desitoti yena  te ākārena satthārā
dhammo kathito. Yo ca samādapetīti yo ca ācariyo samādapeti. Yañca samādapetīti
yaṃ ca antevāsiṃ samādapeti. Yo ca samādapitoti yo ca evaṃ samādapito
antevāsiko. Yathā ācariyena samādapitaṃ,  tathatthāya paṭipajjati. Sabbe teti
tayopi te. Ettha hi ācariyo samādapitattā apuññaṃ pasavati, samādinnantevāsiko
samādinnattā, paṭipannako paṭipannattā. Tena vuttaṃ "sabbe te
bahuṃ apuññaṃ pasavantī"ti. Etenupāyena sabbavāresu attho veditabbo.
     [167] Apicettha ñāyapaṭipannoti kāraṇapaṭipanno. Ñāyaṃ ārādhessatīti
kāraṇaṃ nipphādessati. Viriyaṃ ārabhatīti attano dukkhanibbattakaṃ viriyaṃ
karoti. Vuttaṃ hetaṃ "durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so
dukkhaṃ viharati. Yo kusīto, so sukhaṃ viharatī"ti.
                  Sammāsambuddhappaveditadhammavinayādivaṇṇanā
     [168] Evaṃ aniyyānikasāsanaṃ dassetvā idāni niyyānikasāsanaṃ
dassento idha pana cunda satthā ca hoti sammāsambudadhotiādimāha. Tattha
niyyānikoti maggatthāya phalatthāya ca niyyāti.
@Footnote: 1 cha.Ma., i. vattati
     [169] Viriyaṃ ārabhatīti attano sukhanipphādakaṃ viriyaṃ ārabhati.
Vuttañhetaṃ "svākkhāte bhikkhave dhammavinaye yo kusīto, so dukkhaṃ viharati. Yo
āraddhaviriyo, so sukhaṃ viharatīti.
                        Sāvakānutappasatthuvaṇṇanā
     [170] Iti bhagavā niyyānikasāsane sammāpaṭipannakassa kulaputtassa
ānisaṃsaṃ 1- dassetvā puna desanaṃ vaḍḍhento idha cunda satthā ca
loke udapādītiādimāha. Tattha ca aviññāpitatthāti abodhitatthā.
Sabbasaṅgāhapadakatanti sabbasaṅgāhapadehi kataṃ, sabbasaṅgāhikaṃ kataṃ na hotīti attho.
"sabbasaṅgāhapadagatan"tipi pāṭho, na sabbasaṅgāhapadesu gataṃ, na ekasaṅgahajātanti
attho. Sappāṭihīrakatanti niyyānikaṃ. Yāva devamanussehīti devalokato
yāva manussalokā suppabhāsitaṃ. Anutappo hotīti anutāpakaro hoti.
                       Sāvakānanutappasatthuvaṇṇanā
     [171] Satthā ca loketi 2- idaṃ tesaṃ anutappanākāradassanatthaṃ 3-
vuttaṃ. Ananutappo hotīti satthāraṃ āgamma sāvakehi yaṃ pattabbaṃ, tassa
pattattā anutāpakaro na hoti.
                     Brahmacariyaaparipūrādikathāvaṇṇanā
     [172] Theroti thiro, therakārakehi dhammehi samannāgato.
"rattaññū"tiādīni vuttatthāneva. Etehi cevāti 4- etehi heṭṭhā vuttehi.
     [173] Pattayogakkhemāti catūhi yogehi khemattā arahattaṃ idha
yogakkhemaṃ nāma, taṃ pattāti attho. Alaṃ samakkhātuṃ saddhammassāti sammukhā
gahitattā assa saddhammaṃ sammā ācikkhituṃ samatthā.
@Footnote: 1 cha.Ma., i. pasaṃsaṃ           2 cha.Ma., i. satthā ca no loke
@3 cha.Ma. anutāpakāradassanatthaṃ    4 cha.Ma., i. ce pīti
     [174] Brahmacārinoti brahmacariyavāsaṃ vasamānā ariyasāvakā.
Kāmabhoginoti gihī sotāpannā. "iddhañcevā"tiādīni mahāparinibbāne
vitthāritāneva. Lābhaggayasaggappattanti lābhaggañceva yasaggañca pattaṃ.
     [175] Santi kho pana me cunda etarahi therā bhikkhū sāvakāti
sāriputtamoggallānādayo theRā. Bhikkhuniyoti khemātherīuppalavaṇṇātherīādayo. 1-
Upāsakā sāvakā gihī odātavasanā 2- brahmacārinoti cittagahapatihatthakaāḷavakādayo.
