ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                         9. Āṭānāṭiyasutta
                         paṭhamabhāṇavāravaṇṇanā
     [275] Evamme sutanti āṭānāṭiyasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
     catuddisaṃ rakkhaṃ ṭhapetvāti asurasenāya nivāraṇatthaṃ sakkassa
devānamindassa catūsu disāsu ārakkhaṃ ṭhapetvā. Gumbaṃ ṭhapetvāti balagumbaṃ
ṭhapetvā. Ovaraṇaṃ ṭhapetvāti catūsu disāsu ārakkhike ṭhapetvā. Evaṃ sakkassa
devarājassa ārakkhaṃ susaṃvihitaṃ katvā āṭānāṭānagare 1- nisinnā satta buddhe
ārabbha imaṃ parittaṃ bandhitvā "ye satthu dhammaāṇaṃ amhākañca rājaāṇaṃ
na suṇanti, tesaṃ idañcidañca karissāmā"ti sāvanaṃ katvā attanopi catūsu
disāsu mahatiyā ca yakkhasenāyāti ādīhi catūhi senāhi ārakkhaṃ saṃvidahitvā
abhikkantāya rattiyā .pe. Ekamantaṃ nisīdiṃsu.
     Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhi-
rūpaabbhānumodanādīsu 2- dissati. Tattha "abhikkantā bhante ratti, nikkhanto
paṭhamo yāmo, ciraṃ nisinno bhikkhusaṃgho uddissatu bhante bhagavā bhikkhūnaṃ
pāṭimokkhan"ti 3- evamādīsu khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ
abhikkantataro ca paṇītataro cā"ti 4- evamādīsu sundare.
        "ko me vandati pādāni, iddhiyā yasasā jalaṃ.
         Abhikkantena vaṇṇena    sabbā obhāsayaṃ disā"ti 5-
     evamādīsu abhirūpe. "abhikkantaṃ bho gotama abhikkantaṃ bho gotamā"ti 6-
evamādīsu abbhānumodane. 7- Idha pana khaye. Tena abhikkantāya rattiyā,
parikkhīṇāya rattiyāti vuttaṃ hoti.
@Footnote: 1 cha.Ma., i. āṭānāṭanagare evamuparipi   2 cha.Ma., i...... abbhanumodanādīsu
@evamuparipi   3 aṅ. aṭṭhaka. 23/110/207 uposathasutta (syā)
@4 aṅ. catukka. 21/100/113 potaliyasutta.  5 khu. vimāna. 26/857/87
@maṇḍūkadevaputtavimāna  6 vinaYu. mahāvi. 1/15/7 verañjakaṇḍa.,
@khu. suttanipāta. 25/82/352 kasibhāradvājasutata     7 cha.Ma. abbhanumodane
     Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana
chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha "suvaṇṇavaṇṇosi
bhagavā"ti 1- evamādīsu chaviyaṃ. "kadā saññuḷhā pana te gahapati ime samaṇassa
gotamassa vaṇṇā"ti 2- evamādīsu thutiyaṃ. "cattārome bho gotama vaṇṇā"ti 3-
evamādīsu kulavagge. "atha kena nu vaṇṇena gandhatthenoti vuccatī"ti 4- evamādīsu
kāraṇe. "mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā"ti 5- evamādīsu saṇṭhāne.
"tayo pattassa vaṇṇā"ti 6- evamādīsu pamāṇe. "vaṇṇo gandho raso ojā"ti
evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena "abhikkantavaṇṇāti,
abhirūpacchavī"ti vuttaṃ hoti.
     Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatireka-
daḷhatthavisaṃyogādianekattho. Tathā hissa "kevalaparipuṇṇaṃ parisuddhaṃ brahma-
cariyan"ti 7- evamādīsu anavasesatā attho. "kevalakappā ca aṅgamagadhā 8-
pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā hontī"ti 9- evamādīsu
yebhuyyatā. "kevalassa dukkhakkhandhassa samudayo hotī"ti 10- evamādīsu abyāmissatā.
