ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page152.

9. Āṭānāṭiyasutta paṭhamabhāṇavāravaṇṇanā [275] Evamme sutanti āṭānāṭiyasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:- catuddisaṃ rakkhaṃ ṭhapetvāti asurasenāya nivāraṇatthaṃ sakkassa devānamindassa catūsu disāsu ārakkhaṃ ṭhapetvā. Gumbaṃ ṭhapetvāti balagumbaṃ ṭhapetvā. Ovaraṇaṃ ṭhapetvāti catūsu disāsu ārakkhike ṭhapetvā. Evaṃ sakkassa devarājassa ārakkhaṃ susaṃvihitaṃ katvā āṭānāṭānagare 1- nisinnā satta buddhe ārabbha imaṃ parittaṃ bandhitvā "ye satthu dhammaāṇaṃ amhākañca rājaāṇaṃ na suṇanti, tesaṃ idañcidañca karissāmā"ti sāvanaṃ katvā attanopi catūsu disāsu mahatiyā ca yakkhasenāyāti ādīhi catūhi senāhi ārakkhaṃ saṃvidahitvā abhikkantāya rattiyā .pe. Ekamantaṃ nisīdiṃsu. Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhi- rūpaabbhānumodanādīsu 2- dissati. Tattha "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciraṃ nisinno bhikkhusaṃgho uddissatu bhante bhagavā bhikkhūnaṃ pāṭimokkhan"ti 3- evamādīsu khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā"ti 4- evamādīsu sundare. "ko me vandati pādāni, iddhiyā yasasā jalaṃ. Abhikkantena vaṇṇena sabbā obhāsayaṃ disā"ti 5- evamādīsu abhirūpe. "abhikkantaṃ bho gotama abhikkantaṃ bho gotamā"ti 6- evamādīsu abbhānumodane. 7- Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti. @Footnote: 1 cha.Ma., i. āṭānāṭanagare evamuparipi 2 cha.Ma., i...... abbhanumodanādīsu @evamuparipi 3 aṅ. aṭṭhaka. 23/110/207 uposathasutta (syā) @4 aṅ. catukka. 21/100/113 potaliyasutta. 5 khu. vimāna. 26/857/87 @maṇḍūkadevaputtavimāna 6 vinaYu. mahāvi. 1/15/7 verañjakaṇḍa., @khu. suttanipāta. 25/82/352 kasibhāradvājasutata 7 cha.Ma. abbhanumodane

--------------------------------------------------------------------------------------------- page153.

Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha "suvaṇṇavaṇṇosi bhagavā"ti 1- evamādīsu chaviyaṃ. "kadā saññuḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇā"ti 2- evamādīsu thutiyaṃ. "cattārome bho gotama vaṇṇā"ti 3- evamādīsu kulavagge. "atha kena nu vaṇṇena gandhatthenoti vuccatī"ti 4- evamādīsu kāraṇe. "mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā"ti 5- evamādīsu saṇṭhāne. "tayo pattassa vaṇṇā"ti 6- evamādīsu pamāṇe. "vaṇṇo gandho raso ojā"ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena "abhikkantavaṇṇāti, abhirūpacchavī"ti vuttaṃ hoti. Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatireka- daḷhatthavisaṃyogādianekattho. Tathā hissa "kevalaparipuṇṇaṃ parisuddhaṃ brahma- cariyan"ti 7- evamādīsu anavasesatā attho. "kevalakappā ca aṅgamagadhā 8- pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā hontī"ti 9- evamādīsu yebhuyyatā. "kevalassa dukkhakkhandhassa samudayo hotī"ti 10- evamādīsu abyāmissatā. "kevalaṃ saddhāmattakaṃ nūna ayamāyasmā"ti 11- evamādīsu anatirekatā. "āyasmato bhante anuruddhassa bāhiko nāma saddhiṃvihāriko kevalakappaṃ saṃghabhedāya ṭhito"ti 12- evamādīsu daḷhatthatā. "kevalī vusitvā uttamapurisoti vuccatī"ti 13- evamādīsu visaṃyogo. Idha panassa anavasesatā attho adhippeto. Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappa- lesasamantabhāvādianekattho. Tathāhissa "okappanīyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā"ti 14- evamādīsu abhisaddahanamattho. "anujānāmi @Footnote: 1 Ma.Ma. 13/399/384 selasutta 2 Ma.Ma. 13/77/54 upālivādasutta @3 dī. Sī.. 9/266/92 tatiyaibbhavāda 4 saṃ. sagā. 15/234/246 padumapupphasutta @5 saṃ. sagā. 15/138/124 6 vinaYu. mahāvi. 2/602/68 @7 vinaYu. mahāvi. 2/1/1 8 cha.Ma., i. aṅgamāgadhā @9 vinaYu. mahāvagga 4/43/37 10 vinaYu. mahāvagga 4/1/1 @11 aṅ. chakka. 22/326/420 12 aṅ. catukka. 21/243/267 saṃghabhedakasutta @13 aṅ. dasaka. 24/12/13 pañcaṅgasutta 14 Ma.mū. 12/387/345 mahāsaccakasutta

