ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page94.

6. Pāsādikasutta nigaṇṭhanāṭaputtakālakiriyāvaṇṇanā [164] Evamme sutanti pāsādikasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:- vedhaññā nāma sakyāti dhanumhi katasikkhā vedhaññanāmakā eke sakyā. Tesaṃ ambavane pāsādeti tesaṃ ambavane sippaṃ uggahaṇatthāya kato dīghapāsādo atthi, tattha viharati. Adhunā kālakatoti sampati kālakato. Dvedhikajātāti dvedhā jātā, dvebhāgā jātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaḍḍhitaṃ kalaho. "na tvaṃ imaṃ dhammavinayaṃ ājānāsī"ti ādinā nayena viruddhaṃ vacanaṃ vivādo. Vitudantāti vijjhantā. Sahitaṃ meti mama vacanaṃ atthasañhitaṃ. Adhiciṇṇante viparāvattanti yaṃ tava adhiciṇṇaṃ cirakālasevanavasena 1- paguṇaṃ, taṃ mama vādaṃ āgamma viparīvattaṃ. 2- Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ pūgaṃ 3- upasaṅkamitvā vādappamokkhatthāya uttariṃ pariyesamāno vicari. Nibbedhehi vāti athavā mayā āropitadosato attānaṃ mocehi. Sace pahosīti sace sakkosi. Vadhoyevāti maraṇameva. Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti ukkaṇṭhitasabhāvā abhivādanādīnipi na karonti. Virattarūpāti vigatapemā. Paṭivānarūpāti tesaṃ sakkaccakiriyato nivattanasabhāvā. Yathātanti yathā durakkhātādisabhāve dhammavinaye nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāteti dukkathite. Duppavediteti dubbiññāpite. 4- Anupasamasaṃvattaniteti rāgādīnaṃ upasamaṃ kātuṃ asamatthe. Bhinnathūpeti bhinnapatiṭṭhe. 5- Ettha hi nāṭaputtova nesaṃ patiṭṭhaṭṭhena thūPo. So pana bhinno mato. Tena vuttaṃ "bhinnathūpe"ti. Appaṭisaraṇeti tasseva abhāvena paṭisaraṇavirahite. @Footnote: 1 cha.Ma. cirakālāsevanavasena 2 cha.Ma. nivattaṃ 3 cha.Ma., i. pūganti na dissati @4 cha.Ma., i. duviññāpite 5 cha.Ma. bhindappatiṭṭhe

--------------------------------------------------------------------------------------------- page95.

Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālakatoti. So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu. So tattha kālamakāsi. Kālaṃ kurumāno ca cintesi "mama laddhi aniyyānikā sāravirahitā, mayantāva naṭṭhā, avasesajanopi mā apāyapūrako ahosi, sace panāhaṃ mama "sāsanaṃ aniyyānikan"ti vakkhāmi, na saddahissanti, yannūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti, satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jānissantī"ti. Atha naṃ eko antevāsiko upasaṅkamitvā āha "bhante tumhe dubbalā, mayhaṃpi imasmiṃ dhamme sāraṃ ācikkhatha, ācariyappamāṇan"ti "āvuso tvaṃ mamaccayena sassatanti gaṇheyyāsī"ti aparopi upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ devapi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu "kassāvuso ācariyo sāraṃ ācikkhī"ti. Eko uṭaṭhahitvā mayhanti āha. Kiṃ ācikkhīti. Sassatanti. Aparo taṃ paṭibāhitvā "mayhaṃ sāraṃ ācikkhī"ti āha. Evaṃ sabbe "mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako"ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādappahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu apakkamiṃsu. 1- [165] Athakho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle "cundo samaṇuddeso"ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ "cundo samaṇuddeso"ti. "pāvāyaṃ vassaṃ vuṭṭho yena sāmagāmo, yenāyasmā ānando tenūpasaṅkamī"ti kasmā upasaṅkami? nāṭputte kira kālakatepi jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu "niggaṇṭho nāṭputto eko satthāti @Footnote: 1 cha.Ma., i. pakkamiṃsu

--------------------------------------------------------------------------------------------- page96.