"kevalaṃ saddhāmattakaṃ nūna ayamāyasmā"ti 11- evamādīsu anatirekatā. "āyasmato
bhante anuruddhassa bāhiko nāma saddhiṃvihāriko kevalakappaṃ saṃghabhedāya
ṭhito"ti 12- evamādīsu daḷhatthatā. "kevalī vusitvā uttamapurisoti vuccatī"ti 13-
evamādīsu visaṃyogo. Idha panassa anavasesatā attho adhippeto.
     Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappa-
lesasamantabhāvādianekattho. Tathāhissa "okappanīyametaṃ bhoto gotamassa. Yathā
taṃ arahato sammāsambuddhassā"ti 14- evamādīsu abhisaddahanamattho. "anujānāmi
@Footnote: 1 Ma.Ma. 13/399/384 selasutta       2 Ma.Ma. 13/77/54 upālivādasutta
@3 dī. Sī.. 9/266/92 tatiyaibbhavāda    4 saṃ. sagā. 15/234/246 padumapupphasutta
@5 saṃ. sagā. 15/138/124           6 vinaYu. mahāvi. 2/602/68
@7 vinaYu. mahāvi. 2/1/1             8 cha.Ma., i. aṅgamāgadhā
@9 vinaYu. mahāvagga 4/43/37         10 vinaYu. mahāvagga 4/1/1
@11 aṅ. chakka. 22/326/420        12 aṅ. catukka. 21/243/267 saṃghabhedakasutta
@13 aṅ. dasaka. 24/12/13 pañcaṅgasutta   14 Ma.mū. 12/387/345 mahāsaccakasutta
Bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitun"ti 1- evamādīsu vohāro. "yena
sudaṃ niccakappaṃ viharāmī"ti 2- evamādīsu kālo. "iccāyasmā kappo"ti 3-
evamādīsu paññatti. "alaṅkato kappitakesamassū"ti 4- evamādīsu chedanaṃ. "kappati
dvaṅgulakappo"ti 5- evamādīsu vikapPo. "atthi kappo nipajjitun"ti 6-
evamādīsu leso. "kevalakappaṃ veḷuvanaṃ obhāsetvā"ti 7- evamādīsu samantabhāvo. Idha
panassa samantabhāvo attho adhippeto. Tasmā "kevalakappaṃ gijjhakūṭan"ti ettha
anavasesaṃ samantato gijjhakūṭanti evamattho daṭṭhabbo.
     Obhāsetvāti vatthamālālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā.
Candimā viya suriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ
nisīdiṃsūti devatānaṃ dasabalassa santike nisinnaṭṭhānaṃ nāma na bahuṃ. 8- Imasmiṃ
pana sutte parittagāravavasena nisīdiṃsu.
     [276] Vessavaṇoti kiñcāpi cattāro mahārājāno āgatā.
Vessavaṇo pana dasabalassa vissāsiko kathāpavattane byatto susikkhito, tasmā
vessavaṇo mahārājā bhagavantaṃ etadavoca. Uḷārāti mahesakkhā ānubhāvasampannā.
Pāṇātipātā veramaṇiyāti pāṇātipāte diṭṭhadhammikasamparāyikaṃ ādīnavaṃ
dassetvā tato veramaṇiyā dhammaṃ deseti. Sesesupi eseva nayo. Tattha santi
uḷārā yakkhā nivāsinoti tesu senāsanesu santi uḷārā yakkhā nibaddhavāsino.
Āṭānāṭiyanti āṭānāṭānagare bandhattā 9- evaṃnāmaṃ. Kimpana bhagavato
apaccakkhadhammo nāma atthīti, natthi. Atha kasmā vessavaṇo "uggaṇhātu bhante
bhagavā"ti āha. 10- Okāsakaraṇatthaṃ. So hi bhagavantaṃ imaṃ parittaṃ sāvetuṃ okāsaṃ
kārento evamāha. Satthu kathite imaṃ parittaṃ garu bhavissatītipi āha.
Phāsuvihārāyāti gamanaṭṭhānādīsu catūsu iriyāpathesu sukhavihārāya.