Kāmabhoginoti cullaanāthapiṇḍikamahāanāthapiṇḍikādayo. Brahmacāriniyoti
nandamātādayo. Kāmabhoginiyoti khujjuttarādayo.
     [176] Sabbākārasampannanti sabbakāraṇasampannaṃ. Idameva tanti
idameva brahmacariyaṃ, idameva dhammaṃ sammā hetunā nayena vadamāno vadeyya.
     Uddakassudanti 3- uddako sudaṃ. Passaṃ na passatīti passanto
na passati. So kira imaṃ pañahaṃ mahājanaṃ pucchi. Tehi "na jānāma ācariya
kathehi no"ti vutto so āha "gambhīro ayaṃ pañho āhārasappāye sati
thokaṃ cintetvā sakkā kathetun"ti. Tato tehi cattāro māse mahāsakkāre
kate taṃ pañhaṃ kathento kiñci passaṃ na passatītiādimāha. Tattha sādhunisitassāti
suṭṭhu nisitassa tikhiṇassa, sunisitakhurassa kira talaṃ paññāyati, dhārā na
paññāyatīti ayamettha attho.
                        Saṅgāyitabbadhammavaṇṇanā
     [177] Saṅgamma samāgammāti saṅgantvā samāgantvā. Atthena
atthaṃ byañjanena byañjananti atthena saha atthaṃ byañjanenapi saha byañjanaṃ
samānentehīti attho. Saṅgāyitabbanti vācetabbaṃ sajjhāyitabbaṃ. Yathayidaṃ
brahmacariyanti yathā idaṃ sakalaṃ sāsanabrahmacariyaṃ.
@Footnote: 1 cha.Ma., i. khemātherīuppalavaṇṇatherīādayo.    2 cha.Ma., i. odātavatthavasanā
@3 cha.Ma. uddakāssudaṃ, i. uddakā sudaṃ
                        Saññāpetabbavidhivaṇṇanā
     [178] Tatra ceti tatra saṃghamajjhe, tassa vā bhāsite. Atthañceva
micchā gaṇhāti, byañjanāni ca micchā ropetīti "cattāro satipaṭṭhānā"ti
ettha ārammaṇaṃ "satipaṭṭhānan"ti atthaṃ gaṇhāti. "satipaṭṭhānānī"ti byañjanaṃ
ropeti. Imassa nu kho āvuso atthassāti "satiyeva satipaṭṭhānan"ti
atthasasa cattāro "satipaṭṭhānā"ti kinnukho imāni byañjanāni, udāhu
"cattāri satipaṭṭhānānī"ti etāni vā byañjanāni upapannatarāni allīnatarāni.
Imesañca 1- byañjanānanti "cattāro satipaṭṭhānā"ti byañjanānaṃ "satiyeva
satipaṭṭhānan"ti kiṃnukho ayaṃ attho, udāhu "ārammaṇaṃ satipaṭṭhānan"ti eso
atthoti. Imassa kho āvuso atthassāti "ārammaṇaṃ satipaṭṭhānan"ti imassa
atthassa. Yā 2- ceva etānīti yānieva 3- etāni mayā vuttāni. Yā 4- ceva
esoti yo ceva esa mayā vutto. So neva ussādetabboti tumhehi tāva
sammā atthe ca sammā byañjane ca ṭhātabbaṃ. So pana neva ussādetabbo,
na apasādetabbo. Saññāpetabboti jānāpetabbo. Tassa ca atthasāti
"satiyeva satipaṭṭhānan"ti atthassa ca. Tesañca bayñjanānanti "satipaṭṭhānā"ti
byañjanānaṃ. Nisantiyāti nisāmanatthaṃ dhāraṇatthaṃ. Iminā nayena sabbavāresu
attho veditabbo.
     [181] Tādisanti tumhādisaṃ. Atthupetanti atthena upetaṃ atthassa
viññātāraṃ. Byañjanupetanti byañjanehi upetaṃ byañjanānaṃ viññātāraṃ. Evaṃ
etaṃ bhikkhuṃ pasaṃsatha. Eso hi bhikkhu na tumhākaṃ sāvako nāma, buddho nāma
esa cundāti. Iti bhagavā bahussutaṃ bhikakhuṃ attano ṭhāne ṭhapeti.
