ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                            Dasuttarasutta
      [350] Evamme sutanti dasuttarasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
āvuso bhikkhaveti sāvakānaṃ ālapanametaṃ. Buddhā hi parisaṃ āmantayamānā
bhikkhaveti vadanti. Sāvakā satthāraṃ uccaṭṭhāne ṭhapessāmāti satthuālapanena
anālapitvā āvusoti ālapanti. Te bhikkhūti te dhammasenāpatiṃ parivāretvā
nisinnā bhikkhū. Ke pana te bhikkhūti. Anibaddhavāsā disāgamanīyā bhikkhū.
Buddhakāle hi 2- dve vāre bhikkhū sannipatanti upakaṭṭhe vassūpanāyikakāle ca
pavāraṇakāle cāti. 3- Upakaṭṭhāya vassūpanāyikāya dasapi vīsatipi tiṃsaṃpi cattālīsaṃpi
paññāsaṃpi 4- bhikkhū vaggavaggā hutvā 5- kammaṭṭhānatthāya āgacchanti. Bhagavā tehi
@Footnote: 1 Sī. sāmaggikāraṇaṃ  2 cha.Ma. hi saddo na dissati  3 cha.Ma. iti saddo na dissati
@4 cha.Ma. tiṃsampi cattālīsampi paññāsampi          5 cha.Ma. hutvā na dissati.
Saddhiṃ sammoditvā kasmā bhikkhave upakaṭṭhāya vassūpanāyikāya vicarathāti pucchati.
Atha te "bhagavā kammaṭṭhānatthaṃ āgatamhā. 1- Kammaṭṭhānaṃ no dethā"ti yācanti.
      Satthā tesaṃ cariyavasena rāgacaritassa asubhakammaṭṭhānaṃ deti.
Dosacaritassa mettākammaṭṭhānaṃ. Mohacaritassa uddeso paripucchā kālena dhammassavanaṃ
kālena dhammasākacchā idaṃ tumhākaṃ 2- sappāyanti ācikkhati. Vitakkacaritassa
ānāpānassatikammaṭṭhānaṃ deti. Saddhācaritassa pasādanīyasuttante buddhasubodhitaṃ 3-
dhammasudhammataṃ saṃghasupaṭipattiñca pakāseti. Ñāṇacaritassa aniccatādipaṭisaṃyutte
gambhīre suttante kathesi. Te kammaṭṭhānaṃ gahetvā sace sappāyaṃ hoti, tattheva
vasanti. No ce hoti, sappāyaṃ senāsanaṃ pucchitvā gacchanti. Te tattha
vasantā temāsikaṃ paṭipadaṃ gahetvā ghaṭentā 4- vāyamantā sotāpannāpi
honti sakadāgāminopi anāgāminopi arahantopi.
      Tato vuṭṭhavassā pavāretvā satthu santikaṃ gantvā "bhagavā ahaṃ
tumhākaṃ santike kammaṭṭhānaṃ gahetvā sotāpattiphalaṃ patto .pe. Ahaṃ aggaphalaṃ
arahattan"ti paṭiladdhaguṇaṃ ārocenti. Tattha ime bhikkhū upakaṭṭhāya vassūpanāyikāya
āgatā. Evaṃ āgantvā gacchante pana bhikkhū bhagavā aggasāvakānaṃ santikaṃ
pesesi, yathāha "apaloketha pana bhikkhave sāriputtamoggallāne"ti. Bhikkhū ca
vadanti "na 5- kho mayaṃ bhante apalokema sāriputtamoggallāne"ti. Atha ne
bhagavā tesaṃ dassane uyyojeti. 6- "sevatha bhikkhave sāriputtamoggallāne, bhajatha
bhikkhave sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṃ.
Seyyathāpi bhikkhave janetti 7- evaṃ sāriputto. Seyyathāpi jātassa āpādetā evaṃ
moggallāno. Sāriputto bhikkhave sotāpattiphale vineti, moggallāno
uttamatthe"ti. 8-
      Tadāpi ca 9- bhagavā imehi bhikkhūhi saddhiṃ paṭisanthāraṃ katvā tesaṃ
bhikkhūnaṃ āsayaṃ upaparikkhanto "ime bhikkhū sāvakaveneyyā 10- "ti addasa.