@Footnote: 1 vinaYu. cūḷa. 7/250/7          2 Ma.mū. 12/387/345/ mahāsaccakasutta
@3 khu. su. 25/1099/544         4 khu. vimāna. 26/73/124 (syā)
@5 vinaYu. cūḷa. 7/446/286        6 aṅ aṭṭhaka. 23/185/345
@7 saṃ. sagā 15/94/61 dīghalaṭṭhisutta, 8 cha.Ma., i. bahu
@9 cha.Ma., i. baddhattā          10 cha.Ma. ādimāha
     [277] Cakkhumantassāti na vipassīyeva cakkhumā, sattapi buddhā
cakkhumanto, tasmā ekekassa buddhassa etāni satta satta nāmāni honti.
Sabbepi buddhā cakkhumanto, sabbepi sabbabhūtānukampino, sabbepi
nhātakilesattā 1- nhātakā. Sabbepi mārasenappamaddino, 2- sabbepi vusitavanto,
sabbepi vippamuttā, 3- sabbepi aṅgato rasmīnaṃ nikkhantattā aṅgīrasā. Na
kevalañca buddhānaṃ etāneva satta nāmāni. Asaṅkheyyāni nāmāni saguṇena
mahesinoti vuttaṃ.
     Vessavaṇo pana attano pākaṭanāmavasena evamāha. Te janāti idha
khīṇāsavā janāti adhippetā. Apisuṇāti desanāsīsamattametaṃ, amusā apisuṇā
apharusā mantabhāṇinoti 4- attho. Mahantāti mahantabhāvaṃ pattā. "mahattātipi
pāṭho, mahantāti attho. Vītasāradāti nissāradā vigatalomahaṃsā.
     Hitanti mettāpharaṇena hitaṃ. Yaṃ namassantīti ettha yanti nipātamattaṃ.
Mahantanti mahattaṃ. Ayameva vā pāṭho, idaṃ vuttaṃ hoti "ye cāpi nibbutā 5-
loke kilesanibbānena nibbutā yathābhūtaṃ vipassiṃsu, vijjādiguṇasampannañca hitaṃ
devamanussānaṃ gotamaṃ namassanti, te janā apisuṇā, tesaṃpi namatthū"ti.
Aṭṭhakathāyaṃ pana te janā apisuṇāti te buddhā apisuṇāti evaṃ paṭhamagāthāya
buddhānaṃyeva vaṇṇo kathito, tasmā paṭhamagāthā sattannaṃ buddhānaṃ vasena
vuttā. Dutiyagāthāya "gotamanti"ti desanāmukhamattametaṃ. Ayampana sattannaṃyeva
vasena vuttāti veditabbā. Ayañhettha attho, loke paṇḍitā devamanussā yaṃ
namassanti gotamaṃ, tassa ca tato purimānañca buddhānaṃ namatthūti.
     [278] Yato uggacchatīti yato ṭhānato udeti. Ādiccoti āditiyā
putto, vevacanamattaṃ vā etaṃ suriyasaddassa. Mahantaṃ maṇḍalaṃ assāti maṇḍalīmahā.
Yassa cuggacchamānassāti yamhi uggacchamāne. Saṃvarīpi nirujjhatīti ratti
antaradhāyati. Yassa cuggateti yasmiṃ uggate.
@Footnote: 1 Sī. nihatakilesattā     2 cha.Ma. mārasenāpamaddino, i. mārasenappamaddanā
@3 cha.Ma. i. vimuttā     4 si. mattabhāṇino     5 cha.Ma., i. nibbutā na dissati
     Rahadoti udakarahado. Tatthāti yato uggacchati suriyo, tasmiṃ ṭhāne.
Samuddoti yo so rahadoti vutto, so na añño, athakho samuddoti.
Saritodakoti visaṭodako, 1- saritā nānappakārā nadiyo assa udake paviṭṭhāti
vā saritodako. Evantaṃ tattha jānantīti taṃ rahadaṃ tattha evaṃ jānanti. Kinti
jānanti? samuddo saritodakoti evaṃ jānanti.