                      Paccayānuññātakāraṇādivaṇṇanā
     [182] Idāni tatopi uttaritaraṃ desanaṃ vaḍḍhento na vo ahaṃ
cundātiādimāha. Tattha diṭṭhadhammikā āsavā nāma idha loke paccayahetu
@Footnote: 1 i., ka. imesaṃ vā, Sī. imesaṃ        2 ka. yāni, Sī. yaṃ
@3 cha.Ma. yāniceva, i. yāneva          4 i., ka. yo, Sī. yaṃ
Uppajjanakā āsavā. Samparāyikā āsavā nāma paraloke bhaṇḍanahetu
uppajjanakā āsavā. Saṃvarāyāti yathā te na pavisanti, evaṃ pidahanāya.
Paṭighātāyāti mūlaghātena paṭihananāya. Alaṃ vo taṃ yāvadeva sītassa paṭighātāyāti taṃ
tumhākaṃ sītassa paṭighātāya samatthaṃ. Idaṃ vuttaṃ hoti, yaṃ vo mayā cīvaraṃ
anuññātaṃ, taṃ pārupitvā dappaṃ vā mānaṃ vā kurumānā viharissathāti na
anuññātaṃ, taṃ pana pārupitvā sītapaṭighātādīni katvā sukhaṃ samaṇadhammayoniso-
manasikāraṃ karissathāti anuññātaṃ, yathā ca cīvaraṃ, evaṃ piṇḍapātādayopi.
Anupadavaṇṇanā 1- panettha visuddhimagge vuttanayeneva veditabbā.
                         Sukhallikānuyogavaṇṇanā
     [183] Sukhallikānuyoganti sukhaalliyanānuyogaṃ, 2- sukhasevanādhimuttatanti
attho. Sukhetīti sukhitaṃ karoti. Pīṇetīti pīṇitaṃ thūlaṃ karoti.
                       Khīṇāsavaabhabbaṭṭhānavaṇṇanā
     [186] Aṭṭhitadhammāti aṭṭhitasabhāvā. 3- Jivhā no atthīti yaṃ yaṃ
icchanti, taṃ taṃ kathenti, kadāci maggaṃ kathenti, kadāci phalaṃ kadāci nibbānanti
adhippāyo. Jānatāti sabbaññutañāṇena jānantena. Passatāti pañcahi cakkhūhi
passantena. Gambhīranemoti gambhīraṃ bhūmiṃ anupaviṭṭho. Sunikhātoti suṭṭhu nikhāto.
Evameva kho āvusoti evaṃ khīṇāsavo abhabbo navaṭṭhānāni 4- ajjhācarituṃ.
Tasmiṃ ajjhācāre 5- acalo 6- asampavedhī. Tattha sañcicca pāṇaṃ jīvitā voropanādīsu
sotāpannādayopi abhabbā. Sannidhikārakaṃ kāme paribhuñjitunti vatthukāme
ca kilesakāme ca sannidhiṃ katvā paribhuñjituṃ. Seyyathāpi pubbe āgārikabhūtoti
yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo.
@Footnote: 1 cha.Ma. anupadasaṃvaṇṇanā  2 cha.Ma. sukhalliyanānuyogaṃ, i. sukhaṃ alliyanānuyogaṃ
@3 cha.Ma., i. niṭṭhitasabhāvā 4 cha.Ma., i. nava ṭhānāni  5 cha.Ma. anajjhācāro,
@i. ajjhācāro  6 i. acelo
                         Pañhābyākaraṇavaṇṇanā
     [187] Agāramajjhe vasantā hi sotāpannādayo ca yāvajīvaṃ
gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāyati
vā pabbajati vā. Cātummahārājikādīsu kāmāvacaradevesu muhuttaṃpi na
tiṭṭhati. Kasmā? vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ
patvāpi tiṭṭhati. Tassa ca 1- vasena ayaṃ pañho āgato. Bhinnadosattā panassa
bhikkhubhāvo veditabbo. Atīrakanti atīraṃ aparicchedaṃ mahantaṃ. No ca kho
anāgatanti anāgataṃ pana addhānaṃ ārabbha evaṃ na paññapeti, atītameva
maññe samaṇo gotamo jānāti, na anāgataṃ. Tathā hissa atīte
aḍḍhachakkasatajātakānussaraṇaṃ 2- paññāyati. Anāgate evaṃ bahuanussaraṇaṃ na paññāyatīti
imamatthaṃ maññamānā evaṃ vadeyyuṃ. Tayidaṃ kiṃ sūti anāgate apaññāpanaṃ kiṃnukho.