Paññāyittha, tassa kālakiriyāya sāvakānaṃ evarūpo vivādo jāto. Samaṇo pana gotamo jambudīpe cando viya suriyo viya ca pākaṭo, sāvakāpissa pākaṭāyeva. Kīdiso nukho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī"ti. Thero taṃ kathaṃ sutvā cintesi "imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā etaṃ atthuppattiṃ katvā ekaṃ desanaṃ kathessatī"ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenūpasaṅkami. Sāmagāmoti sāmākānaṃ ussannattā tassa gāmassa nāmaṃ. Yenāyasmā ānandoti ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenūpasaṅkami. Buddhakāle kira sāriputtatthero ca ānandatthero ca aññamaññaṃ mamāyiṃsu. Sāriputtatthero "mayā kattabbaṃ 1- satthu upaṭṭhānaṃ karotī"ti ānannadattheraṃ mamāyi. Ānandatthero "bhagavato sāvakānaṃ aggo"ti sāriputtattheraṃ mamāyi. Kuladārake ca pabbājetvā sāriputtattherassa santike upajjhaṃ gaṇhāpeti. 2- Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca pañca bhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therassa deti. 3- Dhammaratanapūjāvaṇṇanā eko kira brāhmaṇo cintesi "buddharatanassa ca saṃgharatanassa ca pūjā paññāyati, kathaṃ nukho dhammaratanaṃ pūjitaṃ nāma 4- hotī"ti. So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha "sacepi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ bahussutaṃ pūjehī"ti. Bahussutaṃ bhante ācikkhathāti. Bhikkhusaṃghaṃ pucchāti. So bhikkhū 5- upasaṅkamitvā "bahussutaṃ bhante ācikkhathā"ti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena ticīvarena pūjesi. @Footnote: 1 cha.Ma. kātabbaṃ 2 cha.Ma., i. gaṇhāpesi 3 cha.Ma. adāsi @4 cha.Ma. nāmāti na dissati 5 cha.Ma., i. bhikkhusaṃghaṃ

--------------------------------------------------------------------------------------------- page97.

Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā "kuto ānanda laddhan"ti āha. Ekena bhante brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi ānandāti. Cārikaṃ pakkanto bhanteti. Āgatakāle dehīti, sikkhāpadaṃ bhante paññattanti. Kadā pana sāriputto āgamissatīti. Dasāhamattena bhanteti. "anujānāmi ānanda dasāhaparamaṃ atirekacīvaraṃ nikkhipitun"ti sikkhāpadaṃ paññapesiṃ. 1- Sāriputtattheropi tatheva yaṃ kiñci manāpaṃ labhati, taṃ ānandattherassa deti. So imaṃpi attano kaniṭṭhabhātikaṃ therasseva saddhivihārikaṃ adāsi. Tena vuttaṃ "yenassa upajjhāyo āyasmā ānando tenupasaṅkamī"ti. Evaṃ kirassa ahosi "upajjhayo me mahāpañño, so imaṃ kathaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī"ti. Kathāpābhatanti kathāya mūlaṃ. Mūlañhi "pābhatan"ti vuccati. Yathāha:- appakenāpi medhāvī pābhatena vicakkhaṇo samuṭṭhāpeti attānaṃ aṇuṃ aggiṃva sandhamanti. 2- Bhagavantaṃ dassanāyāti bhagavantaṃ dassanatthāya. Kiṃ panānena bhagavā na diṭṭhapubboti. No na diṭṭhapubbo. Ayañhi āyasmā divā nava vāre, rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ vā sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃdivasaṃ tena kathāpābhatena gantukāmo evamāha. Asammāsambuddhappaveditadhammavinayavaṇṇanā [166] Evañhetaṃ cunda hotīti bhagavato 3- ānandattherena ārocitepi yasmā na ānandatthero imissā kathāya sāmiko, cundatthero pana sāmiko. So ca 4- tassā ādimajjhapariyosānaṃ jānāti. Tasmā bhagavā tena @Footnote: 1 cha.Ma., i. paññāpesi 2 khu. jā. 27/4/2 cullakaseṭṭhijātakaṃ @3 cha.Ma., i. bhagavā 4 cha.Ma., i. va