     Itoti sineruto vā tesaṃ nisinnaṭṭhānato vā. Janoti ayaṃ
mahājano. Ekanāmāti indanāmena ekanāmakā. 2- Sabbesaṃ kira tesaṃ sakkassa
devarañño nāmameva nāmaṃ akaṃsu. Asīti dasa eko cāti ekanavutijanā. Indanāmāti
indo indoti evaṃnāmā. Buddhaṃ ādiccabandhunanti kilesaniddāpagamenapi
buddhaṃ. Ādiccena samānagottatāyapi ādiccabandhunaṃ. Kusalena samekkhasīti
anavajjena nipuṇena vā sabbaññutañāṇena mahājanaṃ olokesi. Amanussāpi
taṃ vandantīti amanussāpi taṃ "sabbaññutañāṇena mahājanaṃ oloketī"ti 3- vatvā
vandanti. Sutaṃ netaṃ abhiṇhasoti etaṃ amhehi abhikkhaṇaṃ sutaṃ. Jinaṃ vandatha
gotamaṃ, jinaṃ vandāma gotamanti amhehi puṭṭhā jinaṃ vandāma gotamanti vadanti.
     [279] Yena petā pavuccantīti petā nāma kālakatā, te yena
disābhāgena nīhariyantūti vuccanti. Pisuṇā piṭaṭhimaṃsikāti pisuṇavācā ceva
piṭṭhimaṃsaṃ khādantā viya parammukhāgarahakā ca. Ete ca yena nīhariyantūti vuccanti,
sabbepi hete dakkhiṇadvārena nīharitvā dakkhiṇato nagarassa dayhantu vā chindantu
vā haññantu vāti evaṃ vuccanti. Ito sā dakkhiṇā disāti yena disābhāgena
te petā ca pisuṇādikā ca nīhariyantūti vuccanti, ito sā dakkhiṇadisā.
Itoti sineruto vā tesaṃ nisinnaṭṭhānato vā. Kumbhaṇḍānanti te kira devā
mahodarā honti. Rahassaṅgampi ca nesaṃ kumbho viya mahantaṃ hoti. Tasmā
kumbhaṇḍāti vuccanti.
     [280] Yattha coggacchati suriyoti yasmiṃ disābhāge suriyo atthaṃ
gacchati.
@Footnote: 1 Ma. vipatodako          2 cha.Ma., i ekanāmā     3 cha.Ma. olokesīti
     [281] Yenāti yena disābhāgena. Mahānerūti sineru 1- pabbatarājā.
Sudassanoti sovaṇṇamayattā sundaradassano. Sinerussa hi pācīnapassaṃ rajatamayaṃ,
dakkhiṇapassaṃ maṇimayaṃ, pacchimapassaṃ phalikamayaṃ, uttarapassaṃ sovaṇṇamayaṃ, taṃ
manuññadassanaṃ hoti. Tasmā yena disābhāgena sineru sudassano hotīti 2-
ayamettha attho. Manussā tattha jāyantīti tattha uttarakurumhi manussā jāyanti.
Amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthīpariggahena
apariggahā. Tesaṃ kira "ayaṃ mayhaṃ bhariyā"ti mamattaṃ na hoti, mātaraṃ vā
bhaganiṃ vā disvā chandarāgo na uppajjati.
     Napi nīyanti naṅgalāti naṅgalānipi tattha "kasikammaṃ karissāmā"ti
na khettaṃ nīyanti. Akaṭṭhapākimanti akaṭṭhe bhūmibhāge araññe sayameva jātaṃ.
Taṇḍulapphalanti taṇḍulāva tassa phalaṃ hoti.
     Tuṇḍīkire pacitvānāti ukkhaliyaṃ ākiritvā niddhumaṅgārena agginā
pacitvā. Tattha kira jotikapāsāṇā 3- nāma honti. Atha te tayo pāsāṇe
ṭhapetvā taṃ ukkhaliṃ āropenti. Pāsāṇehi tejo samuṭṭhahitvā taṃ pacati. Tato
bhuñjanti bhojananti tato ukkhalito bhojanameva bhuñjanti, añño sūpo vā
byañjanaṃ vā na hoti, bhuñjantānaṃ cittānukuloyeva cassa raso hoti. Te taṃ
ṭhānaṃ sampattānaṃ dentiyeva, macchariyacittaṃ nāma na hoti. Buddhapaccekabudadhādayopi
mahiddhikā tattha gantvā piṇḍapātaṃ gaṇhanti.
