ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                          2. Udumbarikasutta
                         nigrodhaparibbājakavatthu
     [49] Evamme sutanti udumbarikasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
     paribbājakoti channaparibbājako. Udumbarikāya paribbājakārāmeti
udumbarikāya deviyā santike paribbājakārāme. Sandhānoti tassa nāmaṃ. Ayaṃ
pana mahānubhāvo parivāretvā vicarantānaṃ pañcannaṃ upāsakasatānaṃ aggapuriso
anāgāmī so 2- bhagavatā mahāparisamajjhe evaṃ saṃvaṇṇito:-
     "../../bdpicture/chahi bhikkhave aṅgehi samannāgato sandhāno gahapati tathāgate
niṭṭhaṅgato saddhamme iriyati. Katamehi chahi? buddhe aveccappasādena dhamme
aveccappasādena saṃghe aveccappasādena ariyena sīlena ariyena ñāṇena
@Footnote: 1 Ma. dhammaṃ        2 cha.Ma. so. na passati
Ariyāya vimuttiyā. Imehi kho bhikkhave chahi aṅgehi samannāgato sandhāno
gahapati tathāgate niṭṭhaṅgato saddhamme iriyatī"ti. 1-
     So pātoyeva uposathaṅgāni adhiṭṭhāya pubbaṇhasamaye buddhappamukhassa
saṃghassa dānaṃ datvā bhikkhūsu  vihāraṃ gatesu ghare khuddakamahallakānaṃ
dārakānaṃ saddena ubbāḷho satthu santike "dhammaṃ sossāmī"ti nikkhanto.
Tena vuttaṃ divādivasseva 2- rājagahā nikkhamīti. Tattha divādivassevāti divassa 3-
divā nāma majjhantātikkamo, tasmiṃ divassāpi divābhūte atikkantamatte
majjhantike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ
paṭisaṃharitvā nilīno jhānaratisevanāvasena ekībhāvaṃ gato. Manobhāvanīyānanti
manavaḍḍhakānaṃ. Ye ca āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati
vaḍḍhati.
     [50] Unnādiniyāti ādīni poṭṭhapādasutte vitthāritanayeneva
veditabbāni.
     [51] Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ
abbhantaro eko sāvako vā, bhagavato kira sāvakā gihianāgāminoyeva
pañcasatā rājagahe paṭivasanti. Yesaṃ ekekassa pañaca pañaca upāsakasatāni
parivāRā. Te sandhāya "ayaṃ tesaṃ aññataro"ti āha. Appeva nāmāti tassa
upasaṅkamanaṃ paṭṭhayamāno āha. Paṭṭhanākāraṇaṃ pana poṭṭhapādasutte vuttameva.
     [52] Etadavocāti āgacchanto antarāmaggeyeva tesaṃ kathāya
sutattā etaṃ aññathā kho imeti ādivacanaṃ avoca. Tattha aññatitthiyāti
dassanenapi ākappenapi kuttenapi ācārenapi vihārenapi iriyāpathenapi aññe
titthiyāti aññatitthiyā. Saṅgamma samāgammāti saṅgantvā samāgantvā rāsī 4-
hutvā nisinnaṭṭhāne. Arañañavanapatthānīti araññavanapatthāni gāmūpacārato
muttāni dūrasenāsanāni. Pantāni dūratarāni manussūpacāravihiratāni. Appasaddānīti
vihārūpacārena gacchato addhikajanassāpi saddena mandasaddāni.
@Footnote: 1 aṅ. chakka. 22/396/500      2 cha.Ma. divādivassa
@3 cha.Ma., i. divasassa           4 cha.Ma. rāsi
Appanigaghosānīti avibhāvitaṭṭhena nigghosena mandanigghosāni. Vijanavātānīti anto
sañcārino janassa vādena vigatavātāni. Manussarāhasseyyakānīti manussānaṃ
rahassa karaṇassa yuttāni anucchavikāni. Paṭisallānasāruppānīti ekībhāvassa
anurūpāni. Iti sandhāno gahapati "aho mama satthā yo evarūpāni
senāsanāni paṭisevatī"ti añjaliṃ paggayha uttamaṅge sirasmiṃ patiṭṭhapetvā imaṃ
udānaṃ udānento nisīdi.
     [53] Evaṃ vutteti evaṃ sandhānena gahapatinā udānaṃ udānentena
vutte. Nigrodho paribbājako ayaṃ gahapati nāma santike nisinnopi
attano satthāraṃyeva thometi ukkaṃsati, amhe pana atthītipi na maññati,
etasmiṃ uppannaṃ kopaṃ samaṇassa gotamassa upari pātessāmīti sandhānaṃ
gahapatiṃ etadavoca,
     yaggheti codanaṭṭhe nipāto. Jāneyyāsīti bujjheyyāsi passeyyāsi.