--------------------------------------------------------------------------------------------- page98.

Saddhiṃ kathento "evañhetaṃ cunda hotī"tiādimāha. Tassattho:- cunda evañhetaṃ hoti durakkhātādisabhāve dhammavinaye sāvakā dvedhikajātā bhaṇḍanādīni katvā mukhasattīhi vitudantā viharanti. Idāni yasmā aniyyānikasāsaneneva niyyānikasāsanaṃ pākaṭaṃ hoti, tasmā ādito aniyyānikasāsanameva dassento idha cunda satthā ca hoti asammāsambuddhotiādimāha. Tattha vokkamma ca tamhā dhammā vattatīti na nirantaraṃ pūreti, okkamitvā okkamitvā antarantaraṃ katvā pavattatīti 1- attho. Tassa te āvuso lābhāti tassa tuyhaṃ ete dhammānudhammapaṭipattiādayo lābhā. Suladdhanti manussattaṃpi te suladdhaṃ. Tathā paṭipajjatūti evaṃ paṭipajjatu. Yathā te satthārā dhammo desitoti yena te ākārena satthārā dhammo kathito. Yo ca samādapetīti yo ca ācariyo samādapeti. Yañca samādapetīti yaṃ ca antevāsiṃ samādapeti. Yo ca samādapitoti yo ca evaṃ samādapito antevāsiko. Yathā ācariyena samādapitaṃ, tathatthāya paṭipajjati. Sabbe teti tayopi te. Ettha hi ācariyo samādapitattā apuññaṃ pasavati, samādinnantevāsiko samādinnattā, paṭipannako paṭipannattā. Tena vuttaṃ "sabbe te bahuṃ apuññaṃ pasavantī"ti. Etenupāyena sabbavāresu attho veditabbo. [167] Apicettha ñāyapaṭipannoti kāraṇapaṭipanno. Ñāyaṃ ārādhessatīti kāraṇaṃ nipphādessati. Viriyaṃ ārabhatīti attano dukkhanibbattakaṃ viriyaṃ karoti. Vuttaṃ hetaṃ "durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so dukkhaṃ viharati. Yo kusīto, so sukhaṃ viharatī"ti. Sammāsambuddhappaveditadhammavinayādivaṇṇanā [168] Evaṃ aniyyānikasāsanaṃ dassetvā idāni niyyānikasāsanaṃ dassento idha pana cunda satthā ca hoti sammāsambudadhotiādimāha. Tattha niyyānikoti maggatthāya phalatthāya ca niyyāti. @Footnote: 1 cha.Ma., i. vattati

--------------------------------------------------------------------------------------------- page99.