     Gāviṃ ekakhuraṃ katvāti gāviṃ gahetvā ekakhuraṃ assaṃ 4- viya vāhanameva
katvā. Taṃ abhiruyha vessavaṇassa paricārikā yakkhā. Anuyanti disodisanti tāya
tāya disāya anucaranti. Pasuṃ ekakhuraṃ katvāti  ṭhapetvā gāviṃ avasesacatuppadajātikaṃ
pasuṃ ekakhuraṃ vāhanameva katvā disodisaṃ anuyanti.
     Itthiṃ vāhanaṃ katvāti yebhuyyena gabbhiniṃ mātugāmaṃ vāhanaṃ karitvā.
Tassā piṭṭhiyaṃ nisīditvā caranti. Tassā kira piṭṭhi onamituṃ sahati. Itarā
@Footnote: 1 cha.Ma. mahāsineru        2 cha.Ma., i. hoti na dissati
@3 Sī. jotipāsāṇā        4 cha.Ma., i. assaṃ viya na dissati
Pana itthiyo yāne yojenti. Purisaṃ vādanaṃ katvāti purise gahetvā yāne
yojenti. Gaṇhantā ca sammādiṭṭhike gahetuṃ na sakkonti. Yebhuyyena
paccantimamilakkhuvāsike 1- gaṇhanti. Aññataro kirettha jānapado ekassa
therassa samīpe nisīditvā niddāyati, thero "upāsaka ativiya niddāyasī"ti
pucchi. "ajja bhante sabbarattiṃ vessavaṇadāsehi kilamitomhī"ti āha.
      Kumāriṃ vāhanaṃ katvāti kumāriyo gahetvā ekakhuraṃ vāhanaṃ katvā
rathe yojenti. Kumāravāhanepi eseva nayo. Pacārā tassa rājinoti tassa
rañño paricārikā. Hatthiyānaṃ assayānanti na kevalaṃ goyānādīniyeva,
hatthiassayānādīnipi abhirūhitvā vicaranti. Dibbaṃ yānanti aññaṃpi nesaṃ bahuvidhaṃ
dibbayānaṃ upaṭṭhitameva hoti, etāni tāva nesaṃ upakappanayānāni. Te pana
pāseāde varasayanamhi nipannāyeva piṭṭhakasīvikādīsu 2- ca nisinnā vicaranti.
Tena vuttaṃ "pāsādā sīvikā cevā"ti. Mahārājassa yasassinoti evaṃ
ānubhāvasampannassa yasassino mahārājassa etāni yānāni nibbattanti.
      Tassa ca nagarā ahu, antalikkhe sumāpitāti tassa rañño
ākāse suṭṭhu māpitā ete āṭānāṭādikā nagarā ahesuṃ, nagarāni bhaviṃsūti
attho. Ekañhissa nagaraṃ āṭānāṭā nāma asi, ekaṃ kusināṭā nāma, ekaṃ
parakusināṭā nāma, ekaṃ nāṭapariyā nāma, ekaṃ parakusiṭanāṭā nāma.
          Uttarena kapivantoti tasmiṃ ṭhatvā ujuṃ uttaradisāya kapivanto 3-
nāma aññaṃ nagaraṃ. Janoghamaparena cāti etassa aparabhāge janoghaṃ nāma
aññaṃ nagaraṃ. Navanavatiyoti aññaṃpi navanavatiyo nāma ekaṃ nagaraṃ. Aparaṃ
ambaraambaravatiyo nāma. Āḷakamandāti aparāpi āḷakamandā nāma
rājadhānī.
      Tasmā kuvero mahārājāti ayaṃ kira anuppanne buddhe kuvero
nāma brāhmaṇo hutvā ucchuvappaṃ kāretvā satta yantāni yojesi. Ekissā
@Footnote: 1 Sī., i. paccantimamilakkhuvāsike 2 cha.Ma., i. pīṭhasivikādīsu 3 cha.Ma. kasivanto
Yantasālāya uṭṭhitaṃ āyaṃ āgatāgatassa mahājanassa datvā puññaṃ akāsi.
Avasesasālāhi tattheva bahutaro āyo uṭṭhāsi, so tena pasīditvā
avasesasālāsupi uppajjanakaṃ gahetvā vīsativassasahassāni dānaṃ adāsi. So kālaṃ
katvā cātummahārājikesu kuvero nāma devaputto jāto. Aparabhāge visāṇāya
rājadhāniyā rajjaṃ kāresi. Tato paṭṭhāya vessavaṇoti vuccati.