Kena samaṇo gotamo saddhiṃ sallapatīti kena kāraṇena kena puggalena
saddhiṃ samaṇo gotamo sallapati vadati bhāsati. Kiṃ vuttaṃ hoti "yadi kiñci
sallāpakāraṇaṃ bhaveyya, yadi vā koci samaṇassa gotamassa santikaṃ
sallāpatthiko gaccheyya, sallāpeyya, na pana kāraṇaṃ atthi, na tassa santikaṃ koci
gacchati, svāyaṃ kena samaṇo gotamo saddhiṃ sallapati, asallapanto kathaṃ
unnādī bhavissatī"ti.
     Sākacchanti saṃsandanaṃ. Paññāveyyattiyanti uttarapaccuttaranayena
ñāṇabyattabhāvaṃ. Suññāgārahatāti suññāgāresu naṭṭhā, samaṇena hi gotamena
bodhimūle appamattikā paññā adhigatā, sāpissa suññāgāresu ekakassa
nisīdato naṭṭhā. Yadi pana mayaṃ viya gaṇasaṅgaṇikaṃ katvā nisīdeyya, nāssa
paññā nasseyyāti dasseti. Aparisāvacaroti avisāradattā parisaṃ otarituṃ na
sakkoti. Nālaṃ sallāpāyāti na samattho allāpasallāpaṃ kātuṃ. Antapantānevāti 1-
koci maṃ pañhaṃ puccheyyāti pañhabhīto antapantāneva pantasenāsanāni sevati.
Gokāṇāti ekakkhihatā kāṇagāvī. Sā kira pariyantacārinī hoti, antapantāneva
@Footnote: 1. cha.Ma. antamantāneva
Sevati. Sā kira kāṇakkhibhāvena vanantābhimukhīpi na sakkoti bhavituṃ. Kasmā?
yasmā pattena vā sākhāya vā kaṇṭakena vā pahārassa bhāyati. Gunnaṃ abhimukhīpi
na sakkoti bhavituṃ. Kasmā? yasmā siṅgena vā kaṇṇena vā vālena vā
pahārassa bhāyati.
     Iṅghāti codanaṭṭhe nipāto. Saṃsādeyyāmāti ekapañhapucchaneneva
saṃsādanaṃ visādamāpannaṃ kareyyāma. Tucchakumbhīva nanti rittaghaṭaṃ viya naṃ.
Orodheyyāmāti vinaddheyyāma. Pūritaghaṭo hi ito cito ca parivattetvā na
suvinaddhiyo hoti. Rittako yathāruci parivattetvā sakkā hoti vinaddhituṃ, evameva
hatapaññatāya rittakumbhisadisaṃ samaṇaṃ gotamaṃ vādavinaddhanena samantā
vinaddhissāmāti vadati.
     Iti paribbājako satthu suvaṇṇavaṇṇaṃ nalāṭamaṇḍalaṃ apassanto
dasabalassa parammukhā attano balaṃ dīpento asambhinnaṃ khattiyakumāraṃ jātiyā
ghaṭṭayanto caṇḍālaputto  viya asambhinnaṃ kesarasīhaṃ migarājānaṃ thāmena
ghaṭṭento  jarasigālo viya ca nānappakāraṃ tucchagajjitaṃ gajji. Upāsako pi
cintesi "ayaṃ paribbājako ativiya gajajati, avīciphusanatthāya pādaṃ,
bhavaggagahaṇatthāya hatthaṃ pasārayanto viya niratthakaṃ vāyamati. Sace me satthā imaṃ ṭhānaṃ
āgaccheyya, imassa paribbājakassa yāva bhavaggā ussitaṃ mānaddhajaṃ ṭhānasova
opāpeyyā"ti.
     [54] Bhagavāpi tesaṃ taṃ kathāsallāpaṃ assosiyeva. Tena vuttaṃ
"assosi kho imaṃ kathāsallāpan"ti.
     Sumāgadhāyāti sumāgadhā nāma pokkharaṇī, yassā tīre nisinno
aññataro puriso padumanāḷantarehi asurabhavanaṃ pavisantaṃ asurasenaṃ addasa.