[169] Viriyaṃ ārabhatīti attano sukhanipphādakaṃ viriyaṃ ārabhati. Vuttañhetaṃ "svākkhāte bhikkhave dhammavinaye yo kusīto, so dukkhaṃ viharati. Yo āraddhaviriyo, so sukhaṃ viharatīti. Sāvakānutappasatthuvaṇṇanā [170] Iti bhagavā niyyānikasāsane sammāpaṭipannakassa kulaputtassa ānisaṃsaṃ 1- dassetvā puna desanaṃ vaḍḍhento idha cunda satthā ca loke udapādītiādimāha. Tattha ca aviññāpitatthāti abodhitatthā. Sabbasaṅgāhapadakatanti sabbasaṅgāhapadehi kataṃ, sabbasaṅgāhikaṃ kataṃ na hotīti attho. "sabbasaṅgāhapadagatan"tipi pāṭho, na sabbasaṅgāhapadesu gataṃ, na ekasaṅgahajātanti attho. Sappāṭihīrakatanti niyyānikaṃ. Yāva devamanussehīti devalokato yāva manussalokā suppabhāsitaṃ. Anutappo hotīti anutāpakaro hoti. Sāvakānanutappasatthuvaṇṇanā [171] Satthā ca loketi 2- idaṃ tesaṃ anutappanākāradassanatthaṃ 3- vuttaṃ. Ananutappo hotīti satthāraṃ āgamma sāvakehi yaṃ pattabbaṃ, tassa pattattā anutāpakaro na hoti. Brahmacariyaaparipūrādikathāvaṇṇanā [172] Theroti thiro, therakārakehi dhammehi samannāgato. "rattaññū"tiādīni vuttatthāneva. Etehi cevāti 4- etehi heṭṭhā vuttehi. [173] Pattayogakkhemāti catūhi yogehi khemattā arahattaṃ idha yogakkhemaṃ nāma, taṃ pattāti attho. Alaṃ samakkhātuṃ saddhammassāti sammukhā gahitattā assa saddhammaṃ sammā ācikkhituṃ samatthā. @Footnote: 1 cha.Ma., i. pasaṃsaṃ 2 cha.Ma., i. satthā ca no loke @3 cha.Ma. anutāpakāradassanatthaṃ 4 cha.Ma., i. ce pīti

--------------------------------------------------------------------------------------------- page100.

[174] Brahmacārinoti brahmacariyavāsaṃ vasamānā ariyasāvakā. Kāmabhoginoti gihī sotāpannā. "iddhañcevā"tiādīni mahāparinibbāne vitthāritāneva. Lābhaggayasaggappattanti lābhaggañceva yasaggañca pattaṃ. [175] Santi kho pana me cunda etarahi therā bhikkhū sāvakāti sāriputtamoggallānādayo theRā. Bhikkhuniyoti khemātherīuppalavaṇṇātherīādayo. 1- Upāsakā sāvakā gihī odātavasanā 2- brahmacārinoti cittagahapatihatthakaāḷavakādayo. Kāmabhoginoti cullaanāthapiṇḍikamahāanāthapiṇḍikādayo. Brahmacāriniyoti nandamātādayo. Kāmabhoginiyoti khujjuttarādayo. [176] Sabbākārasampannanti sabbakāraṇasampannaṃ. Idameva tanti idameva brahmacariyaṃ, idameva dhammaṃ sammā hetunā nayena vadamāno vadeyya. Uddakassudanti 3- uddako sudaṃ. Passaṃ na passatīti passanto na passati. So kira imaṃ pañahaṃ mahājanaṃ pucchi. Tehi "na jānāma ācariya kathehi no"ti vutto so āha "gambhīro ayaṃ pañho āhārasappāye sati thokaṃ cintetvā sakkā kathetun"ti. Tato tehi cattāro māse mahāsakkāre kate taṃ pañhaṃ kathento kiñci passaṃ na passatītiādimāha. Tattha sādhunisitassāti suṭṭhu nisitassa tikhiṇassa, sunisitakhurassa kira talaṃ paññāyati, dhārā na paññāyatīti ayamettha attho. Saṅgāyitabbadhammavaṇṇanā [177] Saṅgamma samāgammāti saṅgantvā samāgantvā. Atthena atthaṃ byañjanena byañjananti atthena saha atthaṃ byañjanenapi saha byañjanaṃ samānentehīti attho. Saṅgāyitabbanti vācetabbaṃ sajjhāyitabbaṃ. Yathayidaṃ brahmacariyanti yathā idaṃ sakalaṃ sāsanabrahmacariyaṃ. @Footnote: 1 cha.Ma., i. khemātherīuppalavaṇṇatherīādayo. 2 cha.Ma., i. odātavatthavasanā @3 cha.Ma. uddakāssudaṃ, i. uddakā sudaṃ

--------------------------------------------------------------------------------------------- page101.