Kathaṃsūti kena nu kho kāraṇena ajānantoyeva nu kho anāgataṃ nānussarati,
ananussaritukāmatāya nānussaratīti. Aññavihitakena ñāṇadassanenāti paccakkhaṃ
viya katvā dassanasamatthatāya dassanabhūtena ñāṇena aññatthavihitakena ñāṇena
aññaṃ ārabbha pavattamānaṃ ñāṇadassanaṃ saṅgahetabbaṃ paññāpetabbaṃ maññanti.
Te hi carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitaṃ maññanti, tādisañca ñāṇaṃ nāma natthi. Tasmā yathariva bālā
abyattā, evaṃ maññantīti veditabbā.
     Satānusārīti pubbenivāsānussatisampayuttaṃ. Yāvatakaṃ ākaṅkhatīti yattakaṃ
ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ peseti. 3- Athassa dubbalapattapuṭe
pakkhittanārāco 4- viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati, tena yāvatakaṃ
ākaṅkhati tāvatakaṃ anussarati. Bodhijanti bodhimūle jātaṃ. Ñāṇaṃ uppajjatīti
catumaggañāṇaṃ uppajjati. Ayamantimā jātīti tena ñāṇena jātimūlassa pahīnattā
puna ayamantimā jāti. Natthidāni punabbhavoti aparaṃpi ñāṇaṃ uppajjati.
@Footnote: 1 cha.Ma., i. casaddo na dissatī      2 cha.Ma. aḍḍhachaṭṭha...     3 cha.Ma. pesesi
@4 cha.Ma. pakkhandanārāco, i. pakkhantanārāco
     Anatthasañhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ
tathāgato byākarotīti taṃ bhāratayuddhasītāharaṇasadisaṃ aniyyānikakathaṃ tathāgato na
katheti. Bhūtaṃ tacchaṃ anatthasañhitanti rājakathāditiracchānakathaṃ. Kālaññū tathāgato
hotīti kālaṃ jānāti. Sahetukaṃ sakāraṇaṃ katvā yuttappattakāleyeva katheti.
     [188] Tasmā tathāgatoti vuccatīti yathā yathā gaditabbaṃ, tathā tatheva
gadanato dakārassa takāraṃ katvā tathāgatoti vuccatīti attho. Diṭṭhanti rūpāyatanaṃ.
Sutanti saddāyatanaṃ. Mutanti mutvā patvāva gahetabbato gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammāyatanaṃ. Pattanti pariyesitvā vā
apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ.
Anuvicaritaṃ manasāti cittena anusañcaritaṃ. "tathāgatena abhisambuddhan"ti iminā
etaṃ dasseti, yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ
pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ
khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā
jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu
lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi
saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati. Mūlagandho tacagandhotiādi
gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati. Mūlaraso khandharasotiādi rasārammaṇaṃ
jivhādvāre āpāthaṃ āgacchati. Kakkhaḷaṃ mudukantiādi paṭhavīdhātutejodhātu-
vāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ
khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto
vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu
lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ
manodvārassa āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe idaṃ nāma
dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto"ti
sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.
     Yañhi cunda imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ tattha
tathāgatena adiṭṭhaṃ vā assutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa
pana 1- mahājanassa pariyesitvā pattaṃpi atthi, pariyesitvā appattaṃpi atthi.
Apariyesitvā pattaṃpi atthi, apariyesitvā appattaṃpi atthi. Sabbaṃpi taṃ
tathāgatassa appattaṃ nāma natthi, ñāṇena asacchikataṃ nāma. "tasmā tathāgatoti
vuccatī"ti. Yaṃ ṭhānaṃ 2- yathā loke na gataṃ tassa tatheva gatattā "tathāgato"ti
vuccati. Pāliyaṃ pana abhisambuddhanti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā
nayena sabbavāresu "tathāgato"ti nigamanassa attho veditabbo. Tassa yutti
brahmajāle tathāgatasaddavitthāre vuttāyeva.
                         Abyākataṭṭhānavaṇṇanā
     [189] Evaṃ attano asamataṃ anuttarataṃ sabbaññutaṃ dhammarājabhāvaṃ
kathetvā idāni "puthusamaṇabrāhmaṇānaṃ laddhīsu mayā aññātaṃ adiṭṭhaṃ nāma
natthi, sabbaṃ mama ñāṇassa antoyeva pavattatī"ti sīhanādaṃ nadanto ṭhānaṃ
kho panetaṃ cunda vijjatīti ādimāha. Tattha tathāgatoti satto. Nahetaṃ
āvuso atthasañhitan idhalokaparalokatthasañhitaṃ na hoti. Na dhammasañhitanti
navalokuttaradhammanissitaṃ na hoti. Na ādibrahmacariyakanti sikkhattayasaṅgahitassa
sakalasāsanabrahmacariyassa ādibhūtaṃ na hotaṃ.