--------------------------------------------------------------------------------------------- page154.

Bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitun"ti 1- evamādīsu vohāro. "yena sudaṃ niccakappaṃ viharāmī"ti 2- evamādīsu kālo. "iccāyasmā kappo"ti 3- evamādīsu paññatti. "alaṅkato kappitakesamassū"ti 4- evamādīsu chedanaṃ. "kappati dvaṅgulakappo"ti 5- evamādīsu vikapPo. "atthi kappo nipajjitun"ti 6- evamādīsu leso. "kevalakappaṃ veḷuvanaṃ obhāsetvā"ti 7- evamādīsu samantabhāvo. Idha panassa samantabhāvo attho adhippeto. Tasmā "kevalakappaṃ gijjhakūṭan"ti ettha anavasesaṃ samantato gijjhakūṭanti evamattho daṭṭhabbo. Obhāsetvāti vatthamālālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā. Candimā viya suriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ nisīdiṃsūti devatānaṃ dasabalassa santike nisinnaṭṭhānaṃ nāma na bahuṃ. 8- Imasmiṃ pana sutte parittagāravavasena nisīdiṃsu. [276] Vessavaṇoti kiñcāpi cattāro mahārājāno āgatā. Vessavaṇo pana dasabalassa vissāsiko kathāpavattane byatto susikkhito, tasmā vessavaṇo mahārājā bhagavantaṃ etadavoca. Uḷārāti mahesakkhā ānubhāvasampannā. Pāṇātipātā veramaṇiyāti pāṇātipāte diṭṭhadhammikasamparāyikaṃ ādīnavaṃ dassetvā tato veramaṇiyā dhammaṃ deseti. Sesesupi eseva nayo. Tattha santi uḷārā yakkhā nivāsinoti tesu senāsanesu santi uḷārā yakkhā nibaddhavāsino. Āṭānāṭiyanti āṭānāṭānagare bandhattā 9- evaṃnāmaṃ. Kimpana bhagavato apaccakkhadhammo nāma atthīti, natthi. Atha kasmā vessavaṇo "uggaṇhātu bhante bhagavā"ti āha. 10- Okāsakaraṇatthaṃ. So hi bhagavantaṃ imaṃ parittaṃ sāvetuṃ okāsaṃ kārento evamāha. Satthu kathite imaṃ parittaṃ garu bhavissatītipi āha. Phāsuvihārāyāti gamanaṭṭhānādīsu catūsu iriyāpathesu sukhavihārāya. @Footnote: 1 vinaYu. cūḷa. 7/250/7 2 Ma.mū. 12/387/345/ mahāsaccakasutta @3 khu. su. 25/1099/544 4 khu. vimāna. 26/73/124 (syā) @5 vinaYu. cūḷa. 7/446/286 6 aṅ aṭṭhaka. 23/185/345 @7 saṃ. sagā 15/94/61 dīghalaṭṭhisutta, 8 cha.Ma., i. bahu @9 cha.Ma., i. baddhattā 10 cha.Ma. ādimāha

--------------------------------------------------------------------------------------------- page155.