Saññāpetabbavidhivaṇṇanā [178] Tatra ceti tatra saṃghamajjhe, tassa vā bhāsite. Atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetīti "cattāro satipaṭṭhānā"ti ettha ārammaṇaṃ "satipaṭṭhānan"ti atthaṃ gaṇhāti. "satipaṭṭhānānī"ti byañjanaṃ ropeti. Imassa nu kho āvuso atthassāti "satiyeva satipaṭṭhānan"ti atthasasa cattāro "satipaṭṭhānā"ti kinnukho imāni byañjanāni, udāhu "cattāri satipaṭṭhānānī"ti etāni vā byañjanāni upapannatarāni allīnatarāni. Imesañca 1- byañjanānanti "cattāro satipaṭṭhānā"ti byañjanānaṃ "satiyeva satipaṭṭhānan"ti kiṃnukho ayaṃ attho, udāhu "ārammaṇaṃ satipaṭṭhānan"ti eso atthoti. Imassa kho āvuso atthassāti "ārammaṇaṃ satipaṭṭhānan"ti imassa atthassa. Yā 2- ceva etānīti yānieva 3- etāni mayā vuttāni. Yā 4- ceva esoti yo ceva esa mayā vutto. So neva ussādetabboti tumhehi tāva sammā atthe ca sammā byañjane ca ṭhātabbaṃ. So pana neva ussādetabbo, na apasādetabbo. Saññāpetabboti jānāpetabbo. Tassa ca atthasāti "satiyeva satipaṭṭhānan"ti atthassa ca. Tesañca bayñjanānanti "satipaṭṭhānā"ti byañjanānaṃ. Nisantiyāti nisāmanatthaṃ dhāraṇatthaṃ. Iminā nayena sabbavāresu attho veditabbo. [181] Tādisanti tumhādisaṃ. Atthupetanti atthena upetaṃ atthassa viññātāraṃ. Byañjanupetanti byañjanehi upetaṃ byañjanānaṃ viññātāraṃ. Evaṃ etaṃ bhikkhuṃ pasaṃsatha. Eso hi bhikkhu na tumhākaṃ sāvako nāma, buddho nāma esa cundāti. Iti bhagavā bahussutaṃ bhikakhuṃ attano ṭhāne ṭhapeti. Paccayānuññātakāraṇādivaṇṇanā [182] Idāni tatopi uttaritaraṃ desanaṃ vaḍḍhento na vo ahaṃ cundātiādimāha. Tattha diṭṭhadhammikā āsavā nāma idha loke paccayahetu @Footnote: 1 i., ka. imesaṃ vā, Sī. imesaṃ 2 ka. yāni, Sī. yaṃ @3 cha.Ma. yāniceva, i. yāneva 4 i., ka. yo, Sī. yaṃ

--------------------------------------------------------------------------------------------- page102.