                         Byākataṭṭhānavaṇṇanā
     [190] Idi dukkhanti khotiādīsu taṇhaṃ ṭhapetvā avasesā tebhūmikā
dhammā idaṃ dukkhanti byākataṃ. Tasseva dukkhassa pabhāvikā janikā taṇhā
dukkhasamudayoti byākataṃ ubhinnaṃ appavatti dukkhanirodhoti byākataṃ. Dukkhaparijānano
samudayapajahano nirodhasacchikaraṇo ariyamaggo dukkhanirodhagāminīpaṭipadāti byākataṃ.
@Footnote: 1 cha.Ma. panasaddo na dissati        2 cha.Ma., i. ṭhānanti na dissati
"etañhi āvuso atthasañhitan"tiādīsu etaṃ idhalokaparalokatthanissitaṃ
navalokuttaradhammanissitaṃ sakalasāsanabrahmacariyassa ādi padhānaṃ pubbaṅgamanti
ayamattho.
                      Pubbantasahagatadiṭṭhinissayavaṇṇanā
     [191] Idāni yantaṃ mayā na byākataṃ, taṃ ajānantena na
byākatanti mā evaṃ saññamakaṃsu. Jānantova ahaṃ evaṃ "etasmiṃ byākatepi
attho natthī"ti na byākariṃ. Yaṃ pana yathā byākātabbaṃ, taṃ mayā byākatamevāti
sīhanādaṃ nadanto puna yepi te cundātiādimāha.
     Tattha diṭṭhiyova diṭṭhinissayā, diṭṭhinissitakā diṭṭhigatikāti attho.
Idameva saccanti idameva dassanaṃ saccaṃ. Moghamaññanti aññesaṃ vacanaṃ moghaṃ.
Asayaṃkāroti asayaṃkato.
     [192] Tatrāti tesu samaṇabrāhmaṇesu. Atthi nukho idaṃ āvuso
vuccatīti āvuso yaṃ tumhehi sassato attā ca loko cāti vuccati, idamatthi
nukho udāhu natthīti evaṃ ahante pucchāmīti attho. Yañca kho te
evamāhaṃsūti yaṃ pana te "idameva saccaṃ moghamaññan"ti vadanti, tantesaṃ
nānujānāmi. Paññattiyāti diṭṭhipaññattiyā. Samasamanti samena ñāṇena samaṃ.
Yadidaṃ adhipaññattīti yā ayaṃ adhipaññatti nāma. Ettha ahameva bhiyyo
uttaritaro na mayā samo atthi. Tattha yañca vuttaṃ "paññattiyāti yañca
adhipaññattī"ti ubhayametaṃ atthato ekaṃ. Bhedato hi paññatti adhipaññattīti
dvayaṃ hoti. Tattha paññatti nāma diṭṭhipaññatti. Adhipaññatti nāma
khandhapaññatti dhātupaññatti āyatanapaññatti  indriyapaññatti saccapaññatti
puggalapaññattīti evaṃ vuttā cha paññattiyo. Idha pana paññattiyāti etthāpi
paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpi. Bhagavā hi
paññattiyāpi anuttaro, adhipaññattiyāpi anuttaro. Tenāha "ahameva tattha
bhiyyo yadidaṃ adhipaññattī"ti.
                      Aparantasahagatadiṭaṭhinissayavaṇṇanā
     [196] Pahānāyāti pajahanatthāya. 1- Samatikkamāyāti tasseva vevacanaṃ.
Desitāti kathitā. Paññattāti ṭhapitā. Satipaṭṭhānabhāvanāya hi ghanavinibbhogaṃ
katvā sabbadhammesu yāthāvato 2- diṭṭhesu "suddhasaṅkhārapuñjo yaṃ nayidha
sattūpalabbhatī"ti sanniṭṭhānato sabbadiṭṭhinissayānaṃ pahānaṃ hotīti. Tena vuttaṃ
"diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā
desitā paññattā"ti. Sesaṃ sabbattha uttānatthamevāti.
                      Pāsādikasuttavaṇṇanā niṭṭhitā
                          ------------



             The Pali Atthakatha in Roman Book 6 page 94-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2357              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2357              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=2537              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=2684              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=2684              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]