[277] Cakkhumantassāti na vipassīyeva cakkhumā, sattapi buddhā cakkhumanto, tasmā ekekassa buddhassa etāni satta satta nāmāni honti. Sabbepi buddhā cakkhumanto, sabbepi sabbabhūtānukampino, sabbepi nhātakilesattā 1- nhātakā. Sabbepi mārasenappamaddino, 2- sabbepi vusitavanto, sabbepi vippamuttā, 3- sabbepi aṅgato rasmīnaṃ nikkhantattā aṅgīrasā. Na kevalañca buddhānaṃ etāneva satta nāmāni. Asaṅkheyyāni nāmāni saguṇena mahesinoti vuttaṃ. Vessavaṇo pana attano pākaṭanāmavasena evamāha. Te janāti idha khīṇāsavā janāti adhippetā. Apisuṇāti desanāsīsamattametaṃ, amusā apisuṇā apharusā mantabhāṇinoti 4- attho. Mahantāti mahantabhāvaṃ pattā. "mahattātipi pāṭho, mahantāti attho. Vītasāradāti nissāradā vigatalomahaṃsā. Hitanti mettāpharaṇena hitaṃ. Yaṃ namassantīti ettha yanti nipātamattaṃ. Mahantanti mahattaṃ. Ayameva vā pāṭho, idaṃ vuttaṃ hoti "ye cāpi nibbutā 5- loke kilesanibbānena nibbutā yathābhūtaṃ vipassiṃsu, vijjādiguṇasampannañca hitaṃ devamanussānaṃ gotamaṃ namassanti, te janā apisuṇā, tesaṃpi namatthū"ti. Aṭṭhakathāyaṃ pana te janā apisuṇāti te buddhā apisuṇāti evaṃ paṭhamagāthāya buddhānaṃyeva vaṇṇo kathito, tasmā paṭhamagāthā sattannaṃ buddhānaṃ vasena vuttā. Dutiyagāthāya "gotamanti"ti desanāmukhamattametaṃ. Ayampana sattannaṃyeva vasena vuttāti veditabbā. Ayañhettha attho, loke paṇḍitā devamanussā yaṃ namassanti gotamaṃ, tassa ca tato purimānañca buddhānaṃ namatthūti. [278] Yato uggacchatīti yato ṭhānato udeti. Ādiccoti āditiyā putto, vevacanamattaṃ vā etaṃ suriyasaddassa. Mahantaṃ maṇḍalaṃ assāti maṇḍalīmahā. Yassa cuggacchamānassāti yamhi uggacchamāne. Saṃvarīpi nirujjhatīti ratti antaradhāyati. Yassa cuggateti yasmiṃ uggate. @Footnote: 1 Sī. nihatakilesattā 2 cha.Ma. mārasenāpamaddino, i. mārasenappamaddanā @3 cha.Ma. i. vimuttā 4 si. mattabhāṇino 5 cha.Ma., i. nibbutā na dissati

--------------------------------------------------------------------------------------------- page156.