Uppajjanakā āsavā. Samparāyikā āsavā nāma paraloke bhaṇḍanahetu uppajjanakā āsavā. Saṃvarāyāti yathā te na pavisanti, evaṃ pidahanāya. Paṭighātāyāti mūlaghātena paṭihananāya. Alaṃ vo taṃ yāvadeva sītassa paṭighātāyāti taṃ tumhākaṃ sītassa paṭighātāya samatthaṃ. Idaṃ vuttaṃ hoti, yaṃ vo mayā cīvaraṃ anuññātaṃ, taṃ pārupitvā dappaṃ vā mānaṃ vā kurumānā viharissathāti na anuññātaṃ, taṃ pana pārupitvā sītapaṭighātādīni katvā sukhaṃ samaṇadhammayoniso- manasikāraṃ karissathāti anuññātaṃ, yathā ca cīvaraṃ, evaṃ piṇḍapātādayopi. Anupadavaṇṇanā 1- panettha visuddhimagge vuttanayeneva veditabbā. Sukhallikānuyogavaṇṇanā [183] Sukhallikānuyoganti sukhaalliyanānuyogaṃ, 2- sukhasevanādhimuttatanti attho. Sukhetīti sukhitaṃ karoti. Pīṇetīti pīṇitaṃ thūlaṃ karoti. Khīṇāsavaabhabbaṭṭhānavaṇṇanā [186] Aṭṭhitadhammāti aṭṭhitasabhāvā. 3- Jivhā no atthīti yaṃ yaṃ icchanti, taṃ taṃ kathenti, kadāci maggaṃ kathenti, kadāci phalaṃ kadāci nibbānanti adhippāyo. Jānatāti sabbaññutañāṇena jānantena. Passatāti pañcahi cakkhūhi passantena. Gambhīranemoti gambhīraṃ bhūmiṃ anupaviṭṭho. Sunikhātoti suṭṭhu nikhāto. Evameva kho āvusoti evaṃ khīṇāsavo abhabbo navaṭṭhānāni 4- ajjhācarituṃ. Tasmiṃ ajjhācāre 5- acalo 6- asampavedhī. Tattha sañcicca pāṇaṃ jīvitā voropanādīsu sotāpannādayopi abhabbā. Sannidhikārakaṃ kāme paribhuñjitunti vatthukāme ca kilesakāme ca sannidhiṃ katvā paribhuñjituṃ. Seyyathāpi pubbe āgārikabhūtoti yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo. @Footnote: 1 cha.Ma. anupadasaṃvaṇṇanā 2 cha.Ma. sukhalliyanānuyogaṃ, i. sukhaṃ alliyanānuyogaṃ @3 cha.Ma., i. niṭṭhitasabhāvā 4 cha.Ma., i. nava ṭhānāni 5 cha.Ma. anajjhācāro, @i. ajjhācāro 6 i. acelo

--------------------------------------------------------------------------------------------- page103.

Pañhābyākaraṇavaṇṇanā [187] Agāramajjhe vasantā hi sotāpannādayo ca yāvajīvaṃ gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāyati vā pabbajati vā. Cātummahārājikādīsu kāmāvacaradevesu muhuttaṃpi na tiṭṭhati. Kasmā? vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ patvāpi tiṭṭhati. Tassa ca 1- vasena ayaṃ pañho āgato. Bhinnadosattā panassa bhikkhubhāvo veditabbo. Atīrakanti atīraṃ aparicchedaṃ mahantaṃ. No ca kho anāgatanti anāgataṃ pana addhānaṃ ārabbha evaṃ na paññapeti, atītameva maññe samaṇo gotamo jānāti, na anāgataṃ. Tathā hissa atīte aḍḍhachakkasatajātakānussaraṇaṃ 2- paññāyati. Anāgate evaṃ bahuanussaraṇaṃ na paññāyatīti imamatthaṃ maññamānā evaṃ vadeyyuṃ. Tayidaṃ kiṃ sūti anāgate apaññāpanaṃ kiṃnukho. Kathaṃsūti kena nu kho kāraṇena ajānantoyeva nu kho anāgataṃ nānussarati, ananussaritukāmatāya nānussaratīti. Aññavihitakena ñāṇadassanenāti paccakkhaṃ viya katvā dassanasamatthatāya dassanabhūtena ñāṇena aññatthavihitakena ñāṇena aññaṃ ārabbha pavattamānaṃ ñāṇadassanaṃ saṅgahetabbaṃ paññāpetabbaṃ maññanti. Te hi carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ maññanti, tādisañca ñāṇaṃ nāma natthi. Tasmā yathariva bālā abyattā, evaṃ maññantīti veditabbā. Satānusārīti pubbenivāsānussatisampayuttaṃ. Yāvatakaṃ ākaṅkhatīti yattakaṃ ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ peseti. 3- Athassa dubbalapattapuṭe pakkhittanārāco 4- viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati, tena yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Bodhijanti bodhimūle jātaṃ. Ñāṇaṃ uppajjatīti catumaggañāṇaṃ uppajjati. Ayamantimā jātīti tena ñāṇena jātimūlassa pahīnattā puna ayamantimā jāti. Natthidāni punabbhavoti aparaṃpi ñāṇaṃ uppajjati. @Footnote: 1 cha.Ma., i. casaddo na dissatī 2 cha.Ma. aḍḍhachaṭṭha... 3 cha.Ma. pesesi @4 cha.Ma. pakkhandanārāco, i. pakkhantanārāco