      Paccesanto pakāsentīti paṭiesanto visuṃ visuṃ atthe upaparikkhamānā
anusāsamānā aññe dvādasa yakkharaṭṭhikā pakāsenti. Te kira yakkharaṭṭhikā
sāsanaṃ gahetvā dvādasannaṃ yakkhadovārikānaṃ nivedenti. Yakkhadovārikā taṃ
sāsanaṃ mahārājassa nivedenti. Idāni tesaṃ yakkharaṭṭhikānaṃ nāmaṃ dassento
tatolāti ādimāha. Tesu kira eko tatolā nāma, eko tattalā nāma,
eko tatotalā nāma, eko ojasī nāma, eko tejasī nāma, eko tatojasī
nāma. Sūro rājāti eko sūro nāma, eko rājā nāma, eko sūrorājā
nāma. Ariṭṭho nemīti eko ariṭṭho nāma, eko nemi nāma, eko
ariṭṭhanemi nāma.
      Rahadopi tattha dharaṇī nāmāti tattha paneko nāmena dharaṇī nāma
udakarahado atthi, paṇṇāsayojanā mahāpokkharaṇī atthīti vuttaṃ hoti. Yato
meghā pavassantīti yato pokkharaṇito udakaṃ gahetvā meghā pavassanti. Vassā
yato patāyantīti yato vuṭṭhiyo avattharamānā niggacchanti. Meghesu kira
uṭṭhitesu tato pokkharaṇito purāṇaudakaṃ bhassati. Upari meghā 1- uṭṭhahitvā
taṃ pokkharaṇiṃ navodakena pūrenti. 1- Purāṇodakaṃ heṭṭhimaṃ hutvā nikkhamati.
Paripuṇṇāya pokkharaṇiyā valāhakā vigacchanti. Sabhāpīti sabhā, tassā kira
pokkharaṇiyā tīre bhagalavatiyā 2- nāma latāya parikkhitto dvādasayojaniko
ratanamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ.
      Payirupāsantīti nisīdanti. Tattha niccaphalā rukkhāti tasmiṃ ṭhāne taṃ
maṇḍapaṃ parivāretvā sadā pharitā ambajambūādayo rukkhā niccapupphitā ca
@Footnote: 1 cha.Ma. megho.....pūreti 2 cha.Ma. sālavatiyā
Campakamālādayoti 1- dasseti. Nānādijagaṇā yutāti vividhapakkhisaṅghasamākulā.
Mayūrakoñcābhirudāti mayūrehi ca koñcasakuṇehi ca abhirutā upagītā.
      Jīvañjīvakasaddetthāti "jīva jīvā"ti 2- evaṃ viravantānaṃ jīvañjīvakasakuṇānaṃpi
ettha saddo atthi. Oṭṭhavacittakāti "uṭṭhehi citta, uṭṭhehi
cittā"ti 3- evaṃ vassamānā uṭṭhavacittakasakuṇāpi tattha vicaranti. Kukkuṭakāti
vanakukkuṭakā. Kuḷīrakāti suvaṇṇakakkaṭakā. Vaneti padumavane. Pokkharasātakāti
pokkharasātakā nāma sakuṇā.
      Sukasālikasaddetthāti sukānañca sālikānañca saddo ettha.
Daṇḍamāṇavakāni cāti manussamukhasakuṇā. Te kira dvīhi hatthehi suvaṇṇadaṇḍaṃ
gahetvā ekaṃ pokkharapattaṃ akkamitvā anantare pokkharapatte suvaṇṇadaṇḍaṃ
nikkhipantā vicaranti. Sobhati sabbakālaṃ sāti sā pokkharaṇī sabbakālaṃ sobhati.
Kuveranaḷinīti kuverassa naḷinī padumasarabhūtā, sā dharaṇī nāma pokkharaṇī sadā
nirantaraṃ sobhati.