Rahadoti udakarahado. Tatthāti yato uggacchati suriyo, tasmiṃ ṭhāne. Samuddoti yo so rahadoti vutto, so na añño, athakho samuddoti. Saritodakoti visaṭodako, 1- saritā nānappakārā nadiyo assa udake paviṭṭhāti vā saritodako. Evantaṃ tattha jānantīti taṃ rahadaṃ tattha evaṃ jānanti. Kinti jānanti? samuddo saritodakoti evaṃ jānanti. Itoti sineruto vā tesaṃ nisinnaṭṭhānato vā. Janoti ayaṃ mahājano. Ekanāmāti indanāmena ekanāmakā. 2- Sabbesaṃ kira tesaṃ sakkassa devarañño nāmameva nāmaṃ akaṃsu. Asīti dasa eko cāti ekanavutijanā. Indanāmāti indo indoti evaṃnāmā. Buddhaṃ ādiccabandhunanti kilesaniddāpagamenapi buddhaṃ. Ādiccena samānagottatāyapi ādiccabandhunaṃ. Kusalena samekkhasīti anavajjena nipuṇena vā sabbaññutañāṇena mahājanaṃ olokesi. Amanussāpi taṃ vandantīti amanussāpi taṃ "sabbaññutañāṇena mahājanaṃ oloketī"ti 3- vatvā vandanti. Sutaṃ netaṃ abhiṇhasoti etaṃ amhehi abhikkhaṇaṃ sutaṃ. Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamanti amhehi puṭṭhā jinaṃ vandāma gotamanti vadanti. [279] Yena petā pavuccantīti petā nāma kālakatā, te yena disābhāgena nīhariyantūti vuccanti. Pisuṇā piṭaṭhimaṃsikāti pisuṇavācā ceva piṭṭhimaṃsaṃ khādantā viya parammukhāgarahakā ca. Ete ca yena nīhariyantūti vuccanti, sabbepi hete dakkhiṇadvārena nīharitvā dakkhiṇato nagarassa dayhantu vā chindantu vā haññantu vāti evaṃ vuccanti. Ito sā dakkhiṇā disāti yena disābhāgena te petā ca pisuṇādikā ca nīhariyantūti vuccanti, ito sā dakkhiṇadisā. Itoti sineruto vā tesaṃ nisinnaṭṭhānato vā. Kumbhaṇḍānanti te kira devā mahodarā honti. Rahassaṅgampi ca nesaṃ kumbho viya mahantaṃ hoti. Tasmā kumbhaṇḍāti vuccanti. [280] Yattha coggacchati suriyoti yasmiṃ disābhāge suriyo atthaṃ gacchati. @Footnote: 1 Ma. vipatodako 2 cha.Ma., i ekanāmā 3 cha.Ma. olokesīti

--------------------------------------------------------------------------------------------- page157.

[281] Yenāti yena disābhāgena. Mahānerūti sineru 1- pabbatarājā. Sudassanoti sovaṇṇamayattā sundaradassano. Sinerussa hi pācīnapassaṃ rajatamayaṃ, dakkhiṇapassaṃ maṇimayaṃ, pacchimapassaṃ phalikamayaṃ, uttarapassaṃ sovaṇṇamayaṃ, taṃ manuññadassanaṃ hoti. Tasmā yena disābhāgena sineru sudassano hotīti 2- ayamettha attho. Manussā tattha jāyantīti tattha uttarakurumhi manussā jāyanti. Amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthīpariggahena apariggahā. Tesaṃ kira "ayaṃ mayhaṃ bhariyā"ti mamattaṃ na hoti, mātaraṃ vā bhaganiṃ vā disvā chandarāgo na uppajjati. Napi nīyanti naṅgalāti naṅgalānipi tattha "kasikammaṃ karissāmā"ti na khettaṃ nīyanti. Akaṭṭhapākimanti akaṭṭhe bhūmibhāge araññe sayameva jātaṃ. Taṇḍulapphalanti taṇḍulāva tassa phalaṃ hoti. Tuṇḍīkire pacitvānāti ukkhaliyaṃ ākiritvā niddhumaṅgārena agginā pacitvā. Tattha kira jotikapāsāṇā 3- nāma honti. Atha te tayo pāsāṇe ṭhapetvā taṃ ukkhaliṃ āropenti. Pāsāṇehi tejo samuṭṭhahitvā taṃ pacati. Tato bhuñjanti bhojananti tato ukkhalito bhojanameva bhuñjanti, añño sūpo vā byañjanaṃ vā na hoti, bhuñjantānaṃ cittānukuloyeva cassa raso hoti. Te taṃ ṭhānaṃ sampattānaṃ dentiyeva, macchariyacittaṃ nāma na hoti. Buddhapaccekabudadhādayopi mahiddhikā tattha gantvā piṇḍapātaṃ gaṇhanti. Gāviṃ ekakhuraṃ katvāti gāviṃ gahetvā ekakhuraṃ assaṃ 4- viya vāhanameva katvā. Taṃ abhiruyha vessavaṇassa paricārikā yakkhā. Anuyanti disodisanti tāya tāya disāya anucaranti. Pasuṃ ekakhuraṃ katvāti ṭhapetvā gāviṃ avasesacatuppadajātikaṃ pasuṃ ekakhuraṃ vāhanameva katvā disodisaṃ anuyanti. Itthiṃ vāhanaṃ katvāti yebhuyyena gabbhiniṃ mātugāmaṃ vāhanaṃ karitvā. Tassā piṭṭhiyaṃ nisīditvā caranti. Tassā kira piṭṭhi onamituṃ sahati. Itarā @Footnote: 1 cha.Ma. mahāsineru 2 cha.Ma., i. hoti na dissati @3 Sī. jotipāsāṇā 4 cha.Ma., i. assaṃ viya na dissati

--------------------------------------------------------------------------------------------- page158.