@Footnote: 1 cha.Ma. āgatamha           2 cha.Ma. tuyhaṃ           3 cha.Ma. buddhasubodhiṃ
@4 cha.Ma. ghaṭetvā           5 cha.Ma. kiṃ nu kho        6 cha.Ma., i. uyyojesi
@7 cha.Ma. janetā            8 Ma. upari. 14/371/316 saccavibhaṅgasutta
@9 cha.Ma. ca saddo na dissati    10 cha.Ma. sāvakavineyyā. evamuparipi
Sāvakaveneyyā nāma ye buddhānaṃpi dhammadesanāya bujjhanti sāvakānaṃpi.
Buddhaveneyye 1- pana sāvakā bodhetuṃ na sakkonti. Sāvakaveneyyabhāvaṃ pana
etesaṃ ñatvā katarassa bhikkhuno desanāya bujjhissantīti olokento
sāriputtassāti disvā therassa santikaṃ pesesi. Thero te bhikkhū pucchi "satthu
santikaṃ gatatthāvuso"ti. "āma gatamhā 2- satthārā pana amhe tumhākaṃ santikaṃ
pesitā"ti. Tato thero "ime bhikkhū mayhaṃ desanāya bujjhissanti, kīdisī nukho
tesaṃ desanā vaṭṭatī"ti cintento "ime bhikkhū samaggārāmā, sāmaggīrasadīpikā
nesaṃ desanā vaṭṭatī"ti sanniṭṭhānaṃ katvā tathārūpaṃ desanaṃ desetukāmo
dasuttaraṃ pavakkhāmīti ādimāha.
      Tattha dasa dasa mātikā 3- ṭhapetvā vibhattoti dasuttaro, ekakato
paṭṭhāya yāva dasakā gatotipi dasuttaro, ekekasmiṃ pabbe dasa dasa pañhā
visesitātipi dasuttaro, taṃ dasuttaraṃ. Pavakkhāmīti kathessāmi. Dhammanti suttaṃ.
Nibbānapattiyāti nibbānapaṭilābhatthāya. Dukkhassantakiriyāyāti sakalassa
vaṭṭadukkhassa pariyantakaraṇatthaṃ. Sabbaganthappamocananti abhijjhākāyaganthādīnaṃ
sabbaganthānaṃ pamocanaṃ.
      Iti thero desanaṃ uccaṃ karonto bhikkhūnaṃ tattha pemaṃ janento
evametaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ maññissantīti
catūhi padehi vaṇṇaṃ kathesi, "ekāyano ayaṃ bhikkhave maggo"ti ādinā nayena
tesaṃ tesaṃ suttānaṃ bhagavā viya.
                           Ekadhammavaṇṇanā
      [351] (ka) tattha bahukāroti bahūpakāro.
      (kha) bhāvetabboti vaḍḍhetabbo.
      (ga) pariññeyyoti tīhi pariññāhi parijānitabbo.
@Footnote: 1 cha.Ma. buddhavineyyā  2 cha.Ma. gatamha   3 cha.Ma. dasadhā mātikaṃ
      (gha) pahātabboti pahānānupassanāya pajahitabbo.
      (ṅa) hānabhāgiyoti apāyagāmiparihānāya saṃvattanako.
      (ca) visesabhāgiyoti visesagāmivisesāya saṃvattanako.
      (cha) duppaṭivijjhoti duppaccakkhakaro.
      (ja) uppādetabboti nipphādetabbo.
      (jha) abhiññeyyoti ñātapariññāya abhijānitabbo
      (ña) sacchikātabboti paccakkhaṃ kātabbo.
      Evaṃ sabbamātikāsu 1- attho veditabbo. Iti āyasmā sāriputto
yathā nāma dakkho veḷukāro sammukhībhūtaṃ veḷuṃ chetvā nigganthiṃ katvā dasadhā
khaṇḍetvā 2- ekamekaṃ khaṇḍaṃ hīraṃ hīraṃ 3- karonto phāleti, evameva tesaṃ
bhikkhūnaṃ sappāyadesanaṃ upaparikkhitvā dasadhā dasadhā mātikaṃ ṭhapetvā ekekakoṭṭhāse
ekekapadaṃ vibhajanto "katamo eko dhammo bahukāro appamādo kusalesu
dhammesū"ti ādinā nayena desanaṃ vitthāretuṃ āraddho.