Moranivāpoti nivāpo vuccati bhattaṃ, yattha morānaṃ abhayena saddhiṃ nivāpo
dinno, taṃ ṭhānanti attho. Abbhokāseti aṅgaṇaṭṭhāne. Assāsappattāti
tuṭṭhippattā somanassappattā. Ajjhāsayanti uttamanissayasambhūtaṃ. 1-
Ādibrahmacariyanti
@Footnote: 1 cha.Ma., i....nissayabhūtaṃ
Purāṇabrahmacariyasaṅkhātaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti "ko nāma so
bhante dhammo yena bhagavatā sāvakā vinītā ajjhāsayādibrahmacariyabhūtaṃ ariyamaggaṃ
pūretvā arahattādhigamanavasena assāsappattā paṭijānantī"ti.
                        Tapojigucchāvādavaṇṇanā
     [55] Vippakatāti mamāgamanapaccayā aniṭṭhitāva hutvā ṭhitā, kathehi,
ahametaṃ niṭṭhapetvā matthakaṃ pāpetvā dassemīti sabbaññupavāraṇaṃ pavāresi.
     [56] Dujjānaṃ khoti bhagavā paribbājakassa vacanaṃ sutvā "ayaṃ
paribbājako mayā sāvakānaṃ desetabbaṃ dhammaṃ tehi pūretabbapaṭipattiṃ pucchati,
sacassāhaṃ āditova taṃ kathessāmi, kathitaṃpi naṃ na jānissati, ayaṃ pana viriyena
pāpajigucchanavādo, handāhaṃ etasseva visaye pañahaṃ pucchāpetvā
puthusamaṇabrāhmaṇānaṃ laddhiyā niratthakabhāvaṃ dassemi. Atha pacchā imaṃ pañhaṃ
byākarissāmī"ti cintetvā dujjānaṃ kho etanti ādimāha.
     Tattha sake ācariyaketi attano ācariyavāde. Adhijeguccheti viriyena
pāpajigucchanabhāve. Kathaṃ santāti kathaṃ bhūtā. Tapojigucchāti viriyena pāpajigucchā
pāpavirajjanā. 1- Paripuṇṇāti parisuddhā. Kathaṃ aparipuṇṇāti kathaṃ aparisuddhā
hotīti. Evaṃ pucchāti. Yatra hi nāmāti yo nāma.
     [57] Appasadde katvāti nīrave appasadde katvā. So kira
cintesi "samaṇo gotamo ekaṃ pañhaṃpi na katheti, sallāpakathāpissa atibahukā
natthi, ime pana ādito paṭṭhāya samaṇaṃ gotamaṃ anuvattanti ceva pasaṃsanti
ca, handāhaṃ ime nissadde katvā sayaṃ kathemī"ti. So tathā akāsi. Tena
vuttaṃ "appasadde katvā"ti. "tapojigucchavādā"ti ādīsu tapojigucchaṃ vadāma,
manasāpi tameva sārato gahetvā vicarāma, kāyenapi tameva allīnā,
nānappakārakaṃ attakilamathānuyogamanuyuttā viharāmāti attho.
@Footnote: 1 cha.Ma., i. pāpavivajjanā.
                          Upakkilesavaṇṇanā
     [58] Tapassīti tapanissitako. "acelako"ti ādīni sīhanāde
vitthāritanayeneva veditabbāni. Tapaṃ samādiyatīti acelaka bhāvādikaṃ tapaṃ sammā
ādiyati, daḷhaṃ gaṇhāti. Attamano hotīti ko añño mayā sadiso imasmiṃ
tape atthīti tuṭṭhamano hoti. Paripuṇṇasaṅkappoti alamettāvatāti evaṃ
pariyositasaṅkappo, idañca titthiyānaṃ vasena āgataṃ. Sāsanāvacaravasenāpi 1-
dīpetabbaṃ. Ekacco hi dhutaṅgaṃ samādiyati, so tena dhutaṅgena ko añño
mayā sadiso dhutaṅgadharoti attamano hoti paripuṇṇasaṅkapPo. Tapassino
upakkileso hotīti duvidhassāpetassa tapassino ayaṃ upakkileso hoti.
Ettāvatāssa tapo upakkileso hotīti vadāmi.
     Attānukkaṃsetīti "ko mayā sadiso atthī"ti attānaṃ ukkaṃsati
ukkhipati. Paraṃ vambhetīti "ayaṃ na mādiso"ti paraṃ saṃsādeti avakkhipati.
     Majjatīti mānamadakaraṇena majjati. Mucchatīti mucchito hoti gadhito
ajjhāpanno. Pamādamāpajjatīti etadeva sāranti pamādamāpajjati. Sāsane
pabbajitopi dhutaṅgasuddhiko hoti, na kammaṭaṭhānasuddhiko. Dhutaṅgameva arahattaṃ
viya sārato pacceti.