Pana itthiyo yāne yojenti. Purisaṃ vādanaṃ katvāti purise gahetvā yāne yojenti. Gaṇhantā ca sammādiṭṭhike gahetuṃ na sakkonti. Yebhuyyena paccantimamilakkhuvāsike 1- gaṇhanti. Aññataro kirettha jānapado ekassa therassa samīpe nisīditvā niddāyati, thero "upāsaka ativiya niddāyasī"ti pucchi. "ajja bhante sabbarattiṃ vessavaṇadāsehi kilamitomhī"ti āha. Kumāriṃ vāhanaṃ katvāti kumāriyo gahetvā ekakhuraṃ vāhanaṃ katvā rathe yojenti. Kumāravāhanepi eseva nayo. Pacārā tassa rājinoti tassa rañño paricārikā. Hatthiyānaṃ assayānanti na kevalaṃ goyānādīniyeva, hatthiassayānādīnipi abhirūhitvā vicaranti. Dibbaṃ yānanti aññaṃpi nesaṃ bahuvidhaṃ dibbayānaṃ upaṭṭhitameva hoti, etāni tāva nesaṃ upakappanayānāni. Te pana pāseāde varasayanamhi nipannāyeva piṭṭhakasīvikādīsu 2- ca nisinnā vicaranti. Tena vuttaṃ "pāsādā sīvikā cevā"ti. Mahārājassa yasassinoti evaṃ ānubhāvasampannassa yasassino mahārājassa etāni yānāni nibbattanti. Tassa ca nagarā ahu, antalikkhe sumāpitāti tassa rañño ākāse suṭṭhu māpitā ete āṭānāṭādikā nagarā ahesuṃ, nagarāni bhaviṃsūti attho. Ekañhissa nagaraṃ āṭānāṭā nāma asi, ekaṃ kusināṭā nāma, ekaṃ parakusināṭā nāma, ekaṃ nāṭapariyā nāma, ekaṃ parakusiṭanāṭā nāma. Uttarena kapivantoti tasmiṃ ṭhatvā ujuṃ uttaradisāya kapivanto 3- nāma aññaṃ nagaraṃ. Janoghamaparena cāti etassa aparabhāge janoghaṃ nāma aññaṃ nagaraṃ. Navanavatiyoti aññaṃpi navanavatiyo nāma ekaṃ nagaraṃ. Aparaṃ ambaraambaravatiyo nāma. Āḷakamandāti aparāpi āḷakamandā nāma rājadhānī. Tasmā kuvero mahārājāti ayaṃ kira anuppanne buddhe kuvero nāma brāhmaṇo hutvā ucchuvappaṃ kāretvā satta yantāni yojesi. Ekissā @Footnote: 1 Sī., i. paccantimamilakkhuvāsike 2 cha.Ma., i. pīṭhasivikādīsu 3 cha.Ma. kasivanto

--------------------------------------------------------------------------------------------- page159.

