![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Vanapatthapariyāyasuttavaṇṇanā 1- [190] Evamme sutanti vanapatthapariyāyasuttaṃ. Vanapatthapariyāyanti vanapatthakāraṇaṃ, vanapatthadesanaṃ vā. [191] Vanapatthaṃ upanissāya viharatīti manussūpacārātikkantaṃ vanasaṇḍasenāsanaṃ nissāya samaṇadhammaṃ karonto viharati. Anupaṭṭhitātiādīsu pubbe anupaṭṭhitā sati taṃ upanissāya viharatopi na upaṭṭhāti, pubbe asamāhitaṃ cittaṃ na samādhiyati, pubbe aparikkhīṇā āsavā na parikkhayaṃ gacchanti, pubbe ananuppattaṃ anuttaraṃ yogakkhemasaṅkhātaṃ arahattañca na pāpuṇātītiattho. Jīvitaparikkhārāti jīvitasambhāRā. Samudānetabbāti samāharitabbā. Kasirena samudāgacchantīti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti rattikoṭṭhāse vā divasakoṭṭhāse vā. Ettha ca rattibhāge paṭisañcikkhamānena ñatvā rattiṃyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādīnaṃ paripanthe 2- sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divāva pakkamitabbaṃ, divā paripanthe 2- sati suriyatthaṅgamanaṃ āgametabbaṃ. [192] Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ jānitvā. Anantaravāre pana saṅkhāpīti evaṃ samaṇadhammassa nipphajjanabhāvaṃ jānitvā. [194] Yāvajīvanti yāva jīvitaṃ vattati, tāva vatthabbameva. 3- [195] So puggaloti padassa nānubandhitabboti iminā sambandho. Anāpucchāti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho. [197] Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ ñatvā so puggalo nānubandhitabbo, taṃ āpucchā pakkamitabbaṃ. @Footnote: 1 pāli. vanapatthasutta....., Ma.mū. 12/190/160 saṃsandetabbaṃ 2 cha.Ma. paribandhe @3 ka. vaṭṭhabbameva [198] Api samujjamānenapīti 1- api nikkaḍḍhiyamānenapi. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikambanasataṃ vā daṇḍaṃ āharāpeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ taṃ khamāpetvā yāvajīvaṃ vatthabbamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya vanapatthapariyāyasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. panujjamānenāpītiThe Pali Atthakatha in Roman Book 7 page 397-398. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10118 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10118 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=234 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3631 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4310 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4310 Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]