--------------------------------------------------------------------------------------------- page104.

Anatthasañhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotīti taṃ bhāratayuddhasītāharaṇasadisaṃ aniyyānikakathaṃ tathāgato na katheti. Bhūtaṃ tacchaṃ anatthasañhitanti rājakathāditiracchānakathaṃ. Kālaññū tathāgato hotīti kālaṃ jānāti. Sahetukaṃ sakāraṇaṃ katvā yuttappattakāleyeva katheti. [188] Tasmā tathāgatoti vuccatīti yathā yathā gaditabbaṃ, tathā tatheva gadanato dakārassa takāraṃ katvā tathāgatoti vuccatīti attho. Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti mutvā patvāva gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammāyatanaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. "tathāgatena abhisambuddhan"ti iminā etaṃ dasseti, yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati. Mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati. Mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati. Kakkhaḷaṃ mudukantiādi paṭhavīdhātutejodhātu- vāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe idaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.

--------------------------------------------------------------------------------------------- page105.

Yañhi cunda imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ tattha tathāgatena adiṭṭhaṃ vā assutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa pana 1- mahājanassa pariyesitvā pattaṃpi atthi, pariyesitvā appattaṃpi atthi. Apariyesitvā pattaṃpi atthi, apariyesitvā appattaṃpi atthi. Sabbaṃpi taṃ tathāgatassa appattaṃ nāma natthi, ñāṇena asacchikataṃ nāma. "tasmā tathāgatoti vuccatī"ti. Yaṃ ṭhānaṃ 2- yathā loke na gataṃ tassa tatheva gatattā "tathāgato"ti vuccati. Pāliyaṃ pana abhisambuddhanti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu "tathāgato"ti nigamanassa attho veditabbo. Tassa yutti brahmajāle tathāgatasaddavitthāre vuttāyeva. Abyākataṭṭhānavaṇṇanā [189] Evaṃ attano asamataṃ anuttarataṃ sabbaññutaṃ dhammarājabhāvaṃ kathetvā idāni "puthusamaṇabrāhmaṇānaṃ laddhīsu mayā aññātaṃ adiṭṭhaṃ nāma natthi, sabbaṃ mama ñāṇassa antoyeva pavattatī"ti sīhanādaṃ nadanto ṭhānaṃ kho panetaṃ cunda vijjatīti ādimāha. Tattha tathāgatoti satto. Nahetaṃ āvuso atthasañhitan idhalokaparalokatthasañhitaṃ na hoti. Na dhammasañhitanti navalokuttaradhammanissitaṃ na hoti. Na ādibrahmacariyakanti sikkhattayasaṅgahitassa sakalasāsanabrahmacariyassa ādibhūtaṃ na hotaṃ. Byākataṭṭhānavaṇṇanā [190] Idi dukkhanti khotiādīsu taṇhaṃ ṭhapetvā avasesā tebhūmikā dhammā idaṃ dukkhanti byākataṃ. Tasseva dukkhassa pabhāvikā janikā taṇhā dukkhasamudayoti byākataṃ ubhinnaṃ appavatti dukkhanirodhoti byākataṃ. Dukkhaparijānano samudayapajahano nirodhasacchikaraṇo ariyamaggo dukkhanirodhagāminīpaṭipadāti byākataṃ. @Footnote: 1 cha.Ma. panasaddo na dissati 2 cha.Ma., i. ṭhānanti na dissati

--------------------------------------------------------------------------------------------- page106.