      [282] Yassa kassacīti idaṃ vessavaṇo āṭānāṭiyaṃ rakkhaṃ
niṭṭhapetvā tassā parikammaṃ dassento āha. Tattha suggahitāti atthañca
byañjanañca parisodhetvā suṭṭhu uggahitā. Samattā pariyāputāti padabyañjanāni
ahāpetvā paripuṇṇā 4- uggahitā. Atthampi pālimpi visaṃvādetvā sabbaso vā
pana apaguṇaṃ katvā bhaṇantassa hi parittaṃ tejavantaṃ na hoti, sabbaso paguṇaṃ
katvā bhaṇantasseva tejavantaṃ hoti. Lābhahetu uggahetvā bhaṇantassāpi atthaṃ
na sādheti, nissaraṇapakkhe ṭhatvā mettaṃ purecārikaṃ katvā bhaṇantasseva
atthāya hotīti dasseti. Yakkhapacāroti yakkhaparicārako.
      Vatthuṃ vāti gharavatthuṃ vā. Vāsaṃ vāti tattha nibaddhavāsaṃ vā. Samitinti
samāgamaṃ. Anāvayhanti na āvāhayuttaṃ. Avivayhanti na vivāhayuttaṃ. Tena 5- saha
āvāhavivāhaṃ na kareyyunti attho. Attāhipi paripuṇṇāhīti "kaḷārakkhi
@Footnote: 1 Sī. campakasālādayoti   2 Sī. jīvaṃ jīvāti
@3 Sī. uṭṭhehi citte, uṭṭhehi citteti   4 cha.Ma. paripuṇṇaṃ   5 ka. tenassa
Kaḷāradantā"ti evaṃ etesaṃ attabhāvaṃ upanetvā vuttāhi paripuṇṇa byañjanāhi
paribhāsāhi paribhāseyyuṃ, yakkhaakkosehi nāma akkoseyyunti attho. Rittampissa
pattanti bhikkhūnaṃ pattasadisameva lohapattaṃ hoti. Taṃ sīse nikkujjitaṃ yāva
galavāṭakā bhavissati. 1- Atha naṃ majjhe ayokhīlena ākoṭṭenti.
      Caṇḍāti kodhanā. Ruddhāti viruddhā. Rabhasāti karaṇuttariyā. Neva mahārājānaṃ
ādiyantīti vacanaṃ na gaṇhanti, āṇaṃ na karonti. Mahārājānaṃ purisakānanti
aṭṭhavīsatiyakkhasenāpatīnaṃ. Purisakānaṃ purisakānanti yakkhasenāpatīnaṃyevānusāsakānaṃ. 2-
Avaruddhā nāmāti paccāmittā verino. Ujjhāpetabbanti
parittaṃ vatvā amanusse paṭikkamāpetuṃ asakkontena etesaṃ yakkhānaṃ
ujjhāpetabbaṃ, ete jānāpetabbāti attho.
      Idha pana ṭhatvā parittassa parikammaṃ kathetabbaṃ. Paṭhamameva hi
āṭānāṭiyasuttaṃ na bhaṇitabbaṃ, mettasuttaṃ dhajaggasuttaṃ ratanasuttanti imāni
sattāhaṃ bhaṇitabbāni. Sace muñcati, sundaraṃ. No ce muñcati, āṭānāṭiyasuttaṃ
taṃ bhaṇantena bhikkhunā piṭṭhaṃ vā maṃsaṃ vā na khāditabbaṃ, susāne na vasitabbaṃ.
Kasmā? amanussā otāraṃ 3- labhanti. Parittakaraṇaṭṭhānaṃ haritūpalittaṃ kāretvā
Tattha parisuddhaṃ āsanaṃ paññapetvā nisīditabbaṃ.
      Parittakārako bhikkhu vihārato gharaṃ nentehi phalakāvudhehi parivāretvā
netabbo. Abbhokāse nisīditvā na vattabbaṃ, dvāravātapānāni pidahitvā
nisinnena āvudhahatthehi samparivāritena mettacittaṃ purecārikaṃ katvā vattabbaṃ.
Paṭhamaṃ sikkhāpadāni gāhāpetvā sīle patiṭṭhitassa parittaṃ kātabbaṃ. Evaṃpi
mocetuṃ asakkontena vihāraṃ netvā cetiyaṅgaṇe nipajjāpetvā āsanapūjaṃ
kāretvā dīpe jālāpetvā cetiyaṅgaṇaṃ sammajjitvā maṅgalakathā 4- vattabbā.