Yantasālāya uṭṭhitaṃ āyaṃ āgatāgatassa mahājanassa datvā puññaṃ akāsi. Avasesasālāhi tattheva bahutaro āyo uṭṭhāsi, so tena pasīditvā avasesasālāsupi uppajjanakaṃ gahetvā vīsativassasahassāni dānaṃ adāsi. So kālaṃ katvā cātummahārājikesu kuvero nāma devaputto jāto. Aparabhāge visāṇāya rājadhāniyā rajjaṃ kāresi. Tato paṭṭhāya vessavaṇoti vuccati. Paccesanto pakāsentīti paṭiesanto visuṃ visuṃ atthe upaparikkhamānā anusāsamānā aññe dvādasa yakkharaṭṭhikā pakāsenti. Te kira yakkharaṭṭhikā sāsanaṃ gahetvā dvādasannaṃ yakkhadovārikānaṃ nivedenti. Yakkhadovārikā taṃ sāsanaṃ mahārājassa nivedenti. Idāni tesaṃ yakkharaṭṭhikānaṃ nāmaṃ dassento tatolāti ādimāha. Tesu kira eko tatolā nāma, eko tattalā nāma, eko tatotalā nāma, eko ojasī nāma, eko tejasī nāma, eko tatojasī nāma. Sūro rājāti eko sūro nāma, eko rājā nāma, eko sūrorājā nāma. Ariṭṭho nemīti eko ariṭṭho nāma, eko nemi nāma, eko ariṭṭhanemi nāma. Rahadopi tattha dharaṇī nāmāti tattha paneko nāmena dharaṇī nāma udakarahado atthi, paṇṇāsayojanā mahāpokkharaṇī atthīti vuttaṃ hoti. Yato meghā pavassantīti yato pokkharaṇito udakaṃ gahetvā meghā pavassanti. Vassā yato patāyantīti yato vuṭṭhiyo avattharamānā niggacchanti. Meghesu kira uṭṭhitesu tato pokkharaṇito purāṇaudakaṃ bhassati. Upari meghā 1- uṭṭhahitvā taṃ pokkharaṇiṃ navodakena pūrenti. 1- Purāṇodakaṃ heṭṭhimaṃ hutvā nikkhamati. Paripuṇṇāya pokkharaṇiyā valāhakā vigacchanti. Sabhāpīti sabhā, tassā kira pokkharaṇiyā tīre bhagalavatiyā 2- nāma latāya parikkhitto dvādasayojaniko ratanamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ. Payirupāsantīti nisīdanti. Tattha niccaphalā rukkhāti tasmiṃ ṭhāne taṃ maṇḍapaṃ parivāretvā sadā pharitā ambajambūādayo rukkhā niccapupphitā ca @Footnote: 1 cha.Ma. megho.....pūreti 2 cha.Ma. sālavatiyā

--------------------------------------------------------------------------------------------- page160.

Campakamālādayoti 1- dasseti. Nānādijagaṇā yutāti vividhapakkhisaṅghasamākulā. Mayūrakoñcābhirudāti mayūrehi ca koñcasakuṇehi ca abhirutā upagītā. Jīvañjīvakasaddetthāti "jīva jīvā"ti 2- evaṃ viravantānaṃ jīvañjīvakasakuṇānaṃpi ettha saddo atthi. Oṭṭhavacittakāti "uṭṭhehi citta, uṭṭhehi cittā"ti 3- evaṃ vassamānā uṭṭhavacittakasakuṇāpi tattha vicaranti. Kukkuṭakāti vanakukkuṭakā. Kuḷīrakāti suvaṇṇakakkaṭakā. Vaneti padumavane. Pokkharasātakāti pokkharasātakā nāma sakuṇā. Sukasālikasaddetthāti sukānañca sālikānañca saddo ettha. Daṇḍamāṇavakāni cāti manussamukhasakuṇā. Te kira dvīhi hatthehi suvaṇṇadaṇḍaṃ gahetvā ekaṃ pokkharapattaṃ akkamitvā anantare pokkharapatte suvaṇṇadaṇḍaṃ nikkhipantā vicaranti. Sobhati sabbakālaṃ sāti sā pokkharaṇī sabbakālaṃ sobhati. Kuveranaḷinīti kuverassa naḷinī padumasarabhūtā, sā dharaṇī nāma pokkharaṇī sadā nirantaraṃ sobhati. [282] Yassa kassacīti idaṃ vessavaṇo āṭānāṭiyaṃ rakkhaṃ niṭṭhapetvā tassā parikammaṃ dassento āha. Tattha suggahitāti atthañca byañjanañca parisodhetvā suṭṭhu uggahitā. Samattā pariyāputāti padabyañjanāni ahāpetvā paripuṇṇā 4- uggahitā. Atthampi pālimpi visaṃvādetvā sabbaso vā pana apaguṇaṃ katvā bhaṇantassa hi parittaṃ tejavantaṃ na hoti, sabbaso paguṇaṃ katvā bhaṇantasseva tejavantaṃ hoti. Lābhahetu uggahetvā bhaṇantassāpi atthaṃ na sādheti, nissaraṇapakkhe ṭhatvā mettaṃ purecārikaṃ katvā bhaṇantasseva atthāya hotīti dasseti. Yakkhapacāroti yakkhaparicārako. Vatthuṃ vāti gharavatthuṃ vā. Vāsaṃ vāti tattha nibaddhavāsaṃ vā. Samitinti samāgamaṃ. Anāvayhanti na āvāhayuttaṃ. Avivayhanti na vivāhayuttaṃ. Tena 5- saha āvāhavivāhaṃ na kareyyunti attho. Attāhipi paripuṇṇāhīti "kaḷārakkhi @Footnote: 1 Sī. campakasālādayoti 2 Sī. jīvaṃ jīvāti @3 Sī. uṭṭhehi citte, uṭṭhehi citteti 4 cha.Ma. paripuṇṇaṃ 5 ka. tenassa