     [59] Lābhasakkārasilokanti ettha cattāro paccayā labbhantīti
lābhā, teyeva paccayā suṭṭhu katvā paṭisaṅkharitvā laddhā 2- sakkāro, vañṇabhaṇanaṃ
siloko. Abhinibbattetīti acelakādibhāvaṃ terasadhutaṅgasamādānaṃ vā nissāya
mahālābho uppajjati, tasmā "abhinibbattetī"ti vutto. Sesamettha
purimavādanayeneva duvidhassāpi tapassino vasena veditabbaṃ.
     [60] Vodāsaṃ āpajjatīti dvebhāgaṃ āpajjati, dve bhāge karoti.
Khamatīti ruccati. Nakkhamatīti na ruccati. Sāpekkho pajahatīti sataṇho pajahati.
Kathaṃ? pātova khīrabhattaṃ bhutto hoti. Athassa maṃsabhojanaṃ upaneti. Tassa evaṃ
@Footnote: 1 cha.Ma., i. sāsanāvacarenāpi pana.       2 i. laddho.
Hoti "idāni evarūpaṃ kadā labhissāma, sace jāneyyāma, pātova khīrabhattaṃ
na bhuñjeyyāma, kiṃ mayā sakkā kātuṃ, gaccha bho, tvameva bhuñjā"ti jīvitaṃ
pariccajanto viya sāpekkho pajahati. Gadhitoti 1- gedhajāto. Mucchitoti
balavataṇhāya mucchito pamuṭṭhassatī 2- hutvā. Ajjhāpannoti āmise atilaggo,
"bhuñjissatha āvuso"ti dhammanimantanamattaṃpi akatvā mahante mahante kabaḷe karoti.
Anādīnavadassāvīti ādīnavamattaṃpi na passati. Anissaraṇapaññoti idha mattaññutā
nissaraṇapaccavekkhaṇaparibhogamattaṃpi na karoti. Lābhasakkārasilokanikkantihetūti
lābhādīsu taṇhāhetu.
     [61] Saṃbhakkhetīti saṅkhādeti. 3- Asanivicakkanti vicakkasaṇṭhānā
asaniyeva. Idaṃ vuttaṃ hoti "asanivicakkaṃ imassa dantakūṭaṃ mūlabījādīsu na
kiñci na saṃbhuñjati. Atha ca pana naṃ samaṇappavādena samaṇoti sañjānantī"ti.
Evaṃ apasādeti avakkhipati. Idaṃ titthiyavasena āgataṃ. Bhikkhuvasena panettha
ayaṃ yojanā, attanā dhutaṅgadharo hoti, so aññaṃ evaṃ apasādeti
"kiṃsamaṇā nāma ime samaṇamhāti vadanti, dhutaṅgamattampi natthi, uddesabhattādīni
pariyesantā paccayabāhullikā vicarantī"ti.
     Lūkhājīvinti acelakādivasena vā dhutaṅgavasena vā lūkhājīviṃ.
Issāmacchariyanti parassa sakkārādisampattikhīyanalakkhaṇaṃ issaṃ,
sakkārādikaraṇaakkhamanalakkhaṇaṃ macchariyañca.
     [62] Āpāthakanisādī hotīti manussānaṃ āpāthe dassanaṭṭhāne
nisīdati. Yattha te passanti, tattha ṭhito vaggulivattaṃ ovadati, 4- pañcatapaṃ
tappati, ekapādena tiṭṭhati, suriyaṃ namassati. Sāsane pabbajitopi samādinnadhutaṅgo
sabbarattiṃ sayitvā manussānaṃ cakkhupathe tapaṃ karoti, sāyaṇhe mahāsayaneyeva
cīvarakuṭiṃ karoti, suriye uggate paṭisaṃharati, manussānaṃ āgatabhāvaṃ ñatvā
gaṇḍiṃ 5- paharitvā cīvaraṃ matthake ṭhapetvā caṅkamaṃ otarati, sammajjaniṃ gahetvā
vihāraṅgaṇaṃ sammajjati.
@Footnote: 1 Sī.,i. gathito.       2 cha.Ma. saṃmuṭṭhassatī,    3 cha.Ma., i. saṅkhādati.
@4 cha.Ma., i.carati.      5 cha.Ma. ghaṇḍiṃ.