Sabbasannipāto ghosetabbo. Vihārassa upavane jeṭṭhakarukkho nāma hoti,
tattha bhikkhusaṃgho tumhākaṃ āgamanaṃ paṭimānetīti pahiṇitabbaṃ. Sabbasannipātaṭṭhāne
@Footnote: 1 cha.Ma., i. bhassati   2 cha.Ma., i. ye manussā tesaṃ
@3 cha.Ma. okāsaṃ   4 Sī. maṅgalagāthā
Anāgantuṃ nāma na labbhati. Tato amanussagahito "tvaṃ ko nāmā"ti pucchitabbo.
Nāme kathite nāmeneva ālapitabbo. Itthannāma tuyhaṃ mālāgandhādīsu 1- patti,
āsanapūjāya patti, piṇḍapāte patti, bhikkhusaṃghena tuyhaṃ paṇṇākāratthāya
mahāmaṅgalakathā vuttā, bhikkhusaṃghe gāravena etaṃ muñcāhīti mocetabbo. Sace
na muñcati, devatānaṃ ārocetabbaṃ "tumhe jānātha, ayaṃ amanusso amhākaṃ
vacanaṃ na karoti, mayaṃ buddhaāṇaṃ karissāmā"ti parittaṃ kātabbaṃ. Etaṃ tāva
gihīnaṃ parikammaṃ. Sace pana bhikkhu amanussena gahito hoti, āsanāni dhovitvā
sabbasannipātaṃ ghosāpetvā gandhamālādīsu pattiṃ datvā parittaṃ bhaṇitabbaṃ.
Idaṃ bhikkhūnaṃ parikammaṃ.
      Vikkanditabbanti sabbasananipātaṃ ghosāpetvā aṭṭhavīsatiyakkhasenāpatayo
kanditabbā. Viravitabbanti "ayaṃ yakkho gaṇhātī"ti ādīni bhaṇentena
tehi saddhiṃ kathetabbaṃ. Tattha gaṇhātīti sarīre adhimuccati. Āvisatīti tasseva
vevacanaṃ. Athavā laggati na apetīti vuttaṃ hoti. Heṭhetīti uppannaṃ rogaṃ
vaḍḍhento bādhati. Viheṭhetīti tasseva vevacanaṃ. Hiṃsatīti appamaṃsalohitaṃ karonto
dukkhāpeti. Vihiṃsatīti tasseva vevacanaṃ. Na muñcatīti suṃsumāraggāho 2- hutvā
muñcituṃ na icchati, evaṃ etesaṃ viravitabbaṃ.
      [283] Idāni yesaṃ evaṃ viravitabbaṃ, te dassetuṃ katamesaṃ
yakkhānanti ādimāha. Tattha indo somoti ādīni tesaṃ nāmāni. Tesu
vessāmittoti vessāmittapabbatavāsī eko yakkho. Yugandharoti
yugandharapabbatavāsīyeva. Hiri netti ca mandiyoti hiri ca netti ca mandiyo ca. Maṇi
māṇivaro dīghoti maṇi ca māṇicaro 3- ca dīgho ca. Atho serīsako sahāti tehi
saha añño serīsako nāma. "imesaṃ yakkhānaṃ .pe. Ujjhāpetabban"ti ayaṃ
yakkho imaṃ heṭheti viheṭheti na muñcatīti evaṃ etesaṃ yakkhasenāpatīnaṃ
ārocetabbaṃ. Tato te bhikkhusaṃgho attano dhammaāṇaṃ karoti, mayaṃpi amhākaṃ
@Footnote: 1 i. gandhamālādīsu   2 cha.Ma. appamādagāho. Sī., i. apamāragāho
@3 cha.Ma. maṇi ca māṇi ca varo ca dīgho ca
Yakkharājaāṇaṃ karomāti ussukkaṃ karissanti. Evaṃ amanussānaṃ okāso na
bhavissati, budadhasāvakānaṃ phāsuvihāro ca bhavissatīti dassento "ayaṃ kho sā
mārisa āṭānāṭiyā rakkhā"ti ādimāha. Taṃ sabbaṃ, tato parañca
uttānatthamevāti.
                     Āṭānāṭiyasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 6 page 152-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3802              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3802              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=4207              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=4443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=4443              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]