      Tattha appamādo kusalesu dhammesūti sabbatthakaupakārakaṃ appamādaṃ
kathesi. Ayañhi appamādo nāma sīlaparipūraṇe, 4- indriyasaṃvare, bhojane
mattaññutāya, jāgariyānuyoge, sattasu saddhammesu, vipassanāgabbhaṃ gaṇhāpane,
atthapaṭisambhidādīsu, sīlakkhandhādīsu pañcasu dhammakkhandhesu, ṭhānāṭhānesu,
mahāvihārasamāpattiyaṃ, ariyasaccesu, satipaṭṭhānādīsu bodhipakkhiyesu,
vipassanāñāṇādīsu aṭṭhasu vijjāsūti sabbesu anavajjaṭṭhena kusaladhammesu bahūpakāro.
      Teneva naṃ bhagavā "yāvatā bhikkhave sattā apadā vā .pe.
Tathāgato tesaṃ aggamakkhāyati. Evameva kho bhikkhave yekeci kusalā dhammā,
sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ
aggamakkhāyatī"ti 5- ādinā nayena hatthipadādīhi opammehi upamento
saṃyuttanikāye appamādavagge nānappakāraṃ thometi. Taṃ sabbaṃ ekapadeneva
@Footnote: 1 cha.Ma. sabbatthamātikāsu            2 cha.Ma. khaṇḍe katvā    3 Sī. hīrahīraṃ
@4 cha.Ma., i. sīlapūraṇe, Ma. sīlasaṃvare  5 saṃ. mahā. 19/139/39 tathāgatasutta
Saṅgahetvā thero appamādo kusalesu dhammesūti āha. Dhammapade appamādavaggenāpi
cassa 1- bahūpakāratā dīpetabbā. Asokavatthunāpi dīpetabbā:-
      (ka) asokarājā hi nigrodhasāmaṇerassa "appamādo amataṃ padan"ti
gāthaṃ sutvā eva "tiṭṭha tāta, mayhaṃ tayā tepiṭakaṃ buddhavacanaṃ kathitan"ti
sāmaṇere pasīditvā caturāsītivihārasahassāni kāresi. Iti thāmasampannena
bhikkhunā appamādassa bahūpakāratā tīhi piṭakehi dīpetvā kathetabbā. Yaṃkiñci
suttaṃ vā gāthaṃ vā appamādadīpanatthaṃ āharanto "aṭṭhāne ṭhatvā āharasi,
atitthena pakkhandosī"ti na vattabbo. Dhammakathikassevettha thāmo ca balañca
pamāṇaṃ.
      (kha) kāyagatāsatīti ānāpānaṃ catuiriyāpatho satisampajaññaṃ
dvattiṃsākāro catudhātuvavaṭṭhānaṃ dasa asubhā nava sivaṭṭhikā cuṇṇikamanasikāro
kesādīsu cattāri rūpajjhānānīti ettha uppannassatiyā etaṃ adhivacanaṃ.
Sātasahagatāti ṭhapetvā catutthajjhānaṃ añañattha sātasahagatā hoti sukhasampayuttā,
taṃ sandhāyetaṃ vuttaṃ.
      (ga) sāsavo upādāniyoti āsavānañceva upādānānañca paccayabhūto.
Iti tebhūmikadhammameva niyameti.
      (gha) asmimānoti rūpādīsu asmīti māno.
      (ṅa) ayoniso manasikāroti anicce niccanti ādinā nayena pavatto
uppathamanasikāro.
      (ca) vipariyāyena yonisomanasikaro veditabbo.
      (cha) ānantariko cetosamādhīti aññattha maggānantaraṃ phalaṃ ānantariko
cetosamādhi nāma. Idha pana vipassanānantaro maggo vipassanāya vā anantarattā
attano vā anantaraṃ phaladāyakattā ānantariko cetosamādhīti adhippeto.
      (ja) akuppaṃ ñāṇanti aññattha phalapaññā akuppañāṇannāma. Idha
paccavekkhaṇapaññā adhippetā.
@Footnote: 1 cha.Ma. ca saddo na dissati
      (jha) āhāraṭṭhitikāti paccayaṭṭhitikā. Ayaṃ eko dhammoti yena
paccayena te tiṭṭhanti, ayaṃ eko dhammo. Ñātapariññāya abhiññāya 1-
abhiññeyyo.
      (ña) akuppā cetovimuttīti arahattaphalavimutti.