     Attānanti attano guṇaṃ. Adassayamānoti ettha akāro
nipātamattaṃ, dassayamānoti attho. Idampi me tapasminti idampi kammaṃ mameva
tapasmiṃ, paccatte vā bhummaṃ, idaṃpi mama tapoti attho. So hi asukasmiṃ ṭhāne
acelako atthi muttācāroti ādīni sutvā amhākaṃ esa tapo, amhākaṃ so
antevāsikoti ādīni bhaṇati. Asukasmiṃ vā pana ṭhāne paṃsukūliko bhikkhu
atthīti ādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikoti
ādīni bhaṇati.
     Kiñcidevāti kiñci vajjaṃ diṭṭhigataṃ vā. Paṭicchannaṃ sevatīti yathā
aññe na jānanti, evaṃ sevati. Akkhamamānaṃ āha khamatīti aruccamānaṃyeva
ruccati meti vadati. Attanā kataṃ mahantaṃpi 1- vajjaṃ appamattakaṃ katvā paññapeti,
parena kataṃ dukkaṭamattaṃ vītikkamampi pārājikasadisaṃ katvā dasseti. Anuññeyyanti
anujānitabbaṃ anumoditabbaṃ.
     [63] Kodhano hoti upanāhīti kujjhanalakakhaṇena kodhena,
veraapaṭinissaggalakkhaṇena upanāhena ca samannāgato. Makkhī hoti paḷāsīti
paraguṇamakkhanalakkhaṇena makkhena, yugaggāhalakkhaṇena palāsena ca samannāgato.
     Issukī hoti maccharīti parasakkārādīsu ussūyanalakkhaṇāya issāya.
Āvāsakulalābhavaṇṇadhammesu maccharāyanalakkhaṇena pañcavidhamaccharena ca samannāgato
hoti. Saṭho hoti māyāvīti kerāṭiyalakkhaṇena 2- sāṭheyyena, katapaṭicchādanalakkhaṇāya
māyāya ca samannāgato hoti. Thaddho hoti atimānīti nissinehanikkaruṇathaddhalakkhaṇena
thambhena, atikkamitvā maññanalakkhaṇena atimānena ca samannāgato
hoti. Pāpiccho hotīti asantasambhāvanapaṭṭhanalakkhaṇāya pāpicchatāya samannāgato
hoti. Pāpikānanti tāsaṃyeva lāmakānaṃ icchānaṃ vasaṃ gato. Micchādiṭṭhikoti
natthi dinnanti ādinayappavattāya ayāthāva diṭṭhiyā upeto. Antaggāhikāyāti
sāyeva diṭṭhi ucchedanassa gahitattā "antaggāhikā"ti vuccati, tāya
samannāgatoti attho. Sandiṭṭhiparāmāsīti ādisu sayaṃ diṭṭhi sandiṭṭhi,
@Footnote: 1 cha.Ma. atimahantampi, i. sumahantampi.    2 cha.Ma. kerāṭikalakkhaṇena.
Sandiṭṭhimeva parāmasati gahetvā caratīti 1- sandiṭṭhiparāmāSī. Ādhānaṃ vuccati
daḷhaṃ suṭṭhu ṭhapitaṃ, tathā katvā gaṇhātīti ādhānaggāhī. Ariṭṭho viya na
sakkā hoti paṭinissajjāpetunti duppaṭinissaggī. Yadimeti yadi ime.
                      Parisuddhapapaṭikappattakathāvaṇṇanā
     [64] Idha nigrodha tapassīti evaṃ bhagavā aññatitthiyehi gahitaladdhiṃ
tesaṃ rakkhitatapaṃ sabbameva saṅkiliṭṭhanti upakkilesapāliṃ dassetvā idāni
parisuddhapāliṃ dassanatthaṃ desanaṃ ārabhanto idha nigrodhāti ādimāha. Tattha "na
attamano"ti ādīni vuttavipakkhavaseneva veditabbāni. Sabbavāresu ca
lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā yojetabbā. 2- Evaṃ so
tasmiṃ ṭhāne parisuddho hotīti evaṃ so tena na attamanatā na
paripuṇṇasaṅkappabhāvasaṅkhātena kāraṇena parisuddho nirupakkileso hoti, uttariṃ
vāyamamāno kammaṭṭhānasuddhiko hutvā arahattaṃ pāpuṇāti. Iminā nayena
sabbavāresu attho veditabbo.
     [69] Addhā kho bhanteti bhante evaṃ sante ekaṃseneva virīyena
pāpajigucchanavādo parisuddho hotīti anujānāti. Ito parañca aggabhāvaṃ vā
sārabhāvaṃ vā ajānanto aggappattā ca sārappattā cāti āha. Athassa bhagavā
sārappattabhāvaṃ paṭisedhento na kho nigrodhāti ādimāha. Papaṭikappattā hotīti
sāravato rukkhassa sāraṃ phegguṃ tacañca atikkamma bahi papaṭikasadisā hotīti dasseti.
