ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page392.

6. Cetokhīlasuttavaṇṇanā 1- [185] Evamme sutanti cetokhīlasuttaṃ. Tattha cetokhīlāti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Cetaso vinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetaso vinibandhā. Vuḍḍhinti 2- ādīsu sīlena vuḍḍhiṃ, maggena viruḷhiṃ, nibbānena vepullaṃ. Sīlasamādhīhi vā vuḍḍhiṃ, vipassanāmaggehi viruḷhiṃ, phalanibbānehi vepullaṃ. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno dvattiṃsavaralakkhaṇa- paṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthīti kaṅkhati, guṇe kaṅkhamāno atītānāgata- paccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthīti kaṅkhati. Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ, anāvilo bhavituṃ na sakkoti. Ātappāyāti kilesasantāpakaviriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti sātaccakiriyāya. 3- Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhīloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo, evametassa bhikkhuno appahīno hoti. Dhammeti pariyattidhamme ca paṭipattidhamme ca 4- paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthīti kaṅkhati. Paṭivedhadhamme kaṅkhamāno vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthīti kaṅkhati. Saṃghe kaṅkhatīti supaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipannā cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṃgho nāma, so atthi nu kho natthīti kaṅkhati. Sikkhāya kaṅkhamāno adhisīlasikkhā nāma adhicittasikkhā nāma adhipaññāsikkhā nāmāti vadanti, sā @Footnote: 1 cha.Ma. cetokhila...., Ma.mū. 12/185/156 passitabbaṃ. 2 cha.Ma. vuddhiṃ....., @evamuparipi 3 cha.Ma. satatakiriyāya 4 cha.Ma. paṭipattidhamme cāti pāṭho na dissati @3 cha.Ma. satatakiriyāya 4 cha.Ma. paṭipattidhamme cāti pāṭho na dissati

--------------------------------------------------------------------------------------------- page393.

Atthi nukho natthīti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo. [186] Vinibandhesu kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhā rūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ hoti. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttappayutto viharati. Paṇidhāyāti patthayitvā. Sīlenāti ādīsu hi 1- sīlanti catuppārisuddhasīlaṃ. Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataro. [189] Iddhipādesu chandaṃ nissāya patto chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhāRā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo, ayamettha saṅkhePo. Vitthāro pana iddhipādavibhaṅge 2- āgato eva. Visuddhimagge panassa 3- attho dīpito. Iti imehi catūhi iddhipādehi vikkhambhanappahānaṃ kathitaṃ. Ussoḷhīyeva pañcamīti ettha ussoḷhīti sabbattha kattabbaṃ viriyaṃ dasseti. Ussoḷhīpaṇṇarasaṅgasamannāgatoti 4- pañcacetokhīlappahānāni pañcavinibandhappahānāni cattāro iddhipādā ussoḷhīti evaṃ ussoḷhiyā saddhiṃ paṇṇarasahi aṅgehi samannāgato. Bhabboti anurūpo anucchaviko. Abhinibbhidāyāti ñāṇena kilesabhedāya. Sambodhāyāti catumaggasambodhāya. Anuttarassāti seṭṭhassa. Yogakkhemassāti catūhi yogehi khemassa arahattassa. Adhigamāyāti paṭilābhāya. @Footnote: 1 cha.Ma. hi-saddo na dissati 2 abhi. vibhaṅga. 35/413 ādi/260 @3 cha.Ma. visuddhimaggepissa, visuddhi. 2/199 ādi. iddhividhaniddesa @4 cha.Ma.....pannarasa...., evamuparipi, Ma.mū. 12/189/160 saṃsandetabbaṃ

--------------------------------------------------------------------------------------------- page394.

Seyyathāti opammatthe nipāto. Pīti sambhāvanatthe. Ubhayenāpi seyyathāpi nāma bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato onādhikānipi 1- aṇḍāni honti, vacanasiliṭṭhatāya pana etaṃ 2- vuttaṃ. Evaṃ hi loke siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gāhāpentiyā suṭṭhu samantato seditāni usamīkatāni. Sammā paribhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā imaṃ 3- tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Athakho bhabbāva teti athakho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti. Yopi nesaṃ allasineho, sopi pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakaṃ ca kharaṃ hoti, sayaṃ paripākaṃ gacchanti, 4- kapālassa tanuttā bahi āloko anto paññāyati, tasmā "ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, etthadāni no sukhavihāro bhavissatī"ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha kho 5- pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvāva 6- gāmakkhettaṃ upasobhayamānā vicaranti. Evameva khoti idaṃ opammasampaṭipādanatthaṃ 7- evaṃ etthena saṃsandetvā veditabbaṃ:- tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno ussoḷhīpaṇṇarasehi aṅgehi samannāgatabhāvo. Kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya paṇṇarasaṅgasamannāgatassa bhikkhuno @Footnote: 1 cha.Ma. ūnādhikānipi 2 cha.Ma. evaṃ 3 Sī. idha 4 cha.Ma. gacchati @5 cha.Ma. atha te 6 cha.Ma. nikkhamitvā ca 7 cha.Ma. opammasampaṭipādanaṃ. taṃ

--------------------------------------------------------------------------------------------- page395.

Tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Tassā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ. Aṇḍakapālānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo. Kukkuṭapotakānaṃ pādanakhamukhatuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo. Kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe pappoṭhetvā 1- sotthinā abhinibbhidākālo viya 2- tassa vipassanāñāṇaṃ gabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe pappoṭhetvā sotthinā arahattappattakālo veditabbo. Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi:- "ucchinda 3- sinehamattano kumudaṃ sāradikaṃva pāṇinā santimaggameva brūhaya 4- nibbānaṃ sugatena desitan"ti 5- ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati, so gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṃghārāmaṃ upasobhayamāno vicarati. @Footnote: 1 cha.Ma. papphoṭetvā evamuparipi 2 cha.Ma. abhinikkhamanakālo viya 3 ka. ucchinna @4 ka. brūheyya 5 khu. dhamMa. 25/285/66 sāriputtattherassa saddhivihārikavatthu

--------------------------------------------------------------------------------------------- page396.

Iti imasmiṃ sutte cattāri pahānāni kathitāni. Kathaṃ? cetokhīlānañhi cetovinibandhānaṃ pahānena paṭisaṅkhānappahānaṃ kathitaṃ, iddhipādehi vikkhambhanappahānaṃ kathitaṃ, magge āgate samucchedappahānaṃ kathitaṃ, phale āgate paṭipassaddhippahānaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cetokhīlasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 7 page 392-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10006&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10006&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3449              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4175              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4175              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]