      Imasmiṃ vāre abhiññāya ñātapariññā kathitā. Pariññāya tīraṇapariññā.
Pahātabbasacchikātabbehi pahānapariññā. 2- Duppaṭivijjhoti ettha pana maggo
kathito. Sacchikātabboti phalaṃ kathitaṃ, maggo ekasmiṃyeva pade labbhati, phalaṃ pana
anekesupi labbhatiyeva.
      Bhūtāti sabhāvato vijjamānā. Tacchāti yāthāvā. Tathāti yathā vuttā
tathāsabhāvā. Avitathāti yathā vuttā na tathā na honti. Anaññathāti
vuttappakārato na aññathā. Sammā tathāgatena abhisambuddhāti tathāgatena bodhipallaṅke
nisīditvā hetunā kāraṇena sayameva abhisambuddhā ñātā viditā sacchikatā.
Iminā thero "ime dhammā tathāgatena abhisambuddhā, ahaṃ pana tumhākaṃ rañño
lekhavācakasadiso"ti jinasuttaṃ dassento okappanaṃ janesi.
                      Ekadhammavaṇṇanā niṭṭhitā.
                      ------------------
                         Dvedhammavaṇṇanā
      [352] (ka) ime dve dhammā bahukārāti ime dve
satisampajaññadhammā sīlapūraṇādīsu appamādo viya sabbattha upakārakā hitāvahā.
      (kha) samatho ca vipassanā cāti ime dve saṅgītisutte lokiyalokuttarā
kathitā. Imasmiṃ dasuttarasutte pubbabhāgā kathitā.
      (cha) sattānaṃ saṃkilesāya sattānaṃ visuddhiyāti ayonisomanasikāro
hetu ceva paccayo ca sattānaṃ saṃkilesāya, yonisomanasikāro visuddhiyā. Tathā
dovacassatā pāpamittatā saṃkilesāya, sovacassatā kalyāṇamittatā visuddhiyā.
@Footnote: 1 cha.Ma., i abhiññāya na dissati  2 i. pariññāva
Tathā tīṇi akusalamūlāni tīṇi kusalamūlāni. Cattāro yogā cattāro visaṃyogā.
Pañca cetokhīlā pañcindriyāni. Cha agāravā cha gāravā. Satta asaddhammā satta
saddhammā. Aṭṭha kusītavatthūni aṭṭha ārabbhavatthūni. Nava āghātavatthūni nava
avaghātapaṭivinayā. Dasa akusalakammapathā dasa kusalakammapathāti evaṃpabhedā ime
dve dhammā duppaṭividdhāti 1- veditabbā.
      (jha) saṅkhatā ca dhātūti paccayehi katā pañcakkhandhā. Asaṅkhatā ca
dhātūti paccayehi akataṃ nibbānaṃ.
      (ña) vijjā ca vimutati cāti ettha vijjāti tisso vijjā.
Vimuttīti arahattaphalaṃ.
      Imasmiṃ vāre abhiññādīni ekakasadisāneva, uppādetabbapade pana
maggo kathito, sacchikātabbapade phalaṃ kathitaṃ. 2-
                       Dvedhammavaṇṇanā niṭṭhitā.
                        ----------------
                           Tayodhammavaṇṇanā
      [353] (cha) kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammanti ettha
nekkhammanti anāgāmimaggo adhippeto. So hi sabbaso kāmānaṃ nissaraṇaṃ.
Rūpānametaṃ nissaraṇaṃ yadidaṃ arūpanti ettha āruppepi arahattamaggo puna
uppattinivāraṇato sabbaso rūpānaṃ nissaraṇaṃ nāma. Nirodho tassa nissaraṇanti idha
arahattaphalaṃ nirodhoti adhippetaṃ. Arahattaphalena hi nibbāne diṭṭhe puna āyatiṃ
sabbasaṅkhārā na hontīti arahattaṃ saṅkhatanirodhassa 3- paccayattā  nirodhoti vuttaṃ.
      (ja) atītaṃsañāṇanti 4- atītaṃsārammaṇaṃ ñāṇaṃ, itaresupi eseva nayo.
      Imasmiṃpi vāre abhiññādayo ekakasadisāva. Duppaṭivijjhapade pana
maggo kathito. Sacchikātabbe phalaṃ.