                       Parisuddhatacappattakathāvaṇṇanā
     [70] Aggaṃ pāpetūti desanāvasena aggaṃ pāpetvā desetu, sāraṃ
pāpetvā desetūti dasabalaṃ yācati. Cātuyāmasaṃvarasaṃvutoti catubbidhena saṃvarena
pihito. Na pāṇaṃ atipātetīti 3- pāṇaṃ na hanati. Na bhāvitamāsiṃsatīti 4- bhāvitaṃ
nāma tesaṃ saññāya pañca kāmaguṇā, te na āsiṃsati na sevatīti attho.
@Footnote: 1 cha.Ma. vadatīti.   2 cha.Ma., i. veditabbā.   3 Sī.,i. pāpeti
@4 cha.Ma. bhāvitamāsīsati.
     Aduñcassa hotīti etañcassa idāni vuccamānaṃ "so abhiharatī"ti
ādi lakkhaṇaṃ. Tapassitāyāti tapassibhāvena hoti, tattha so abhiharatīti so taṃ
sīlaṃ abhiharati, uparūpari vaḍḍheti. Sīlaṃ me paripuṇṇaṃ, tapo āraddho,
alamettāvatāti na viriyaṃ visajjeti. No hīnāyāvattatīti hīnāya gihibhāvatthāya
nāvattati. Sīlato uttarivisesādhigamatthāya viriyaṃ karotiyeva, evaṃ karonto so
vivittaṃ senāsanaṃ bhajati. "araññan"ti ādīni sāmaññaphale vitthāritāneva.
"mettāsahagatenā"ti ādīni visuddhimagge vaṇṇitāni.
     [71] Tacappattāti papaṭikato abbhantaraṃ tacaṃ pattā.
                      Parisuddhapheggappattakathāvaṇṇanā
     [72] Phegguppattāti tacato abbhantaraṃ pheggaṃ pattā, pheggusadisā
hotīti attho.
     [74] "ettāvatā kho nigrodha tapojigucchā aggappattā ca
hoti sārappattā cā"ti idaṃ bhagavā titthiyānaṃ vasenāha. Titthiyānañhi
lābhasakkāro rukkhassa sākhāpalāsasadiso. Pañcasīlamattakaṃ papaṭikasadisaṃ.
Aṭṭhasamāpattimattaṃ tacasadisaṃ. Pubbenivāsañāṇāvasānābhiññā pheggusadisā.
Dibbacakkhuṃ panete arahattanti gahetvā vicaranti. Tena nesantaṃ rukkhasārasadisaṃ.
Sāsane pana lābhasakkāro sākhāpalāsasadiso. Sīlasampadā papaṭikasadisā.
Jhānasamāpattiyo tacasadisā. Lokiyābhiññā pheggusadisā. Maggaphalaṃ sāro. Iti
bhagavatā attano sāsanaṃ onatavinataphalabhārabharitarukkhūpamāya upamitaṃ. So
desanākusalatāya tato tava sārasampattito 1- mama sāsanaṃ uttaritarañceva paṇītatarañca,
taṃ tuvaṃ kadā jānissasīti attano desanāya visesabhāvaṃ dassetuṃ "iti kho
nigrodhā"ti desanaṃ ārabhi.
     Te paribbājakāti te tassa parivārā tiṃsasatasaṅkhātā 2- paribbājakā.
Ettha mayaṃ panassāmāti ettha acelakapāliādīsu, idaṃ vuttaṃ hoti "amhākaṃ
@Footnote: 1 Sī. tacasārapattito, cha.Ma., i. tacasārasampattito.  2 cha.Ma. tiṃsasatasaṅkhyā.
Acelakapālimattaṃpi natthi, kuto parisuddhapāli. Amhākaṃ parisuddhapālimattaṃpi
natthi, kuto cātuyāmasaṃvarādīni. Cātuyāmasaṃvaropi natthi, kuto araññavāsādīni.
Araññavāsopi natthi, kuto nīvaraṇappahānādīni. Nīvarappahānaṃpi natthi,
kuto brahmavihārādīni. Brahmavihāramattaṃpi natthi, kuto pubbenivāsādīni.