"etañhi āvuso atthasañhitan"tiādīsu etaṃ idhalokaparalokatthanissitaṃ navalokuttaradhammanissitaṃ sakalasāsanabrahmacariyassa ādi padhānaṃ pubbaṅgamanti ayamattho. Pubbantasahagatadiṭṭhinissayavaṇṇanā [191] Idāni yantaṃ mayā na byākataṃ, taṃ ajānantena na byākatanti mā evaṃ saññamakaṃsu. Jānantova ahaṃ evaṃ "etasmiṃ byākatepi attho natthī"ti na byākariṃ. Yaṃ pana yathā byākātabbaṃ, taṃ mayā byākatamevāti sīhanādaṃ nadanto puna yepi te cundātiādimāha. Tattha diṭṭhiyova diṭṭhinissayā, diṭṭhinissitakā diṭṭhigatikāti attho. Idameva saccanti idameva dassanaṃ saccaṃ. Moghamaññanti aññesaṃ vacanaṃ moghaṃ. Asayaṃkāroti asayaṃkato. [192] Tatrāti tesu samaṇabrāhmaṇesu. Atthi nukho idaṃ āvuso vuccatīti āvuso yaṃ tumhehi sassato attā ca loko cāti vuccati, idamatthi nukho udāhu natthīti evaṃ ahante pucchāmīti attho. Yañca kho te evamāhaṃsūti yaṃ pana te "idameva saccaṃ moghamaññan"ti vadanti, tantesaṃ nānujānāmi. Paññattiyāti diṭṭhipaññattiyā. Samasamanti samena ñāṇena samaṃ. Yadidaṃ adhipaññattīti yā ayaṃ adhipaññatti nāma. Ettha ahameva bhiyyo uttaritaro na mayā samo atthi. Tattha yañca vuttaṃ "paññattiyāti yañca adhipaññattī"ti ubhayametaṃ atthato ekaṃ. Bhedato hi paññatti adhipaññattīti dvayaṃ hoti. Tattha paññatti nāma diṭṭhipaññatti. Adhipaññatti nāma khandhapaññatti dhātupaññatti āyatanapaññatti indriyapaññatti saccapaññatti puggalapaññattīti evaṃ vuttā cha paññattiyo. Idha pana paññattiyāti etthāpi paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpi. Bhagavā hi paññattiyāpi anuttaro, adhipaññattiyāpi anuttaro. Tenāha "ahameva tattha bhiyyo yadidaṃ adhipaññattī"ti.

--------------------------------------------------------------------------------------------- page107.

Aparantasahagatadiṭaṭhinissayavaṇṇanā [196] Pahānāyāti pajahanatthāya. 1- Samatikkamāyāti tasseva vevacanaṃ. Desitāti kathitā. Paññattāti ṭhapitā. Satipaṭṭhānabhāvanāya hi ghanavinibbhogaṃ katvā sabbadhammesu yāthāvato 2- diṭṭhesu "suddhasaṅkhārapuñjo yaṃ nayidha sattūpalabbhatī"ti sanniṭṭhānato sabbadiṭṭhinissayānaṃ pahānaṃ hotīti. Tena vuttaṃ "diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā desitā paññattā"ti. Sesaṃ sabbattha uttānatthamevāti. Pāsādikasuttavaṇṇanā niṭṭhitā ------------


             The Pali Atthakatha in Roman Book 6 page 94-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2357&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2357&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=2537              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=2684              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=2684              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]