                       Tayodhammavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma., i. duppaṭivijjāti      2 cha.Ma., i. kathitaṃ na dissati
@3 Sī., i. sabbasaṅkhatanirodhassa    4 cha.Ma. atītaṃse ñāṇanti
                         Cattārodhammavaṇṇanā
      [354] (ka)  cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ,
ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha "yaṃ panidaṃ
samma rathakāra cakkaṃ chahi māsehi niṭṭhitaṃ, chārattūnehī"ti 1- idaṃ dārucakkaṃ.
"pitarā pavattitaṃ cakkaṃ anuppavattetī"ti 2- idaṃ ratanacakkaṃ. "mayā 3- pavattitaṃ
cakkan"ti 4- idaṃ dhammacakkaṃ. "catucakkaṃ navadvāran"ti 5- idaṃ iriyāpathacakkaṃ.
"cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ
pavattatī"ti 6- idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetaṃ.
      Paṭirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe
anucchavike dese vāso. Sappurisūpanissayoti buddhādīnaṃ sappurisānaṃ avassayanaṃ
sevanaṃ bhajanaṃ payirupāsanaṃ. 7- Attasammāpaṇidhīti attano sammāṭhapanaṃ, sace pana
pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ.
Pubbe ca katapuññatāti pubbe upacitakusalatā. Idamevettha pamāṇaṃ. Yena hi
ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ paṭirūpe
dese upaneti, sappurise bhajāpeti. 8- Soeva ca puggalo attānaṃ sammā ṭhapesi.
Catūsu āhāresu paṭhamo lokiyova. Sesā pana saṅgītisutte 9-
lokiyalokttaramissakā kathitā. Idha pubbabhāge lokiyāva.
      (ca) kāmayogavisaṃyogādayo anāgāmimaggādivasena veditabbā.
      (cha) hānabhāgiyādīsu paṭhamassa jhānassa lābhiṃ 10- kāmasahagatā
saññāmanasikārā samudācaranti hānabhāgiyo samādhi. Tadanudhammatā sati santiṭṭhati
ṭhitibhāgiyo samādhi. Avitakkasahagatā saññāmanasikārā samudācaranti visesabhāgiyo
samādhi. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhito
@Footnote: 1 aṅ. tika. 20/15/107 pacetanasutta     2 aṅ. pañcaka. 22/132/167 (sayā)
@3 cha.Ma. mayā na dissati                4 Ma.Ma. 13/399/384 selasutta
@5 saṃ.sagā, 15/29/18 catucakkasutta       6 aṅ. catukka. 21/31/37 cakkasutta
@7 cha.Ma., i. payirupāsanaṃ na dissati        8 cha.Ma. bhajāpesi
@9 cha.Ma. tayosaṅgītisutte, i. tīṇisaṅgītisutte    10 cha.Ma., i. lābhī
Nibbedhabhāgiyo samādhīti iminā nayena sabbasamāpattiyo vitthāretvā attho
veditabbo. Visuddhimagge panassa vinicchayakathā kathitāva.
      Imasmiṃpi vāre abhiññādayo ekakasadisāva. Abhiññāpade panettha
maggo kathito. Sacchikātabbapade phalaṃ.
                      Cattārodhammavaṇṇanā niṭṭhitā.
                       ------------------
                           Pañcadhammavaṇṇanā
      [355] (kha) pītipharaṇatādīsu pīti 1- pharamānā uppajjatīti dvīsu
jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānaṃ uppajjatīti tīsu jhānesu
paññā sukhapharaṇatā nāma. Paresaṃ cetopharamānā uppajjatīti cetopariyapaññā
cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhupaññā ālokapharaṇatā
nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Vuttampi cetaṃ "dvīsu jhānesu
paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā. Paracitte paññā
cetopharaṇatā, dibbacakkhu ālokapharaṇatā. Tamhā tamhā samādhimhā vuṭṭhitassa
paccavekkhaṇañānaṃ paccavekkhaṇanimittan"ti.
      Tattha pītipharaṇatā sukhapharaṇatā dve pādā viya. Cetopharaṇatā
ālokapharaṇatā dve hatthā viya. Abhiññāpādakajjhānaṃ majjhimakāyo viya.
Paccavekkhaṇanimittaṃ sīsaṃ viya. Iti āyasmā sāriputtatthero pañcaṅgikaṃ
sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya 2- katvā dassesi.
      (ja) ayaṃ samādhi paccuppannasukho cevāti ādīsu arahattaphalasamādhi
adhippeto. So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo
pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko.
      Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā
nirāmiso. Buddhādīhi 3- mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya
@Footnote: 1 cha.Ma., pītiṃ  2 cha.Ma. viya na dissati  3 i. buddho buddhādīhi
Ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena paṇīto.
Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvaṃ vā laddhattā
paṭippassaddhiladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ.
Paṭippassaddhakilesena vā arahatā laddhattā paṭippassaddhiladdho. Ekodibhāvena
adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya
sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā
anadhigatattā na ca sasaṅkhārāniggayha vāritagato. Tañca samādhiṃ samāpajjanto
tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati satova vuṭṭhahati.
Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha
"ayaṃ samādhi paccuppannasukho ceva āyatiṃ ca sukhavipāko"ti evaṃ paccavekkhamānassa
paccattaṃyeva aparapaccayañāṇaṃ uppajjati, taṃ ekamaṅgaṃ. Eseva nayo sesesupi.
Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi "pañcañāṇiko sammāsamādhī"ti
vutto.
      Imasmiṃ vāre visesabhāgiyapade maggo kathito. Sacchikātabbapade
phalaṃ. Sesaṃ purimasadisameva.
                       Pañcadhammavaṇṇanā niṭṭhitā.
                        -----------------
                            Chadhammavaṇṇanā
      [356] Chakkesu sabbaṃ uttānatthameva. Duppaṭivijjhapade panettha
maggo kathito. Sesaṃ purimasadisaṃ.
                        Chadhammavaṇṇanā niṭṭhitā.
                         --------------
                           Sattadhammavaṇṇanā
      [357] (ña) sammappaññāya sudiṭṭhā hontīti hetunā nayena
vipassanāñāṇena sudiṭṭhā honti. Kāmāti vatthukāmā ca kilesakāmā ca, dvepi
sapariḷāhaṭṭhena aṅgārakāsu viya sudiṭṭhā honti. Vivekaninnanti nibbānaninnaṃ.
Poṇaṃ pabbhāranti ninnassetaṃ vevacanaṃ. Byantībhūtanti vigataneyyantībhūtaṃ 1-
nittaṇhanti attho. Kuto? sabbaso āsavaṭṭhānīyehi dhammehi tebhūmikadhammehīti 2-
attho. Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva.
                       Sattadhammavaṇṇanā niṭṭhitā.
                        ----------------
                           Aṭaṭhadhammavaṇṇanā
      [358] (ka) ādibrahmacariyakāya paññāyāti sikkhattayasaṅgahassa
maggabrahmacariyassa ādibhūtāya pubbabhāge taruṇasamathavipassanāpaññāya.
Aṭṭhaṅgikassa vā maggassa ādibhūtāya sammādiṭṭhipaññāya. Tibbanti balavaṃ.
Hirottappanti hiri ca ottappañca. Pemanti gehasitapemaṃ. Gāravoti garucittabhāvo.
Garubhāvanīyañhi upanissāya viharato kilesā na uppajjanti ovādānusāsaniṃ
labhati. Tasmā taṃ nissāya vihāro paññāpaṭilābhassa paccayo hoti.
      (cha) akkhaṇesu yasmā petā asurānaṃ āvāhaṃ 3- gacchanti, vivāhaṃ 4-
gacchanti, tasmā pittivisayeneva 5- asurakāyo gahitoti veditabbo.
      (ja) appicchassāti ettha paccayappiccho, adhigamappiccho, pariyattiappiccho,
dhutaṅgappicchoti cattāro appicchā. Tattha paccayappiccho bahuṃ dente
appaṃ gaṇhāti, appaṃ dente appataraṃ vā gaṇhāti, na vā gaṇhāti, na
anavasesaggāhī hoti. Adhigamappiccho majjhantikatthero viya attano adhigamaṃ
aññesaṃ jānituṃ na deti. Pariyattiappiccho tepiṭakopi samāno na bahussutabhāvaṃ
@Footnote: 1 cha.Ma., niyatibhūtaṃ, i. vigataniyantibhataṃ   2 cha.Ma., i. tebhūmakadhammehīti
@3 cha.Ma. āvāhanaṃ            4 cha.Ma., vivāhanaṃ     5 cha.Ma. petti...
Jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgappiccho dhutaṅgapariharaṇabhāvaṃ
aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhakatthero viya. Vatthuṃ 1-
visuddhimagge kathitaṃ. Ayaṃ dhammoti evaṃ santaguṇaniggūhanena ca paṭiggahaṇe
paccayapaṭiggahaṇe mattañañutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo
sampajjati, no mahicchassa. Evaṃ sabbattha yojetabbaṃ.
      Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa.
Pavivittassāti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma
gaṇasaṅgaṇikaṃ vinodetvā aṭṭhaārabbhavatthuvasena ekībhāvo. Ekībhāvamattena pana
kammaṃ na nippajjatīti kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti, ayaṃ
cittaviveko nāma. Samāpattimatteneva kammaṃ na nippajjatīti jhānaṃ pādakaṃ
katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti. Ayaṃ upadhiviveko
nāma. Tenāha bhagavā "kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko
ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ
visaṅkhāragatānan"ti.
      Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ramantassa. 2-
Āraddhaviriyassāti kāyikacetasikaviriyavasena āraddhaviriyassa. Upaṭṭhitassatissāti
catussatipaṭṭhānavasena upaṭṭhitassatissa. Samāhitassāti ekaggacittassa. Paññavatoti
kammassakatapaññāya paññavato. Nippapañcārāmassāti vigatamānataṇhādiṭṭhipapañcassa.
      Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva.
                       Aṭṭhadhammavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. vatthu   2 cha.Ma., i. ratassa
                           Navadhammavaṇṇanā
      [359] (kha) sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ catupārisuddhisīlaṃ.
Pārisuddhipadhāniyaṅganti parisuddhabhāvassa padhānaṅgaṃ. Cittavisuddhīti vipassanāya
padaṭṭhānabhūtā aṭṭha paguṇasamāpattiyo. Diṭṭhivisuddhīti sapaccayanāmarūpadassanaṃ.
Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Addhattayepi hi paccayavaseneva dhammā
pavattantīti passanto kaṅkhaṃ vitarati. Maggāmaggañāṇadassanavisuddhīti obhāsādayo
na maggo, vīthipaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmaggañāṇaṃ.
Paṭipadāñāṇadassanavisuddhīti rathavinīte vuṭṭhānagāminī vipassanā kathitā, idha
taruṇavipassanā. Ñāṇadassanavisuddhīti rathavinīte 1- maggo kathito, idha vuṭṭhānagāminī
vipassanā. Etā pana sattapi visuddhiyo vitthārena visuddhimagge kathitā.
Paññāti arahattaphalapaññā. Vimuttīti arahattaphalavimuttiyeva.
      (cha) dhātunānattaṃ paṭicca uppajjati phassanānattanti cakkhvādidhātunānattaṃ
paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti
cakkhusamphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ.
Saññānānattaṃ paṭiccāti kāmasaññādinānattaṃ paṭicca.
Saṅkappanānattanti kāmasaṅkappādinānattaṃ. Saṅkappanānattaṃ paṭicca uppajjati
chandanānattanti saṅkappanānattatāya rūpe chando sadde chandoti evaṃ
chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho
saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti
pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti
pariyesanānānattatāya rūpapaṭilābhādinānattaṃ uppajjati.
      (ja) saññāsu maraṇasaññāti maraṇānupassanāñāṇena saññā.
Āhāre paṭikūlasaññāti āhāraṃ pariggaṇhantassa uppannasaññā. Sabbaloke
@Footnote: 1 Ma.mū. 12/252/215 rathavinītasutta
Anabhiratisaññāti sabbasmiṃ vaṭṭe ukkaṇṭhantassa uppannasaññā. Sesā heṭṭhā
vipassanāya 1- kathitāeva. Idha bahūkārapade maggo kathito. Sesaṃ purimasadisameva.
                          Navadhammā niṭṭhitā.
                          -------------
                           Dasadhammavaṇṇanā
      [360] (jha) nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā
hotīti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇāeva pahīnā, kasmā puna gahitāti.
Asamucchinnattā. Vipassanāya hi kiñcāpi nijjiṇṇā, 2- na pana samucchinnā,
maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna
gahitā. Evaṃ sabbapadesu nayo netabbo.
      Ettha ca sammāvimuttipaccayā 3- catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti.