Pubbenivāsañāṇamattaṃpi natthi, kuto amhākaṃ dibbacakkhu. Ettha mayaṃ sācariyakā
naṭṭhā"ti. Ito bhiyyo uttaritaranti ito dibbacakkhuñāṇādhigamato bhiyyo aññaṃ
uttaraṃ visesādhigamaṃ mayaṃ sutivasenāpi na jānāmāti vadanti.
                        Nigordhapajjhāyanavaṇṇanā
     [75] Atha nigordhaṃ paribbājakanti evaṃ kirassa ahosi "ime
paribbājakā idāni bhagavato bhāsitaṃ sussūsanti, iminā ca nigordhena
bhagavato parammukhā kakkhaḷaṃ durāsadavacanaṃ vuttaṃ, idāni ayaṃpi sotukāmo jāto,
kālodāni me imassa mānaddhajaṃ nipātetvā bhagavato sāsanaṃ ukkhipitun"ti.
Atha nigordhaṃ paribbājakaṃ etadavoca. Aparaṃpissa ahosi "ayaṃ mayi akathente
satthāraṃ na khamāpessati, tadassa anāgate ahitāya dukkhāya saṃvattissati, mayā
pana kathite khamāpessati, tadassa bhavissati dīgharattaṃ hitāya sukhāyā"ti. Atha
nigordhaṃ paribbājakaṃ etadavoca. Aparisāvacaraṃ pana naṃ karothāti ettha panāti
nipāto, atha naṃ aparisāvacaraṃ karothāti attho. "aparisāvacaretan"tipi pāṭho,
aparisāvacaraṃ vā etaṃ karotha, gokāṇādīnaṃ vā aññataranti attho.
     Gokāṇanti etthāpi gokāṇaṃ pariyantacāriniṃ viya karothāti attho.
Tuṇhībhūtoti tuṇhībhāvaṃ upagato. Maṅkubhūtoti nittejataṃ āpanno. Pattakkhandhoti
onatagīvo. Adhomukhoti heṭṭhāmukho.
     [76] Buddho so bhagavā bodhāyāti sayaṃ buddho sattānaṃpi
catusaccaṃ bodhanatthāya dhammaṃ deseti. Dantoti cakkhutopi danto .pe.
Manatopi danto. Damathāyāti aññesaṃpi damanatthāyaeva, na vādatthāya. Santoti
rāgasantatāya santo, dosamohasantatāya sabbākusalasabbābhisaṃkhārasantatāya
Santo. Samathāyāti mahājanassa rāgādisamanatthāya dhammaṃ deseti. Tiṇṇoti
cattāro oghe tiṇṇo. Taraṇāyāti mahājanassa oghanittharaṇatthāya. Parinibbutoti
kilesaparinibbānena parinibbuto. Parinibbānāyāti mahājanassāpi
sabbakilesaparinibbāpanatthāya dhammaṃ deseti.
                   Brahmacariyapariyosānasacchikiriyāvaṇṇanā
     [77] Accayoti ādīni sāmaññaphale vuttāni. Ujujātikoti
kāyavaṅkādivirahito ujusabhāvo. Ahamanusāsāmīti ahaṃ tādisaṃ puggalaṃ anusāsāmi
dhammañcassa desemi. Sattāhanti satta divasāni, idaṃ sabbaṃpi ca bhagavā
dandhapaññaṃ puggalaṃ sandhāyāha. Asaṭho pana amāyāvī ujujātiko taṃmuhutteneva
arahattaṃ pattaṃ sakkhissati. Iti bhagavā "asaṭhan"ti ādivacanena saṭho hi vaṅkavaṅko,
mayāpi na sakkā anusāsitunti dīpento paribbājakaṃ pādesu gahetvā (taṃ)
mahāmerupādatale viya khipittha. Kasmā? ayamhi atisaṭho kuṭilacitto, satthari
evaṃ kathentepi buddhadhammasaṃghesu nādhimuccati, adhimuccanakatthāya sotaṃ na odahati,
kohaññe ṭhito satthāraṃ khamāpeti. Tasmā bhagavā tassa ajjhāsayaṃ viditvā
"etu viññū puriso asaṭho"ti ādimāha. Saṭhaṃ panāhaṃ anusāsituṃ na sakkomīti.
