ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                    7. Vanapatthapariyāyasuttavaṇṇanā 1-
     [190] Evamme sutanti vanapatthapariyāyasuttaṃ. Vanapatthapariyāyanti
vanapatthakāraṇaṃ, vanapatthadesanaṃ vā.
     [191] Vanapatthaṃ upanissāya viharatīti manussūpacārātikkantaṃ
vanasaṇḍasenāsanaṃ nissāya samaṇadhammaṃ karonto viharati. Anupaṭṭhitātiādīsu pubbe
anupaṭṭhitā sati taṃ upanissāya viharatopi na upaṭṭhāti, pubbe asamāhitaṃ cittaṃ
na samādhiyati, pubbe aparikkhīṇā āsavā na parikkhayaṃ gacchanti, pubbe
ananuppattaṃ anuttaraṃ yogakkhemasaṅkhātaṃ arahattañca na pāpuṇātītiattho.
Jīvitaparikkhārāti jīvitasambhāRā. Samudānetabbāti samāharitabbā. Kasirena
samudāgacchantīti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti rattikoṭṭhāse
vā divasakoṭṭhāse vā. Ettha ca rattibhāge paṭisañcikkhamānena ñatvā rattiṃyeva
pakkamitabbaṃ, rattiṃ caṇḍavāḷādīnaṃ paripanthe 2- sati aruṇuggamanaṃ āgametabbaṃ.
Divasabhāge ñatvā divāva pakkamitabbaṃ, divā paripanthe 2- sati suriyatthaṅgamanaṃ
āgametabbaṃ.
     [192] Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ jānitvā.
Anantaravāre pana saṅkhāpīti evaṃ samaṇadhammassa nipphajjanabhāvaṃ jānitvā.
     [194] Yāvajīvanti yāva jīvitaṃ vattati, tāva vatthabbameva. 3-
     [195] So puggaloti padassa nānubandhitabboti iminā sambandho.
Anāpucchāti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho.
     [197] Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ ñatvā so puggalo
nānubandhitabbo, taṃ āpucchā pakkamitabbaṃ.
@Footnote: 1 pāli. vanapatthasutta....., Ma.mū. 12/190/160 saṃsandetabbaṃ  2 cha.Ma. paribandhe
@3 ka. vaṭṭhabbameva
     [198] Api samujjamānenapīti 1- api nikkaḍḍhiyamānenapi. Evarūpo hi
puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikambanasataṃ vā daṇḍaṃ
āharāpeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ taṃ khamāpetvā yāvajīvaṃ
vatthabbamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    vanapatthapariyāyasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. panujjamānenāpīti



             The Pali Atthakatha in Roman Book 7 page 397-398. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10118              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10118              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3631              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4310              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4310              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]