Katame catusaṭṭhi? sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūreti,
Paggahaṭṭhena viriyindriyaṃ paripūreti, anussaraṇaṭṭhena satindriyaṃ paripūreti,
avikkhepaṭṭhena samādhindriyaṃ paripūreti, dassanaṭṭhena paññindriyaṃ paripūreti,
vijānanaṭṭhena manindriyaṃ paripūreti, 4- abhinandanaṭṭhena somanassindriyaṃ
paripūreti. Pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūreti .pe.
Arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ pavattasantatiadhipateyyaṭṭhena
jīvitindriyaṃ paripūretīti evaṃ catūsu maggesu catūsu phalesu aṭṭhaṭṭha hutvā
catusaṭṭhi dhammā pāripūriṃ gacchanti. Idha abhiññeyyapade maggo kathito.
Sesaṃ purimasadisameva.
      Idha ṭhatvā pañhā samodhānetabbā. Dasake satapañhā kathitā.
Ekake ca navake ca sataṃ, dukke ca aṭṭhake ca sataṃ, tike ca sattake ca sataṃ,
catukke ca chakke ca sataṃ, pañcake paññāsāti aḍḍhachaṭṭhāni pañhasatāni
kathitāni honti.
@Footnote: 1 cha.Ma., i. vipassanāya na dissati      2 cha.Ma., i. jiṇṇā
@3 cha.Ma. sammādiṭdhipaccayā            4 cha.Ma., i. paripūreti na dissati
      "idamavoca āyasmā sāriputto, attamanā te bhikkhū āyasmato
sāriputtassa bhāsitaṃ abhinandun"ti sādhu sādhūti abhinandantā sirasā sampaṭicchiṃsu.
Tāya ca pana attamanatāya imameva suttaṃ āvajjamānā pañcasatāpi te bhikkhū
saha paṭisambhidāhi aggaphale arahatte patiṭṭhahiṃsūti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      dasuttarasuttavaṇṇanā niṭṭhitā.
                    Niṭṭhitā ca pāṭikavaggassa vaṇṇanāti.
                       Pāṭikavaggaṭṭhakathā niṭṭhitā.
                          ------------
                             Nigamanakathā
ettāvatā ca:-
          āyācito  sumaṅgalapariveṇanivāsinā   thiraguṇena.
          Dāṭhānāgasaṃghattherena,      theravaṃsanvayenāhaṃ. 1-
          Dīghāgamavarassa   dasabalaguṇagaṇaparidīpanassa    aṭṭhakathaṃ.
          Yaṃ   ārabhiṃ   sumaṅgalavilāsiniṃ   nāma   nāmena.
          Sā  hi  mahāaṭṭhakathāya,   sāramādāya   niṭṭhitā.
          Esā  ekāsītippamāṇāya,  pāliyā  bhāṇavārehi.
          Ekūnasaṭṭhimatto,    visuddhimaggopi    bhāṇavārehi.
          Atthappakāsanatthāya,   āgamānaṃ   kato    yasmā.
          Tasmā tena sahā'yaṃ, 2- aṭṭhakathā bhāṇavāragaṇanāya.
          Suparimitaparicchinnaṃ,          cattālīsasataṃ    hoti.
          Sabbaṃ cattālīsādhikasatapparimāṇaṃ  bhāṇavārato evaṃ.
          Samayaṃ pakāsayantiṃ, 3- mahāvihāre nivāsinaṃ. 4-
@Footnote: 1 cha.Ma. theravaṃsanvayena  2 ka. sahāyaṃ  3 Sī. pakāsayanti  4 ka. mahāvihāravāsīnaṃ
          Mūlakaṭṭhakathāsāramādāya ca 1- mayā imaṃ karontena.
          Yaṃ puññamupacitaṃ tena, hotu sabbo sukhī lokoti.
      Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena
sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sumaṅgalavilāsinī nāma
dīghanikāyaṭṭhakathā:-
          tāva tiṭṭhatu lokasmiṃ       lokanittharaṇesinaṃ
          dassentī kulaputtānaṃ       nayaṃ diṭṭhivisuddhiyā.
          Yāva buddhoti nāmampi      suddhacittassa tādino
          lokamhi lokajeṭṭhassa      pavattati mahesinoti.
                         Sumaṅgalavilāsīnī nāma
                 dīghanikāyaṭṭhakathā pāṭikavaggavaṇṇanā niṭṭhitā.
                         ---------------


             The Pali Atthakatha in Roman Book 6 page 253-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=6419              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=6419              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=7016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=6159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=6159              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]