                       Paribbājakapajjhāyanavaṇṇanā
     [78] Antevāsikamyatāti antevāsikamyatāya, amhe antevāsike
icchanto. Evamāhāti "etu viññū puriso"ti ādimāha. Yoeva vo ācariyoti
yoeva tumhākaṃ pakatiyā ācariyo. Uddesā no cāvetukāmoti attano
anusāsaniṃ gāhāpetvā amhe amhākaṃ uddesato cāvetukāmo. Soyeva vo
uddeso hotūti yo tumhākaṃ pakatiyā uddeso, so tumhākaṃyeva hotu, na
mayaṃ tumhākaṃ uddesena anatthikā. Ājīvāti ājīvato. Akusalasaṅkhātāti
akusalāti koṭṭhāsaṃ pattā. Akusalā dhammāti dvādasa akusalacittuppādadhammā
Taṇhāyeva vā visesena. Sā hi punabbhavakaraṇato "ponobbhavikā"ti vuttā.
Sadarathāti kilesadarathasampayuttā. Jātijarāmaraṇiyāti jātijarāmaraṇānaṃ paccayabhūtā.
Saṃkilesikā dhammāti dvādasa akusalacittuppādā. Vodāniyāti samathavipassanādhammā.
Te hi satte vodāpenti tasmā "vodāniyā"ti vuccanti. Paññāpāripūrinti
maggapaññāpāripūriṃ. Vepullattañcāti phalapaññāvepullattaṃ, ubhopi vā etāni
aññamaññavevacanāneva. Idaṃ vuttaṃ hoti "tato tumhe maggapaññañceva
phalapaññañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.
Evaṃ bhagavā paribbājake ārabbha attano ovādānusāsaniyā balaṃ dassento
arahattanikūṭena desanaṃ niṭṭhāpesi.
     [79] Yathā taṃ mārenāti yathā mārena pariyuṭṭhitacittā nisīdanti
evameva tuṇhībhūtā .pe. Appaṭibhāṇā nisinnā.
     Māro kira satthā ativiya gajjanto buddhabalaṃ dīpetvā imesaṃ
paribbājakānaṃ dhammaṃ deseti, kadāci dhammābhisamayo bhaveyya, handāhaṃ
pariyuṭṭhāmīti. So tesaṃ cittāni pariyuṭṭhāsi. Appahīnavipallāsānañhi cittaṃ
mārassa yathākāmakaraṇīyaṃ hoti. Tepi mārena pariyuṭṭhitacittā thaddhaṅgapaccaṅgā
viya tuṇhī appaṭibhāṇā nisīdiṃsu. Atha satthā ime paribbājakā ativiya nīravā
hutvā nisinnā, kiṃ nukhoti āvajjanto 1- mārena pariyuṭṭhitabhāvaṃ aññāsi.
Sace pana tesaṃ maggaphaluppattihetu bhaveyya, māraṃ paṭibāhitvāpi bhagavā dhammaṃ
deseyya, so pana tesaṃ natthi. "sabbepime tucchapurisā"ti aññāsi. Tena
vuttaṃ "athakho bhagavato etadahosi sabbepīme moghapurisā"ti ādi.
     Tattha phuṭṭhā pāpimatāti pāpimatā mārena phuṭṭhā. Yatra hi
nāmāti yesu nāma. Aññāṇatthampīti jānanatthampi. Kiṃ karissati sattāhoti
samaṇena gotamena paricchinnasattāho amhākaṃ kiṃ karissati. Idaṃ vuttaṃ hoti
"samaṇena gotamena `sayaṃ abhiññā sacchikatvā upasampajja viharissati
sattāhan'ti vuttaṃ, so sattāho amhākaṃ kiṃ aphāsukaṃ karissati. Handa mayaṃ
@Footnote: 1 Sī. āvajjento.
Sattāhabbhantare etaṃ dhammaṃ sacchikātuṃ sakkā, na sakkāti aññāṇatthampi
brahmacariyaṃ carissāmā"ti. Athavā jānāma tāvassa dhammanti ekadivase ekavāraṃ
aññāṇatthampi etesaṃ cittānuppannaṃ 1- sattāho pana etesaṃ kusītānaṃ kiṃ
karissati, kiṃ sakkhissanti te sattāhaṃ pūretunti ayamettha adhippāyo.
     Sīhanādanti paravādabhindanaṃ sakavādasamussāpanañca abhītanādaṃ
naditvā. Paccuṭṭhāsīti patiṭṭhito. Tāvadevāti tasmiṃyeva khaṇe. Rājagahaṃ pāvisīti
rājagahameva paviṭṭho. Tesaṃ pana paribbājakānaṃ kiñcāpi imaṃ suttantaṃ sutvā
viseso na nibbatto, āyatiṃ pana nesaṃ vāsanāya paccayo bhavissatīti. Sesaṃ
sabbattha uttānamevāti.
                      Udumbarikasuttavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 6 page 16-29. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=399              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=399              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=708              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=773              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=773              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]