--------------------------------------------------------------------------------------------- page161.

Kaḷāradantā"ti evaṃ etesaṃ attabhāvaṃ upanetvā vuttāhi paripuṇṇa byañjanāhi paribhāsāhi paribhāseyyuṃ, yakkhaakkosehi nāma akkoseyyunti attho. Rittampissa pattanti bhikkhūnaṃ pattasadisameva lohapattaṃ hoti. Taṃ sīse nikkujjitaṃ yāva galavāṭakā bhavissati. 1- Atha naṃ majjhe ayokhīlena ākoṭṭenti. Caṇḍāti kodhanā. Ruddhāti viruddhā. Rabhasāti karaṇuttariyā. Neva mahārājānaṃ ādiyantīti vacanaṃ na gaṇhanti, āṇaṃ na karonti. Mahārājānaṃ purisakānanti aṭṭhavīsatiyakkhasenāpatīnaṃ. Purisakānaṃ purisakānanti yakkhasenāpatīnaṃyevānusāsakānaṃ. 2- Avaruddhā nāmāti paccāmittā verino. Ujjhāpetabbanti parittaṃ vatvā amanusse paṭikkamāpetuṃ asakkontena etesaṃ yakkhānaṃ ujjhāpetabbaṃ, ete jānāpetabbāti attho. Idha pana ṭhatvā parittassa parikammaṃ kathetabbaṃ. Paṭhamameva hi āṭānāṭiyasuttaṃ na bhaṇitabbaṃ, mettasuttaṃ dhajaggasuttaṃ ratanasuttanti imāni sattāhaṃ bhaṇitabbāni. Sace muñcati, sundaraṃ. No ce muñcati, āṭānāṭiyasuttaṃ taṃ bhaṇantena bhikkhunā piṭṭhaṃ vā maṃsaṃ vā na khāditabbaṃ, susāne na vasitabbaṃ. Kasmā? amanussā otāraṃ 3- labhanti. Parittakaraṇaṭṭhānaṃ haritūpalittaṃ kāretvā Tattha parisuddhaṃ āsanaṃ paññapetvā nisīditabbaṃ. Parittakārako bhikkhu vihārato gharaṃ nentehi phalakāvudhehi parivāretvā netabbo. Abbhokāse nisīditvā na vattabbaṃ, dvāravātapānāni pidahitvā nisinnena āvudhahatthehi samparivāritena mettacittaṃ purecārikaṃ katvā vattabbaṃ. Paṭhamaṃ sikkhāpadāni gāhāpetvā sīle patiṭṭhitassa parittaṃ kātabbaṃ. Evaṃpi mocetuṃ asakkontena vihāraṃ netvā cetiyaṅgaṇe nipajjāpetvā āsanapūjaṃ kāretvā dīpe jālāpetvā cetiyaṅgaṇaṃ sammajjitvā maṅgalakathā 4- vattabbā. Sabbasannipāto ghosetabbo. Vihārassa upavane jeṭṭhakarukkho nāma hoti, tattha bhikkhusaṃgho tumhākaṃ āgamanaṃ paṭimānetīti pahiṇitabbaṃ. Sabbasannipātaṭṭhāne @Footnote: 1 cha.Ma., i. bhassati 2 cha.Ma., i. ye manussā tesaṃ @3 cha.Ma. okāsaṃ 4 Sī. maṅgalagāthā

--------------------------------------------------------------------------------------------- page162.

Anāgantuṃ nāma na labbhati. Tato amanussagahito "tvaṃ ko nāmā"ti pucchitabbo. Nāme kathite nāmeneva ālapitabbo. Itthannāma tuyhaṃ mālāgandhādīsu 1- patti, āsanapūjāya patti, piṇḍapāte patti, bhikkhusaṃghena tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā, bhikkhusaṃghe gāravena etaṃ muñcāhīti mocetabbo. Sace na muñcati, devatānaṃ ārocetabbaṃ "tumhe jānātha, ayaṃ amanusso amhākaṃ vacanaṃ na karoti, mayaṃ buddhaāṇaṃ karissāmā"ti parittaṃ kātabbaṃ. Etaṃ tāva gihīnaṃ parikammaṃ. Sace pana bhikkhu amanussena gahito hoti, āsanāni dhovitvā sabbasannipātaṃ ghosāpetvā gandhamālādīsu pattiṃ datvā parittaṃ bhaṇitabbaṃ. Idaṃ bhikkhūnaṃ parikammaṃ. Vikkanditabbanti sabbasananipātaṃ ghosāpetvā aṭṭhavīsatiyakkhasenāpatayo kanditabbā. Viravitabbanti "ayaṃ yakkho gaṇhātī"ti ādīni bhaṇentena tehi saddhiṃ kathetabbaṃ. Tattha gaṇhātīti sarīre adhimuccati. Āvisatīti tasseva vevacanaṃ. Athavā laggati na apetīti vuttaṃ hoti. Heṭhetīti uppannaṃ rogaṃ vaḍḍhento bādhati. Viheṭhetīti tasseva vevacanaṃ. Hiṃsatīti appamaṃsalohitaṃ karonto dukkhāpeti. Vihiṃsatīti tasseva vevacanaṃ. Na muñcatīti suṃsumāraggāho 2- hutvā muñcituṃ na icchati, evaṃ etesaṃ viravitabbaṃ. [283] Idāni yesaṃ evaṃ viravitabbaṃ, te dassetuṃ katamesaṃ yakkhānanti ādimāha. Tattha indo somoti ādīni tesaṃ nāmāni. Tesu vessāmittoti vessāmittapabbatavāsī eko yakkho. Yugandharoti yugandharapabbatavāsīyeva. Hiri netti ca mandiyoti hiri ca netti ca mandiyo ca. Maṇi māṇivaro dīghoti maṇi ca māṇicaro 3- ca dīgho ca. Atho serīsako sahāti tehi saha añño serīsako nāma. "imesaṃ yakkhānaṃ .pe. Ujjhāpetabban"ti ayaṃ yakkho imaṃ heṭheti viheṭheti na muñcatīti evaṃ etesaṃ yakkhasenāpatīnaṃ ārocetabbaṃ. Tato te bhikkhusaṃgho attano dhammaāṇaṃ karoti, mayaṃpi amhākaṃ @Footnote: 1 i. gandhamālādīsu 2 cha.Ma. appamādagāho. Sī., i. apamāragāho @3 cha.Ma. maṇi ca māṇi ca varo ca dīgho ca

--------------------------------------------------------------------------------------------- page163.

Yakkharājaāṇaṃ karomāti ussukkaṃ karissanti. Evaṃ amanussānaṃ okāso na bhavissati, budadhasāvakānaṃ phāsuvihāro ca bhavissatīti dassento "ayaṃ kho sā mārisa āṭānāṭiyā rakkhā"ti ādimāha. Taṃ sabbaṃ, tato parañca uttānatthamevāti. Āṭānāṭiyasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 6 page 152-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3802&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3802&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=4207              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=4443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=4443              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]